Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Atharvaprāyaścittāni
AVPr, 3, 1, 4.0 vidhānaṃ dīkṣāyām //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 5.1 āchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 11.2 prāyaścitte tad eva vidhānam //
BaudhDhS, 2, 15, 8.1 jayaprabhṛti yathāvidhānam //
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 12.0 vyākhyātam ekāgnividhānam //
Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
Gautamadharmasūtra
GautDhS, 1, 3, 35.1 ekāśramyaṃ tvācāryāḥ pratyakṣavidhānād gārhasthasya gārhasthasya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 19.0 prāyaścittavidhānāc ca //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 1.0 athāghāravidhānam //
VaikhGS, 2, 18, 1.0 atha prāṇāgnihotravidhānam //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 56.1 samānaṃ darśapūrṇamāsayor vidhānam anyatra nirdeśāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 15.0 tāsāṃ vidhānam anvaham //
Ṛgveda
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 10, 85, 4.1 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
Ṛgvidhāna
ṚgVidh, 1, 3, 1.2 tāni karmāṇi vakṣyāmi vidhānāni ca karmaṇām //
ṚgVidh, 1, 5, 5.2 tataḥ śeṣaṃ vidhānena śucir bhuñjīta vāgyataḥ //
Arthaśāstra
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 10, 8.1 prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam //
Buddhacarita
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 20, 21.2 apyauṣadhavidhānajñastasya siddhiryadṛcchayā //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 56.3 kṣīradoṣaviśeṣāṃścāvekṣyāvekṣya tattadvidhānaṃ kāryaṃ syāt /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 13.4 prayogavidhānena sahasrapara eva bhallātakaprayogaḥ /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Si., 12, 43.2 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ //
Ca, Cik., 1, 3, 7.2 rasāyanavidhānena kālayuktena cāyuṣā //
Ca, Cik., 1, 3, 23.1 anenaiva vidhānena hemnaśca rajatasya ca /
Ca, Cik., 1, 3, 52.1 pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha /
Mahābhārata
MBh, 1, 1, 48.2 lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 13, 25.2 bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ //
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 92, 37.2 gāndharveṇa vidhānataḥ /
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 119, 1.5 ekapāke pṛthak caiva svaśākhoktavidhānataḥ //
MBh, 1, 124, 5.2 tathā tathā vidhānāya svayam ājñāpayasva mām //
MBh, 1, 143, 19.25 ahaṃ dharmavidhānena mānyā gurutarī tava /
MBh, 1, 187, 7.2 dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ //
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 201, 20.3 anyad vṛṇītāṃ mṛtyośca vidhānam amaraiḥ samam //
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 2, 16, 39.2 saṃghaṭṭayāmāsa tadā vidhānabalacoditā //
MBh, 2, 18, 18.1 tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam /
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 3, 113, 15.1 tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpater vidhānam /
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 159, 1.3 lokatantravidhānānām eṣa pañcavidho vidhiḥ //
MBh, 3, 159, 2.2 parākramavidhānajñā narāḥ kṛtayuge 'bhavan //
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 176, 15.2 aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam //
MBh, 3, 187, 22.1 madvidhānena vihitā mama dehavihāriṇaḥ /
MBh, 5, 77, 17.2 vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ //
MBh, 5, 176, 6.2 vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā //
MBh, 5, 176, 8.2 vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ //
MBh, 5, 189, 17.2 puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ //
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 6, 16, 11.1 teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ /
MBh, 6, BhaGī 16, 24.2 jñātvā śāstravidhānoktaṃ karma kartumihārhasi //
MBh, 6, BhaGī 17, 24.2 pravartante vidhānoktāḥ satataṃ brahmavādinām //
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 172, 81.2 lokayātrāvidhānārthaṃ saṃjāyete yuge yuge //
MBh, 9, 35, 18.1 yājyena karmaṇā tena pratigṛhya vidhānataḥ /
MBh, 9, 50, 48.1 etacchrutvā vacastasya munayaste vidhānataḥ /
MBh, 12, 15, 23.1 vidhānaṃ devavihitaṃ tatra vidvānna muhyati /
MBh, 12, 16, 12.1 teṣām anyatamotseke vidhānam upadiśyate /
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 35, 21.2 prāyaścittavidhānena sarvam etena śudhyati //
MBh, 12, 59, 48.1 tathā khātavidhānaṃ ca yogasaṃcāra eva ca /
MBh, 12, 60, 38.2 aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam //
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 75, 13.2 pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati //
MBh, 12, 80, 19.1 nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam /
MBh, 12, 82, 28.2 ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā //
MBh, 12, 84, 22.1 deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ /
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 108, 19.1 cāramantravidhāneṣu kośasaṃnicayeṣu ca /
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 159, 11.2 aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ /
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 174, 11.1 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam /
MBh, 12, 174, 13.2 pravṛttā vinivartante vidhānānte punaḥ punaḥ //
MBh, 12, 175, 36.3 tasyāsanavidhānārthaṃ pṛthivī padmam ucyate //
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 203, 16.2 tat tad utpadyate jñānaṃ lokayātrāvidhānajam //
MBh, 12, 211, 41.1 lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ /
MBh, 12, 237, 6.1 aśvastanavidhānaḥ syānmunir bhāvasamanvitaḥ /
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 244, 3.2 tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit //
MBh, 12, 253, 14.2 vānaprasthavidhānajño jājalir jvalitaḥ śriyā //
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 13, 14, 182.2 sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ //
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 40, 21.1 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ /
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 86, 1.2 uktāḥ pitāmaheneha suvarṇasya vidhānataḥ /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 102, 1.3 phalaṃ balividhāne ca tad bhūyo vaktum arhasi //
MBh, 13, 116, 76.2 pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam //
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 13, 129, 17.2 puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 12, 4.3 teṣām anyatamotseke vidhānam upadiśyate //
MBh, 14, 15, 10.1 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ /
MBh, 14, 21, 1.3 nibodha daśahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 22, 1.3 subhage saptahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 23, 1.3 subhage pañcahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 25, 1.3 cāturhotravidhānasya vidhānam iha yādṛśam //
MBh, 14, 25, 1.3 cāturhotravidhānasya vidhānam iha yādṛśam //
MBh, 14, 25, 2.1 tasya sarvasya vidhivad vidhānam upadekṣyate /
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
Manusmṛti
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 1, 115.1 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
ManuS, 3, 67.2 pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī //
ManuS, 3, 286.1 etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 6, 20.1 cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet /
ManuS, 6, 89.1 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
ManuS, 7, 113.1 rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret /
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 184.1 kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
ManuS, 7, 205.1 sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe /
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 9, 68.2 tām anena vidhānena nijo vindeta devaraḥ //
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 147.1 etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu /
ManuS, 11, 16.2 aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ //
ManuS, 11, 119.2 pākayajñavidhānena yajeta nirṛtiṃ niśi //
Rāmāyaṇa
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Ay, 19, 9.1 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ay, 85, 25.2 dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ //
Rām, Ār, 23, 10.1 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
Rām, Ār, 69, 22.2 ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam //
Rām, Ki, 52, 33.2 yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ //
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Yu, 3, 7.1 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ /
Rām, Yu, 27, 21.1 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ /
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 28, 8.2 vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ //
Rām, Yu, 32, 2.2 vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata //
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 72, 32.2 tasthau brahmavidhānena vijetuṃ raghunandanaḥ //
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Rām, Utt, 21, 5.2 śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām //
Saundarānanda
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
Agnipurāṇa
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
AgniPur, 249, 19.1 karmayogavidhānajño jñātvaivaṃ vidhimācaret /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 48.2 uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ //
AHS, Cikitsitasthāna, 1, 154.2 tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi vā //
AHS, Cikitsitasthāna, 3, 79.2 rasāyanavidhānena pippalīr vā prayojayet //
AHS, Cikitsitasthāna, 7, 103.2 pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ //
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 22, 71.1 rasāyanavidhānena laśuno hanti śīlitaḥ /
AHS, Kalpasiddhisthāna, 2, 58.1 harītakīm api trivṛdvidhānenopakalpayet /
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 39, 83.1 vātātapavidhāne 'pi viśeṣeṇa vivarjayet /
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.2 apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca /
ASaṃ, 1, 12, 5.6 prakṛtividhānaṃ saṃśamanam /
Bhallaṭaśataka
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 9.2 niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
Kumārasaṃbhava
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
Kāmasūtra
KāSū, 1, 1, 13.30 varaṇavidhānam /
KāSū, 3, 1, 16.2 iti varaṇavidhānam //
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 10.0 cakāro 'dhikavidhānārthaḥ usi omāṅoś ca iti pararūpabādhanārthaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 101.1 so 'pi tena vidhānena maduktena dvijottamaḥ /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 11, 136.2 parāvaravidhānajñā mahāpuruṣapūrvajā //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 67.2 pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ //
KūPur, 1, 21, 69.2 kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ //
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 35, 1.3 ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam //
KūPur, 1, 47, 55.2 nānāgītavidhānajñairdevānāmapi durlabhaiḥ //
KūPur, 2, 5, 25.2 saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja //
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 18, 17.2 prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ //
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 23, 89.1 pārvaṇena vidhānena saṃvatsarikam iṣyate /
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 28, 22.2 snātvācamya vidhānena śucirdevālayādiṣu //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 17.1 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam /
LiPur, 1, 2, 31.2 jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca //
LiPur, 1, 2, 32.1 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam /
LiPur, 1, 2, 34.1 bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām /
LiPur, 1, 8, 33.1 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret /
LiPur, 1, 8, 35.2 tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ //
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 9, 36.2 lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ //
LiPur, 1, 26, 6.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ //
LiPur, 1, 26, 17.1 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ /
LiPur, 1, 27, 32.2 pañcagavyavidhānena gṛhya pātre 'bhimantrya ca //
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 77, 23.1 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ /
LiPur, 1, 77, 82.2 caturaśraṃ vidhānena cādbhir abhyukṣya mantravit //
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 84, 67.1 hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ /
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 5.2 śilādaputramāsādya namaskṛtya vidhānataḥ //
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
LiPur, 2, 22, 65.1 arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ /
LiPur, 2, 22, 74.1 kramādevaṃ vidhānena sūryāgnirjanito bhavet /
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 23, 29.1 pūrṇāhutividhānena jñānināṃ śivaśāsane /
LiPur, 2, 24, 1.2 vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ /
LiPur, 2, 25, 10.2 paristīrya vidhānena prāgādyevamanukramāt //
LiPur, 2, 25, 16.2 vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ //
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 26, 23.1 antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā //
LiPur, 2, 27, 35.2 athavā kalpayedetairyathākālaṃ vidhānataḥ //
LiPur, 2, 27, 45.2 sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ //
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre vā bandhayecca vidhānataḥ //
LiPur, 2, 28, 73.1 ārohayedvidhānena rudrādhyāyena vai nṛpam /
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
LiPur, 2, 28, 96.1 bhojayecca vidhānena dakṣiṇāmapi dāpayet //
LiPur, 2, 30, 12.1 pūjayitvā vidhānena krameṇa ca visarjayet /
LiPur, 2, 31, 6.2 tān abhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 35, 10.1 samidājyavidhānena pūrvavaccheṣamācaret /
LiPur, 2, 36, 4.2 arcayitvā vidhānena śrīsūktena sureśvarīm //
LiPur, 2, 36, 6.1 samiddhutvā vidhānena ājyāhutimathācaret /
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 5.2 tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 7.1 hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ /
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 44, 5.1 pūjayitvā vidhānena paścāddhomaṃ samācaret /
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 45, 10.1 upalipya vidhānena cālipyāgniṃ vidhāya ca /
LiPur, 2, 48, 2.1 sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
LiPur, 2, 48, 29.1 sthāpayeddevagāyatryā parikalpya vidhānataḥ /
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
LiPur, 2, 51, 3.1 vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca /
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
Matsyapurāṇa
MPur, 16, 29.2 āsaneṣūpakᄆpteṣu darbhavatsu vidhānavat //
MPur, 16, 32.2 svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ //
MPur, 16, 58.3 tatrānena vidhānena deyam agnimatā sadā //
MPur, 18, 9.2 āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ //
MPur, 24, 46.2 grahaśāntividhānena pauṣṭikena ca karmaṇā //
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 53, 29.2 mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam //
MPur, 58, 40.1 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ /
MPur, 60, 13.3 tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me //
MPur, 61, 37.1 malayasyaikadeśe tu vaikhānasavidhānataḥ /
MPur, 61, 43.3 vidhānaṃ yadagastyasya pūjane tadvadasva me //
MPur, 62, 37.2 puṣpamantravidhānena so'pi tatphalamāpnuyāt //
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 67, 1.2 tadahaṃ śrotumicchāmi dravyamantravidhānavit //
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 68, 16.3 nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ //
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 71, 5.2 tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ //
MPur, 71, 16.1 tatropaviśya dāmpatyamalaṃkṛtya vidhānataḥ /
MPur, 74, 4.2 vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ //
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 82, 1.2 guḍadhenuvidhānaṃ me samācakṣva jagatpate /
MPur, 82, 2.2 guḍadhenuvidhānasya yadrūpamiha yatphalam /
MPur, 82, 16.2 vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate //
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 83, 4.1 tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt /
MPur, 83, 7.1 vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ /
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ /
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 83, 41.1 vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada /
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 89, 3.1 alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ /
MPur, 89, 4.2 kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ //
MPur, 89, 5.2 dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate //
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 93, 2.4 yena brahmanvidhānena tanme nigadataḥ śṛṇu //
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 93, 136.1 vasordhārāvidhānaṃ ca lakṣahome viśiṣyate /
MPur, 93, 141.2 tasmādayutahomasya vidhānaṃ pūrvamācaret //
MPur, 93, 154.1 grahayajñavidhānānte sadaivābhicaranpunaḥ /
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 99, 19.2 puṣpārcanavidhānena sa kuryādvatsaradvayam /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 102, 13.1 evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ /
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 144, 96.1 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ /
MPur, 154, 318.1 sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 406.2 jāne lokavidhānasya kanyā satkāryamuttamam /
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /
MPur, 171, 44.1 haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi /
Nāradasmṛti
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 22.2 dvārāṇi cātra kurvīta vidhānena caturdiśam //
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
NāṭŚ, 3, 46.2 punarmantravidhānena balikarma ca vakṣyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 4, 9, 37.0 kena vā idaṃ vidhānaṃ cīrṇam //
PABh zu PāśupSūtra, 4, 10, 9.0 anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam //
PABh zu PāśupSūtra, 4, 10, 29.0 pāśupatamiti samastasya sampūrṇasya vidhānasyaitad grahaṇam //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Saṃvitsiddhi
SaṃSi, 1, 177.2 yaugapadyakramāyogādyavacchedavidhānayoḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 43, 3.12 madanaphalavidhānamuktam //
Su, Sū., 43, 5.1 tadvadeva kuṭajaphalavidhānam //
Su, Sū., 44, 4.3 teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ //
Su, Sū., 44, 47.1 tatastrivṛdvidhānena yojayecchleṣmapittayoḥ /
Su, Sū., 44, 62.1 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate /
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 72.2 harītakīvidhānena phalānyevaṃ prayojayet //
Su, Sū., 44, 86.2 kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ /
Su, Śār., 2, 21.1 raktapittavidhānena yathāvat samupācaret /
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 2, 27.1 tato vidhānaṃ putrīyam upādhyāyaḥ samācaret /
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 93.2 bhallātakavidhānena sārasnehāṃstu kārayet //
Su, Cik., 1, 94.1 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat /
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 1, 134.2 ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ //
Su, Cik., 3, 45.2 sadyaḥkṣatavidhānaṃ ca tataḥ paścāt samācaret //
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 7.1 tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet /
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 14.1 bhallātakavidhānena parihāravidhiḥ smṛtaḥ /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 19, 23.1 anenaiva vidhānena vṛddhī vātakaphātmike /
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 20, 4.2 pakvāṃ vraṇavidhānena yathoktena prasādhayet //
Su, Cik., 20, 17.1 medo'rbudavidhānena sādhayeccharkarārbudam /
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 22, 58.1 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam /
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 3.2 jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate //
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 33, 4.2 tasmāt tayor vidhānamucyamānam upadhāraya //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 18.4 mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ /
Su, Cik., 37, 59.2 praṇidhānavidhānaṃ tu nirūhe sampravakṣyate //
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Cik., 38, 97.2 samāsenopadekṣyāmi vidhānaṃ mādhutailikam //
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Ka., 8, 130.1 amarmaṇi vidhānajño varjitasya jvarādibhiḥ /
Su, Utt., 9, 17.2 anenaiva vidhānena bhiṣak tāvapi sādhayet //
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 12, 3.2 ekenaiva vidhānena cikitseccaturo gadān //
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 13, 9.1 vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi /
Su, Utt., 14, 11.1 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam /
Su, Utt., 15, 29.2 abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate //
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 18, 51.1 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit /
Su, Utt., 18, 77.2 tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham //
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 39, 167.2 tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit //
Su, Utt., 40, 88.2 evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat //
Su, Utt., 41, 57.2 seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya //
Su, Utt., 45, 43.2 pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam //
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 47, 68.2 taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret //
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /
Su, Utt., 54, 37.2 dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam //
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 58, 52.2 vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 29.1 prakaraṇānupūrvyābhihitaṃ vidhānam /
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 1, 19, 31.1 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam /
ViPur, 2, 1, 29.1 vānaprasthavidhānena tatrāpi kṛtaniścayaḥ /
ViPur, 2, 9, 8.1 yena vipra vidhānena tan mamaikamanāḥ śṛṇu /
ViPur, 3, 13, 27.1 ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva /
ViPur, 3, 13, 38.2 pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ //
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
ViPur, 5, 20, 9.1 tatastāṃ cibuke śaurirullāpanavidhānavit /
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
Viṣṇusmṛti
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
YāSmṛ, 3, 240.2 hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 20.2 bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 31.2 nānātantravidhānena kalāv api tathā śṛṇu //
BhāgPur, 11, 11, 36.1 yātrā balividhānaṃ ca sarvavārṣikaparvasu /
BhāgPur, 11, 20, 26.3 guṇadoṣavidhānena saṅgānāṃ tyājanecchayā //
Bhāratamañjarī
BhāMañj, 14, 139.1 athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam /
Bījanighaṇṭu
BījaN, 1, 1.2 kramād bījavidhānaṃ ca śrutyarthajñānasambhavam //
Garuḍapurāṇa
GarPur, 1, 12, 5.2 evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā //
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Āsuralakṣaṇa, 5.2 śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 31.1 tatrāpy ananyajamakheṣv eva netaratra vidhānam //
Kālikāpurāṇa
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
KālPur, 56, 59.2 pūjayitvā vidhānena vicintya manasā śivām //
Kṛṣiparāśara
KṛṣiPar, 1, 84.1 atha vāhanavidhānam /
KṛṣiPar, 1, 235.1 tasmādiyaṃ prayatnena puṣyayātrāvidhānataḥ /
Maṇimāhātmya
MaṇiMāh, 1, 23.2 baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ //
Mātṛkābhedatantra
MBhT, 3, 3.2 bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade //
MBhT, 5, 3.1 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ /
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
MBhT, 5, 16.2 vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi /
MBhT, 8, 30.1 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati /
MBhT, 11, 1.3 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 11, 2.2 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 37.3 idānīṃ yajñasūtrasya vidhānaṃ mayi kathyatām //
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.3 śrūyate hi sāmnāṃ vidhāne /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 bhūtanimittatvādunmādādīnāṃ śalyaśāstraṃ nīlaṃ viśeṣā śmaśruhīnasyāpi artho atra vidhānenāhṛtam kṛtsnaṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 11.0 agniṣṭomavidhānenānītam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 20.0 tasminnāśrame vidhānāt sādhāraṇyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Rasahṛdayatantra
RHT, 2, 1.2 dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 5, 12.2 pācitahemavidhānāccarati rasendro dravati garbhe ca //
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 5, 34.2 svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //
RHT, 12, 11.1 saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /
RHT, 16, 25.1 tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /
RHT, 18, 60.2 avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 17.2 athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena //
Rasamañjarī
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 103.1 dhātuvādavidhānena lohakṛt dehakṛnna hi /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 6, 69.1 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
Rasaratnasamuccaya
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 115.1 seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
RRS, 2, 129.2 nānāvidhānayogena sattvaṃ muñcati niścitam //
RRS, 3, 60.2 rasāyanavidhānena sevitaṃ vatsarāvadhi //
RRS, 5, 28.2 rasāyanavidhānena sarvarogāpahārakam //
RRS, 6, 27.2 yathoktena vidhānena guruṇā muditātmanā //
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 10, 46.1 koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
RRS, 11, 26.1 tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
RRS, 11, 115.2 mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //
RRS, 22, 16.2 tattantroktavidhānena bhasmīkuryātprayatnataḥ //
Rasaratnākara
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 8, 45.0 jāyate tadvidhānena sarvarogāpahārakam //
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, V.kh., 1, 39.2 yathoktena vidhānena guruṇā muditātmanā //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
Rasendracintāmaṇi
RCint, 6, 50.2 evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //
RCint, 8, 69.2 puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
RCint, 8, 75.1 ārabheta vidhānena kṛtakautukamaṅgalaḥ /
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
RCint, 8, 230.1 pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
Rasendracūḍāmaṇi
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 8, 7.2 ihauṣadhīnāṃ pañcāṅgī gṛhītavyā vidhānataḥ //
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 69.2 rasāyanavidhānena jīveccandrārkatārakam //
RCūM, 10, 106.1 seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
RCūM, 11, 83.2 rasāyanavidhānena sevitaṃ vatsarāvadhi //
RCūM, 13, 14.1 rasāyanavidhānena kurute vatsareṇa hi /
RCūM, 15, 29.1 atha nandipradiṣṭena vidhānena prakāśyate /
RCūM, 16, 21.2 karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //
RCūM, 16, 28.1 mardanoktavidhānena yāmamātraṃ vimardayet /
RCūM, 16, 28.2 nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //
Rasendrasārasaṃgraha
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
RSS, 1, 208.2 kālamāriṣaśāliṃ ca kvāthe dolāvidhānataḥ /
RSS, 1, 294.2 evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 6.0 tapovidhāneṣu kriyāḥ sidhyanti //
Rasārṇava
RArṇ, 2, 4.2 rasadīkṣāvidhānajño yantrauṣadhimahārasān //
RArṇ, 2, 37.3 rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu //
RArṇ, 2, 81.2 abhiṣicya vidhānena kumbhatoyena mantravit //
RArṇ, 8, 21.3 vaṅgasyāpi vidhānena tālakasya hatasya vā //
RArṇ, 8, 26.0 anenaiva vidhānena tārābhramapi melayet //
RArṇ, 12, 353.1 ardhaśulvavidhānena guṭikāmarasundari /
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
Rājanighaṇṭu
RājNigh, 2, 11.1 śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat /
Tantrāloka
TĀ, 3, 112.1 tattvarakṣāvidhāne ca taduktaṃ parameśinā /
TĀ, 3, 215.1 tattvarakṣāvidhāne 'to visargatraidhamucyate /
TĀ, 4, 268.1 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
TĀ, 6, 4.2 tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate //
TĀ, 8, 315.2 srotastenānyānyapi tulyavidhānāni vedyāni //
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 144.2 tattvamārgavidhānena jñātavyaḥ paramārthataḥ //
TĀ, 19, 9.1 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
Ānandakanda
ĀK, 1, 2, 5.1 rasadīkṣāvidhānajño mantrauṣadhamahārasān /
ĀK, 1, 2, 113.2 dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ //
ĀK, 1, 4, 481.2 jalūkābhekajātā ca vasā grāhyā vidhānataḥ //
ĀK, 1, 6, 3.2 pācanādi prakurvīta pañcakarmavidhānataḥ //
ĀK, 1, 15, 246.1 puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ /
ĀK, 1, 15, 541.2 bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ //
ĀK, 1, 22, 65.2 puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam //
ĀK, 1, 26, 81.1 tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
ĀK, 1, 26, 217.1 koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
ĀK, 2, 1, 225.2 asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //
ĀK, 2, 8, 61.2 ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 14.2, 5.0 vidhiḥ vidhānaṃ rasāyanābhidhānam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 12.2, 3.0 balādīnāṃ svarasenaiva vidhānam //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 1.0 savidhim iti vidhānasahitam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 2.0 śilājatuvidhānaṃ ca yathākramaṃ vātapitte ityādigranthena vaktavyam //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
Śyainikaśāstra
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 4, 56.2 rājyatantravidhānajño vā jānāti na cetaraḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 6.0 saṃpuṭavidhānaṃ ca pūrvavat kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 5.0 tayā kajjalyā samayā svarṇapatraparimāṇayā śeṣaṃ vidhānaṃ pūrvavat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 daśa evaṃ sampuṭavidhānavaditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 5.0 puṭamatra gajapuṭavidhānaṃ yāmayugmamiti mardanaparimāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 2.0 dhānyābhrakavidhānaṃ tu tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 3.0 dhānyābhrakavidhānaṃ pūrvameva pradarśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 8.0 tadvat puṭediti gajapuṭavidhānena //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 3.0 dolāyantravidhānaṃ ca sampradāyato likhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 kathaṃ yathā īṣaccūrṇayuktaṃ kāñjikaṃ bhāṇḍe kṣiptvā dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 2.0 maṇḍūkānāṃ mūtravidhānamatra subodhaṃ jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 5.0 sudhīriti grahaṇamatra sukaraṇavidhānārtham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.3 pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 atha maṇḍūrakaraṇavidhānamāha akṣeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 18.0 atra gandhakavidhānaṃ tu asyaiva sampradāyato vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 16.0 yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 5.0 piṣṭīvidhānaṃ tu pūrvavadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 2.0 rodhanamatra śarāvasampuṭavidhānaṃ puṭamatra gajapuṭam //
Abhinavacintāmaṇi
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 27.1, 4.0 aupadeśikavarṇasya niyamavidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
Gheraṇḍasaṃhitā
GherS, 1, 39.2 daṇḍadhautividhānena hṛdrogaṃ nāśayed dhruvam //
GherS, 5, 32.1 evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 73.2 kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret //
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 3, 63.2 koṭitīrthe vidhānena snātvārcaya mahābalam //
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 9, 84.2 tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram //
GokPurS, 10, 66.3 pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat //
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
Gorakṣaśataka
GorŚ, 1, 97.2 kumbhayitvā vidhānena puraś candreṇa recayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.2 haṃḍikāyāṃ śarāveṇa mudrayitvā vidhānataḥ //
Haribhaktivilāsa
HBhVil, 1, 233.2 svatantroktavidhānena mantrī mantrārṇasaṅkhyayā //
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 8.3 kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ //
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 2, 12.3 tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām //
HBhVil, 2, 153.2 nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ //
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 192.2 nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ //
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 204.2 lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ //
HBhVil, 2, 209.2 sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ /
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 216.2 mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā //
HBhVil, 2, 221.2 pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ //
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 3, 271.3 smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ //
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 5.5 nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti /
HBhVil, 5, 13.2 gurur iti dīkṣāvidhānoktaḥ /
HBhVil, 5, 74.2 pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ //
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
HBhVil, 5, 374.1 dīkṣāvidhānamantrajñaś cakre yo balim āharet /
Haṃsadūta
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 43.2 tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān //
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
Janmamaraṇavicāra
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 2.0 patnī avaśyakarmā ceha vidhānāt //
KauśSDār, 5, 8, 35, 4.0 vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte //
KauśSDār, 5, 8, 35, 5.0 prathamaṃ kasmād viparyayavidhānam //
KauśSDār, 5, 8, 35, 9.0 vaśāyāś ca samprayogo vākyāntareṇāvacchedanavidhānād viśasya samavattānīti vacanāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 13.2, 3.0 kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca //
MuA zu RHT, 2, 7.2, 2.0 pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 3, 6.2, 1.0 vidhānāntaramāha yavetyādi //
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 13.2, 5.0 tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā //
MuA zu RHT, 3, 13.2, 5.0 tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 15.2, 4.1 kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /
MuA zu RHT, 3, 15.2, 12.0 kimbhūtaṃ gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ dolanavidhinodbhūtaṃ dolikāyantravidhānenotpannam //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 19.2, 1.1 upadeśavidhānamāha tam ityādi /
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 2.0 pūrvoddiṣṭasya dvaṃdvamelanasya vidhānamāha setyādi //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 9.2, 1.0 satvapātanavidhānaṃ darśayannāha muñcatītyādi //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 20.2, 1.0 abhrasatvavidhānamāha bahalamityādi //
MuA zu RHT, 4, 20.2, 8.0 kevalasatvacāraṇavidhānamāha tadityādi //
MuA zu RHT, 4, 22.2, 7.0 śulbābhracāraṇavidhānamāha itītyādi //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 12.2, 1.0 svarṇajāraṇayantravidhānamāha lavaṇamityādi //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 4.0 atha vaṅgabījavidhānamāha abhraketyādi //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 1.0 nāgavaṅgaśulvatīkṣṇānāṃ jāraṇavidhānamāha mṛtanāgamityādi //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 1.0 rasodare bījadrāvaṇavidhānamāha athavetyādi //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 32.2, 1.0 śatanirvāhitādau samādividhānamāha śatetyādi //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 5, 38.2, 3.0 yathā nirṇāgaṃ syāttathā vidhānam āha baddhvetyādi //
MuA zu RHT, 5, 40.2, 1.0 nirnāgakaraṇe vidhānamāha kṛtvetyādi //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 42.2, 2.0 athaveti vidhānāntaram //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 1.0 vidhānāntaramāha piṣṭītyādi //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 1.0 bījavaravidhānamāha patrābhrakam ityādi //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 5, 58.2, 11.0 tadvidhānamāha mṛdvityādi //
MuA zu RHT, 6, 3.1, 5.0 jāraṇavidhānamāha dṛḍhetyādi //
MuA zu RHT, 6, 7.2, 7.0 tasyaiva vidhānaṃ cāha tadanvityādi //
MuA zu RHT, 6, 7.2, 10.0 tasyaiva vidhānaṃ cāha itthamityādi //
MuA zu RHT, 7, 2.2, 1.0 biḍavidhānamāha sauvarcaletyādi //
MuA zu RHT, 7, 7.2, 5.0 kṣārakaraṇavidhānam āhānīyetyādi //
MuA zu RHT, 7, 8.2, 1.0 jāraṇāyāṃ kṣāravidhānamāha jambīretyādi //
MuA zu RHT, 8, 11.2, 1.0 vakṣyamāṇadhātūnāṃ māraṇavidhānamāha tālaketyādi //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 9.2, 3.0 śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 7.2, 1.0 satvapātanavidhānamāha vajretyādi //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 1.0 mākṣikasatvavidhānamāha lavaṇetyādi //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 12.2, 1.1 punarmākṣikavidhānāntaram āha strītyādi /
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 13.2, 1.0 nirvāhaṇavidhānamāha chāgetyādi //
MuA zu RHT, 12, 2.2, 1.0 sattvamelanavidhānam āha mākṣiketyādi //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 8.2, 1.0 tadvidhānamāha sūtenetyādi //
MuA zu RHT, 12, 10.1, 6.0 itividhānena hemābhraṃ milati hematāpyaṃ ceti //
MuA zu RHT, 12, 11.2, 2.0 saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 7.2, 1.0 bījavidhānam āha sarveṣām ityādi //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 8.1, 1.0 sūtamāraṇavidhānam āha pradrāvyetyādi //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 14, 18.2, 1.0 mahābījānāṃ bījānāṃ ca viśeṣavidhānamāha evamityādi //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 15, 2.2, 1.0 drutividhānamāha vajravallyā ityādi //
MuA zu RHT, 15, 6.2, 1.0 sāmānyenābhradrutividhānamāha gaganetyādi //
MuA zu RHT, 15, 7.2, 1.0 atha suvarṇadrutividhānamāha suragopakadeharaja iti //
MuA zu RHT, 15, 9.2, 1.0 atha tīkṣṇavidhānamāha suradālītyādi //
MuA zu RHT, 15, 10.2, 1.0 atha mākṣikadrutividhānamāha kūrmetyādi //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 7.0 sāraṇatailavidhānāya raktavargamāha dāḍimetyādi //
MuA zu RHT, 16, 8.2, 5.1 sāraṇayantrasya vidhānamāha mūṣetyādi /
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 18.2, 1.0 anyadyantravidhānamāha kṛtvetyādi //
MuA zu RHT, 16, 21.2, 1.0 anyayantravidhānamāha mūṣe kārye //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 16, 28.2, 1.0 sukhena sāraṇavidhānamāha mākṣiketyādi //
MuA zu RHT, 16, 31.2, 5.0 vidhinā ityuktavidhānena //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 8.2, 1.0 viśeṣavidhānamāha mākṣikasattvam ityādi //
MuA zu RHT, 18, 2.2, 1.0 vedhavidhānamāha rasetyādi //
MuA zu RHT, 18, 3.2, 1.0 vedhavidhānamāha aṣṭānavatir ityādi //
MuA zu RHT, 18, 6.2, 1.0 viśeṣeṇa vedhavidhānamāha dattvetyādi //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 11.2, 1.0 atha svarṇavidhānamāha ardhenetyādi //
MuA zu RHT, 18, 12.2, 1.0 varṇavidhānamāha bhūpatītyādi //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 15.2, 1.0 atha tāravarṇavidhānamāha vaṅgetyādi //
MuA zu RHT, 18, 46.2, 11.0 sāraṇakalkavidhānamāha bhāvyam ityādi //
MuA zu RHT, 18, 50.2, 1.0 nāgamāraṇavidhānamāha mākṣiketyādi //
MuA zu RHT, 18, 52.2, 4.0 hemākṛṣṭervidhānamāha tāre ityādi //
MuA zu RHT, 18, 55.2, 1.0 punarnāgavidhānamāha liptamityādi //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 57.1, 1.0 tāpyavidhānamāha tāpyamityādi //
MuA zu RHT, 18, 57.1, 3.0 sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 5.0 atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 1.2, 1.0 atha bhakṣaṇavidhānamāha itītyādi //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 18.1, 6.0 kena vidhānena ḍamarukayantrādinā //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 18.1, 9.0 rasāyane sūtasya āroṭādividhānamāha itītyādi //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 39.2, 1.0 kutsitavidhānaṃ darśayannāha viṣetyādi //
MuA zu RHT, 19, 60.2, 1.0 athottaravidhānena lakṣaṇamāha śatetyādi //
MuA zu RHT, 19, 64.2, 1.0 pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 1.0 amarasundarīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi //
MuA zu RHT, 19, 72.2, 1.0 mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 1.0 vajriṇīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 1.0 khecarīguṭikāvidhānaṃ guṇāṃścāha dhūmetyādi //
Rasakāmadhenu
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
RKDh, 1, 1, 152.1 vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /
RKDh, 1, 1, 154.2 sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //
RKDh, 1, 5, 29.1 vaṃgasya hi vidhānena tālasya hatasya ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 7.0 kajjalyupayogaśca rasasindūrādividhānārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 8, 5.2, 8.0 rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
Rasataraṅgiṇī
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 3, 35.2 puṭapākavidhānena puṭaṃ tasmātpraśasyate //
RTar, 4, 25.2 sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RTar, 4, 61.2 dravyamānānukūlyena vidhānajño bhiṣagvaraḥ //
Rasārṇavakalpa
RAK, 1, 303.1 vidhānaṃ tasya vakṣyāmi kathyamānaṃ śṛṇuṣva tat /
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 486.2 evaṃ taṃ jāritaṃ kṛtvā saptarātravidhānataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 46.1 cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 29, 8.1 tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 21.1 pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 31, 4.2 tatra snātvā vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 20.1 sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 2.3 vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 4.1 tīrthamatra vidhānena prakhyātaṃ vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 167.1 pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 20.2 tena samyagvidhānena samprāptaṃ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 33.2 pūjayitvā vidhānena praṇipatya vyasarjayan //
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 139, 4.2 tena samyagvidhānena koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 141, 7.1 pūjayitvā vidhānena gato vyādhastato divam /
SkPur (Rkh), Revākhaṇḍa, 142, 89.2 vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 12.2 snātvā tatra vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 13.2 tatra snātvā vidhānena bhaktyā dānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 179, 10.2 snātvā tatra vidhānena dīpakānāṃ śataṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 79.1 daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 189, 37.2 pūjayitvā vidhānena paścājjāgaraṇaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 194, 22.2 darśayitvā vacaḥ prāha pañcarātravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 21.2 pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 38.2 tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 2.2 tatra snātvā vidhānena mucyate brahmahatyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /
SkPur (Rkh), Revākhaṇḍa, 224, 4.2 koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 227, 14.2 vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //
Sātvatatantra
SātT, 2, 26.2 āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām //
SātT, 5, 32.2 traividyena vidhānena yānti muktiṃ tadā janāḥ //
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
SātT, 9, 43.4 atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 67.2 anne pāne mantrayitvā prayuñjīta vidhānataḥ //
UḍḍT, 2, 18.1 pūrvo vidhānena svastho bhavati pūrvavat /
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 9, 2.1 asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām /
UḍḍT, 9, 20.1 sā bhakṣaṇavidhānena dīpamālā parasparam /
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
Yogaratnākara
YRā, Dh., 389.2 śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ //