Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Gautamadharmasūtra
GautDhS, 1, 3, 35.1 ekāśramyaṃ tvācāryāḥ pratyakṣavidhānād gārhasthasya gārhasthasya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 19.0 prāyaścittavidhānāc ca //
Mahābhārata
MBh, 1, 13, 25.2 bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ //
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 92, 37.2 gāndharveṇa vidhānataḥ /
MBh, 1, 119, 1.5 ekapāke pṛthak caiva svaśākhoktavidhānataḥ //
MBh, 1, 187, 7.2 dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ //
MBh, 6, 16, 11.1 teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ /
MBh, 9, 35, 18.1 yājyena karmaṇā tena pratigṛhya vidhānataḥ /
MBh, 9, 50, 48.1 etacchrutvā vacastasya munayaste vidhānataḥ /
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 86, 1.2 uktāḥ pitāmaheneha suvarṇasya vidhānataḥ /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
Manusmṛti
ManuS, 6, 89.1 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
Rāmāyaṇa
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ār, 69, 22.2 ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam //
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Yu, 3, 7.1 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 48.2 uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ //
AHS, Cikitsitasthāna, 7, 103.2 pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ //
Kūrmapurāṇa
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 18, 17.2 prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ //
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 33.1 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret /
LiPur, 1, 8, 35.2 tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ //
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 9, 36.2 lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ //
LiPur, 1, 26, 6.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ //
LiPur, 1, 26, 17.1 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ /
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 77, 23.1 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ /
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 84, 67.1 hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ /
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 5.2 śilādaputramāsādya namaskṛtya vidhānataḥ //
LiPur, 2, 22, 65.1 arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ /
LiPur, 2, 25, 16.2 vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ //
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 26, 23.1 antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
LiPur, 2, 27, 35.2 athavā kalpayedetairyathākālaṃ vidhānataḥ //
LiPur, 2, 27, 45.2 sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ //
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre vā bandhayecca vidhānataḥ //
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 37, 7.1 hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 48, 2.1 sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
LiPur, 2, 48, 29.1 sthāpayeddevagāyatryā parikalpya vidhānataḥ /
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
Matsyapurāṇa
MPur, 18, 9.2 āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ //
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 58, 40.1 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ /
MPur, 61, 37.1 malayasyaikadeśe tu vaikhānasavidhānataḥ /
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 68, 16.3 nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ //
MPur, 71, 5.2 tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ //
MPur, 71, 16.1 tatropaviśya dāmpatyamalaṃkṛtya vidhānataḥ /
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ /
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 89, 3.1 alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ /
MPur, 89, 4.2 kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ //
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 102, 13.1 evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ /
MPur, 144, 96.1 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ /
MPur, 154, 318.1 sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ /
Suśrutasaṃhitā
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /
Viṣṇupurāṇa
ViPur, 3, 13, 38.2 pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ //
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
Garuḍapurāṇa
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Āsuralakṣaṇa, 5.2 śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 235.1 tasmādiyaṃ prayatnena puṣyayātrāvidhānataḥ /
Mātṛkābhedatantra
MBhT, 5, 3.1 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ /
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 20.0 tasminnāśrame vidhānāt sādhāraṇyam //
Rasahṛdayatantra
RHT, 5, 12.2 pācitahemavidhānāccarati rasendro dravati garbhe ca //
Rasamañjarī
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
Rasaprakāśasudhākara
RPSudh, 6, 69.1 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /
Rasaratnasamuccaya
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 115.1 seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 11, 115.2 mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //
Rasaratnākara
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
Rasendracintāmaṇi
RCint, 6, 50.2 evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //
RCint, 8, 69.2 puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //
Rasendracūḍāmaṇi
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 8, 7.2 ihauṣadhīnāṃ pañcāṅgī gṛhītavyā vidhānataḥ //
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 106.1 seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
RCūM, 16, 21.2 karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //
Rasendrasārasaṃgraha
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
RSS, 1, 208.2 kālamāriṣaśāliṃ ca kvāthe dolāvidhānataḥ /
RSS, 1, 294.2 evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ //
Rasārṇava
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
Tantrāloka
TĀ, 19, 9.1 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
Ānandakanda
ĀK, 1, 2, 113.2 dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ //
ĀK, 1, 4, 481.2 jalūkābhekajātā ca vasā grāhyā vidhānataḥ //
ĀK, 1, 6, 3.2 pācanādi prakurvīta pañcakarmavidhānataḥ //
ĀK, 1, 15, 246.1 puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ /
ĀK, 1, 15, 541.2 bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ //
ĀK, 1, 26, 81.1 tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.2 haṃḍikāyāṃ śarāveṇa mudrayitvā vidhānataḥ //
Haribhaktivilāsa
HBhVil, 2, 8.3 kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ //
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 2, 153.2 nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ //
HBhVil, 2, 192.2 nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ //
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 204.2 lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ //
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 221.2 pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ //
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 3, 271.3 smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ //
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 2.0 patnī avaśyakarmā ceha vidhānāt //
KauśSDār, 5, 8, 35, 9.0 vaśāyāś ca samprayogo vākyāntareṇāvacchedanavidhānād viśasya samavattānīti vacanāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 13.2, 3.0 kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
Rasataraṅgiṇī
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
Rasārṇavakalpa
RAK, 1, 486.2 evaṃ taṃ jāritaṃ kṛtvā saptarātravidhānataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 21.1 pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 20.1 sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 79.1 daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 22.2 darśayitvā vacaḥ prāha pañcarātravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 38.2 tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 4.2 koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ //
Sātvatatantra
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 67.2 anne pāne mantrayitvā prayuñjīta vidhānataḥ //
Yogaratnākara
YRā, Dh., 389.2 śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ //