Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhairavastava
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Nāḍīparīkṣā

Amaruśataka
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 51.1 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ /
Daśakumāracarita
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kirātārjunīya
Kir, 6, 32.1 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ /
Kir, 9, 71.1 cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ /
Kir, 15, 28.1 āsure lokavitrāsavidhāyini mahāhave /
Kāvyālaṃkāra
KāvyAl, 1, 6.1 upeyuṣāmapi divaṃ saṃnibandhavidhāyinām /
Liṅgapurāṇa
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
Abhidhānacintāmaṇi
AbhCint, 1, 65.2 meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā //
Bhairavastava
Bhairavastava, 1, 3.2 satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu //
Bhāratamañjarī
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 6, 25.2 jātā jambūnadī śubhrā jāmbunadavidhāyinī //
BhāMañj, 13, 227.2 hṛtkuśeśayakośaśrīsamunmeṣavidhāyine //
BhāMañj, 13, 504.1 dhiktāṃ kṛśatarāmāśāṃ kāyaśoṣavidhāyinīm /
BhāMañj, 13, 584.1 api putraṃ svayaṃ hanyādarthavighnavidhāyinam /
BhāMañj, 13, 844.1 ahaṃkāravikāreṣu mūlacchedavidhāyinām /
BhāMañj, 15, 5.1 rājñaḥ ṣaḍrasavaicitryaveśavāravidhāyinaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
Hitopadeśa
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Narmamālā
KṣNarm, 1, 7.1 kṛtaviśvaprapañcāya namo māyāvidhāyine /
KṣNarm, 2, 21.2 niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ //
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
Rasahṛdayatantra
RHT, 16, 29.1 tasmād dravyavidhāyī sūto bījena sārito laghunā /
Rasaratnasamuccaya
RRS, 8, 15.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RRS, 8, 15.2 tārasya rañjanī cāpi bījarāgavidhāyinī //
Rasendracintāmaṇi
RCint, 7, 88.2 guṭī bhavati pītābhā varṇotkarṣavidhāyinī //
Rasendracūḍāmaṇi
RCūM, 4, 14.2 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RCūM, 4, 14.3 tārasya rañjanī cāpi bījarāgavidhāyinī //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
Rājanighaṇṭu
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
Tantrāloka
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 56.1 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /
TĀ, 16, 40.1 samastatattvasampūrṇam āpyāyanavidhāyinam /
Ānandakanda
ĀK, 1, 25, 12.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
ĀK, 1, 25, 12.2 tārasya rañjanī cāpi bījarāgavidhāyinī //
Gheraṇḍasaṃhitā
GherS, 3, 85.1 pāśinī mahatī mudrā balapuṣṭividhāyinī /
Mugdhāvabodhinī
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 31.1 snigdhā rasavatī proktā rase mūrcchāvidhāyinī /