Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 34.1 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam /
RHT, 2, 13.2 tiryakpātanavidhinā nipātyaḥ sūtarājastu //
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 3, 14.2 cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 5, 21.1 vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 5, 46.2 mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //
RHT, 5, 51.1 vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /
RHT, 5, 53.1 evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
RHT, 5, 57.1 athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /
RHT, 10, 10.1 lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 16, 8.1 piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 16, 23.1 mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /
RHT, 16, 24.1 athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 16, 24.2 sarati rasendro vidhinā jñātvā tatkarmakauśalyam //
RHT, 16, 26.1 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /
RHT, 16, 28.2 dravati ca kanake sūtaḥ saṃsāryate vidhinā //
RHT, 16, 31.2 anusārito'yutena ca vidhināpi balābalaṃ jñātvā //
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
RHT, 17, 1.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
RHT, 17, 7.1 tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 47.1 abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /
RHT, 18, 53.2 kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 22.2 pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā //
RHT, 19, 25.1 ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā /
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /