Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 30.1 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau /
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kir, 13, 28.2 laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //