Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājīrasonetyādinā prathamataḥ svedanasaṃskāravidhirārabhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.1 tatra teṣvādau svedanavidhimāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 43.0 idānīṃ mardanasaṃskārādanantaraṃ mūrchanasaṃskāravidhim āha tato rājī rasonaścetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //