Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 52.1 tarpayedvidhinācamya devatārādhanaṃ tataḥ /
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 6, 40.1 pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 19, 2.2 tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 128.1 taddviṣaṭkena vidhinā dhāraṇā tu praśasyate /
ĀK, 1, 22, 7.1 japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 22, 8.1 aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam /
ĀK, 1, 22, 11.1 nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
ĀK, 1, 22, 12.2 aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet //
ĀK, 1, 22, 17.1 bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet /
ĀK, 1, 22, 18.1 kṛttikāyāṃ tu katakavandākaṃ vidhināharet /
ĀK, 1, 22, 20.2 rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet //
ĀK, 1, 22, 23.1 aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 24.2 katakasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 26.1 udumbarasya vandākaṃ rohiṇyāṃ vidhināharet /
ĀK, 1, 22, 37.1 ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret /
ĀK, 1, 22, 44.2 maghāsu mucukundasya vandākaṃ vidhināhṛtam //
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 22, 47.1 śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet /
ĀK, 1, 22, 48.1 mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 51.1 kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet /
ĀK, 1, 22, 55.2 anurādhāsu vidhinā aindrīvandākamāhṛtam //
ĀK, 1, 22, 57.2 mūle khadiravandākaṃ gṛhītvā vidhipūrvakam //
ĀK, 1, 22, 59.1 mūlārke goṭṭikāyāśca vandākaṃ vidhināharet /
ĀK, 1, 22, 67.1 dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
ĀK, 1, 22, 69.1 naktamālasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 22, 70.1 tintriṇīkasya vandākaṃ punnarkṣe vidhināharet /
ĀK, 1, 22, 71.2 śirīṣasya tu vandākamuttare vidhināharet //
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 212.1 atha śuddhasya sūtasya mūrcchanāvidhirucyate /
ĀK, 1, 23, 239.1 atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ /
ĀK, 1, 23, 348.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 364.2 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 24, 152.2 mārayetpūrvavidhinā garbhayantre tuṣāgninā //
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 7, 89.2 kharapākaḥ prakartavyo vidhirgajapuṭe pacet //
ĀK, 2, 9, 28.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //