Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 5, 3, 11.0 vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
BaudhDhS, 2, 7, 1.1 athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 17, 1.1 athātaḥ saṃnyāsavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 1, 25.1 parvaṇi parvaṇi keśaśmaśrulomanakhavāpanaṃ śaucavidhiś ca //
BaudhDhS, 3, 2, 4.1 etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī //
BaudhDhS, 3, 9, 1.1 athāto 'naśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 4, 1, 3.1 vidhinā śāstradṛṣṭena prāṇāyāmān samācaret /
BaudhDhS, 4, 1, 16.3 paunarbhavena vidhinā punaḥsaṃskāram arhati //
BaudhDhS, 4, 2, 3.1 vidhinā śāstradṛṣṭena prāyaścittāni nirdiśet //
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 2, 6.2 vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ //
BaudhDhS, 4, 2, 12.2 sa hutvaitena vidhinā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
BaudhDhS, 4, 8, 12.1 vimukto vidhinaitena sarvapāpārṇasāgarāt /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 7.0 athāhīnavidhiḥ pṛṣṭhyaḥ ṣaḍahaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 16.0 hautre ca vidher vihavyādīni //
DrāhŚS, 12, 2, 18.0 avidhānaṃ vidher dvaidhāt //
Gautamadharmasūtra
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 2, 6, 6.1 śaktitaḥ prakarṣed guṇasaṃskāravidhinānnasya //
GautDhS, 3, 9, 2.1 tasyokto vidhiḥ kṛcchre //
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
Kauśikasūtra
KauśS, 1, 1, 1.0 atha vidhiṃ vakṣyāmaḥ //
KauśS, 1, 1, 4.0 tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ //
KauśS, 14, 5, 1.1 atha vedasyādhyayanavidhiṃ vakṣyāmaḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 17.0 kramo vidhyarthaḥ karmaṇy asambhavāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 2.0 tatra vidhiviśeṣaḥ //
KāṭhGS, 5, 1.0 kṛcchravidhiṃ vyākhyāsyāmaḥ //
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
KāṭhGS, 42, 2.0 ācāryasya vidhiḥ //
KāṭhGS, 58, 1.0 atha gomatāṃ vidhiḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 5.0 eṣa eva vidhir yatra kvaciddhomaḥ //
PārGS, 2, 6, 5.0 vidhir vidheyastarkaśca vedaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 1.0 atha cāturāśramiṇāṃ snānavidhiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 19.1 tayor vidhiḥ //
VasDhS, 23, 42.1 athāparaḥ kṛcchravidhiḥ sādhāraṇo vyūḍhaḥ //
VasDhS, 23, 45.1 atha cāndrāyaṇavidhiḥ //
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
VasDhS, 27, 15.1 yavān vidhinopayuñjānaḥ pratyakṣeṇaiva śudhyati /
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
VasDhS, 27, 22.1 evaṃ cāndrāyaṇo vidhir iti //
Vārāhagṛhyasūtra
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 18.0 atha brahmacaryavidhiḥ //
ĀpDhS, 1, 11, 22.0 tasya vidhiḥ //
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 28, 18.1 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 1, 29, 1.3 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 22, 14.0 iti sarvatrodakopasparśanavidhiḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 10.1 tatra brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 2, 1.1 atha svādhyāyavidhiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
Ṛgvidhāna
ṚgVidh, 1, 1, 2.2 karmaṇām ṛṣidṛṣṭānāṃ vidhiṃ provāca śaunakaḥ //
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
ṚgVidh, 1, 6, 1.1 kṛcchrāṇām eṣa sarveṣāṃ vidhir ukto 'nupūrvaśaḥ /
ṚgVidh, 1, 6, 2.1 parākasya ca kṛcchrasya vidhiś cāndrāyaṇasya ca /
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
ṚgVidh, 1, 8, 5.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
Arthaśāstra
ArthaŚ, 2, 3, 35.2 uṣṭragrīvyo 'gnisaṃyogāḥ kupyakalpe ca yo vidhiḥ //
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 10, 63.2 kauṭilyena narendrārthe śāsanasya vidhiḥ kṛtaḥ //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 4, 7, 26.1 bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim /
Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 56.0 sthānivad ādeśo 'nalvidhau //
Aṣṭādhyāyī, 1, 1, 57.0 acaḥ parasmin pūrvavidhau //
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 1, 1, 72.0 yena vidhis tadantasya //
Aṣṭādhyāyī, 1, 4, 13.0 yasmāt pratyayavidhis tadādi pratyaye 'ṅgam //
Aṣṭādhyāyī, 2, 1, 1.0 samarthaḥ padavidhiḥ //
Aṣṭādhyāyī, 3, 3, 161.0 vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ //
Aṣṭādhyāyī, 8, 2, 2.0 nalopaḥ supsvarasañjñātugvidhiṣu kṛti //
Buddhacarita
BCar, 1, 45.1 ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma /
BCar, 2, 48.2 kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan //
BCar, 5, 21.2 upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra //
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 9, 21.1 etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān /
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 14, 2.1 sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam /
Carakasaṃhitā
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 1, 90.1 ālepanārthe yujyante snehasvedavidhau tathā /
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 6, 20.1 tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate /
Ca, Sū., 6, 24.2 sukhāmbunā śaucavidhiṃ śīlayetkusumāgame //
Ca, Sū., 6, 35.1 tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate /
Ca, Sū., 7, 13.1 snehasvedavidhistatra vartayo bhojanāni ca /
Ca, Sū., 7, 41.1 viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca, Sū., 7, 50.1 vidhireṣa vikārāṇām anutpattau nidarśitaḥ /
Ca, Sū., 7, 62.2 prāpnuyātkāmalāṃ cogrāṃ vidhiṃ hitvā dadhipriyaḥ //
Ca, Sū., 7, 66.1 vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Ca, Sū., 13, 100.2 snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā /
Ca, Sū., 14, 15.1 uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ /
Ca, Sū., 14, 55.1 ya evāśmaghanasvedavidhirbhūmau sa eva tu /
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 18, 55.1 vidhibhedaṃ vikārāṇāṃ trividhaṃ bodhyasaṃgraham /
Ca, Sū., 24, 3.1 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām /
Ca, Sū., 24, 3.2 deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ //
Ca, Sū., 25, 35.3 āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ //
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 1.1 athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 4.1 tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa /
Ca, Sū., 28, 34.2 rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret //
Ca, Sū., 28, 42.1 āharasya vidhāv aṣṭau viśeṣā hetusaṃjñakāḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 69.1 pṛcchā tantrādyathāmnāyaṃ vidhinā praśna ucyate /
Ca, Nid., 1, 12.1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate /
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.13 ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 7.2 ityadhyayanavidhiḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 14.6 ityadhyāpanavidhiruktaḥ //
Ca, Vim., 8, 15.1 saṃbhāṣāvidhimata ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta /
Ca, Vim., 8, 17.3 ityanulomasaṃbhāṣāvidhiḥ //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 152.3 adhyeyādhyāpanavidhī saṃbhāṣāvidhireva ca //
Ca, Vim., 8, 152.3 adhyeyādhyāpanavidhī saṃbhāṣāvidhireva ca //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 59.2 iti kumārāgāravidhiḥ //
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Ca, Indr., 4, 24.1 antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam /
Ca, Cik., 1, 14.2 rasāyanavidhiścāgre vājīkaraṇameva ca //
Ca, Cik., 1, 17.1 kuṭīprāveśikasyādau vidhiḥ samupadekṣyate /
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 22.2 rasāyanavidhiḥ sevyo vidhivat susamāhitaiḥ //
Ca, Cik., 3, 6.2 vyāsato vidhibhedācca pṛthagbhinnasya cākṛtim //
Ca, Cik., 3, 32.1 dvividho vidhibhedena jvaraḥ śārīramānasaḥ /
Ca, Cik., 3, 61.1 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ /
Ca, Cik., 4, 67.2 nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet //
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 5, 44.1 tatra dhānvantarīyāṇām adhikāraḥ kriyāvidhau /
Ca, Cik., 5, 99.2 svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ //
Ca, Si., 12, 36.1 siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan /
Ca, Cik., 1, 3, 49.2 rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut //
Ca, Cik., 1, 3, 51.2 koṣṇe saptāhametena vidhinā tasya bhāvanā //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Ca, Cik., 1, 4, 11.2 mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu //
Ca, Cik., 1, 4, 12.2 rasāyanavidhisteṣāmayamanyaḥ praśasyate //
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /
Ca, Cik., 1, 4, 28.2 tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ //
Ca, Cik., 1, 4, 29.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Ca, Cik., 1, 4, 63.1 āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham /
Lalitavistara
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
Mahābhārata
MBh, 1, 1, 69.2 janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ //
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 2, 203.1 tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ /
MBh, 1, 2, 203.2 ācāravidhiyogaśca satyasya ca parā gatiḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 13, 24.1 samayena ca kartāham anena vidhipūrvakam /
MBh, 1, 13, 27.2 anena vidhinā śaśvan na kariṣye 'ham anyathā //
MBh, 1, 13, 37.1 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 1, 39, 29.2 vidhinā samprayukto vai ṛṣivākyena tena tu /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 67, 18.8 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ /
MBh, 1, 68, 69.18 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 96, 52.2 bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā //
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 100, 8.2 provācātīndriyajñāno vidhinā sampracoditaḥ //
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 109, 10.2 vidhiparyāgatān arthān prajñā na pratipadyate //
MBh, 1, 110, 35.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 114, 16.2 tatra daivaṃ tu vidhinā kālayuktena labhyate //
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 116, 19.4 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane /
MBh, 1, 116, 30.74 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ /
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 159, 12.2 yena teneha vidhinā kīrtyamānaṃ nibodha me //
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 205, 27.2 yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ //
MBh, 1, 207, 14.9 sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam //
MBh, 1, 207, 21.2 putrikā hetuvidhinā saṃjñitā bharatarṣabha /
MBh, 1, 212, 1.207 tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati /
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 2, 1, 19.3 iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata //
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 6, 2.2 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā //
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 19, 43.1 evaṃ ca mām upasthāya kasmācca vidhinārhaṇām /
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 30, 37.1 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim /
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 3, 4, 9.2 yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ //
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 11, 31.2 vidhinā samprayuktaś ca śāpāyāsya mano dadhe //
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 16, 9.1 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha /
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 33, 15.2 daivena vidhinā pārtha tad daivam iti niścitam //
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 70.2 vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 38, 14.2 dīkṣitaṃ vidhinā tena yatavākkāyamānasam /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 66, 24.2 vidhinā pareṇa kalyāṇī damayantī viśāṃ pate //
MBh, 3, 69, 21.1 te codyamānā vidhinā bāhukena hayottamāḥ /
MBh, 3, 69, 29.2 daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ //
MBh, 3, 76, 17.3 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 14.2 ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 37.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara /
MBh, 3, 83, 3.2 aśvamedham avāpnoti kṛte paitāmahe vidhau //
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 98.1 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati /
MBh, 3, 93, 14.2 cāturmāsyenāyajanta ārṣeṇa vidhinā tadā //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 113, 6.1 yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena /
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 126, 8.1 śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā /
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 128, 4.2 viśasya cainaṃ vidhinā vapām asya juhāva saḥ //
MBh, 3, 139, 20.3 tathāyuktena vidhinā nihantum amarottamāḥ //
MBh, 3, 145, 33.1 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ /
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 159, 1.3 lokatantravidhānānām eṣa pañcavidho vidhiḥ //
MBh, 3, 162, 7.2 yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 163, 8.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān /
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 181, 26.1 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ /
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 199, 2.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam /
MBh, 3, 199, 3.1 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet /
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 199, 16.2 dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye //
MBh, 3, 202, 18.1 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam /
MBh, 3, 211, 9.2 asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim //
MBh, 3, 218, 46.2 bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca //
MBh, 3, 222, 49.2 yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca //
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 240, 14.3 avijñānavimūḍhāś ca daivācca vidhinirmitāt //
MBh, 3, 246, 1.3 kasmai dattaśca bhagavan vidhinā kena cāttha me //
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ //
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 257, 4.1 manye kālaś ca balavān daivaṃ ca vidhinirmitam /
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 268, 2.1 rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam /
MBh, 3, 269, 6.2 bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 3, 292, 27.2 dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam //
MBh, 4, 2, 27.1 etena vidhinā channaḥ kṛtakena yathā nalaḥ /
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 7.1 so 'yaṃ vidhir vihitaḥ karmaṇaiva tad vartate saṃjaya tatra karma /
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 34, 72.1 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam /
MBh, 5, 41, 9.1 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 5, 80, 46.2 yudhiṣṭhiraniyogena daivācca vidhinirmitāt //
MBh, 5, 98, 9.2 karmaṇā vidhiyuktena yuktānyupagatāni ca //
MBh, 5, 107, 1.2 iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila /
MBh, 5, 115, 7.3 vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān //
MBh, 5, 116, 10.2 vidhistu balavān brahman pravaṇaṃ hi mano mama //
MBh, 5, 139, 9.2 śāstradṛṣṭena vidhinā putraprītyā janārdana //
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 6, 12, 16.2 revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ //
MBh, 6, 21, 4.2 kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā //
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 16, 23.1 yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ /
MBh, 6, BhaGī 17, 1.2 ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 6, 60, 79.1 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi /
MBh, 6, 62, 39.2 sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ //
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 54, 14.2 kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim //
MBh, 7, 56, 20.2 droṇaśca saha putreṇa sarvāstravidhipāragaḥ //
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 62, 3.1 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ /
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 7, 166, 43.1 nārāyaṇāya me pitrā praṇamya vidhipūrvakam /
MBh, 7, 171, 20.1 tasmin praśānte vidhinā tadā tejasi duḥsahe /
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 8, 6, 38.2 śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ //
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 9, 6, 5.3 vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate //
MBh, 9, 29, 55.1 atyadbhutena vidhinā daivayogena bhārata /
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 43, 2.2 yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ //
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 46, 11.3 pālayāmāsa vidhinā yathā devāñ śatakratuḥ //
MBh, 9, 49, 11.2 ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ //
MBh, 9, 49, 53.2 vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ //
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 11, 8, 35.2 snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim //
MBh, 11, 8, 38.1 anatikramaṇīyo hi vidhī rājan kathaṃcana /
MBh, 11, 8, 42.1 mama caiva niyogena vidheścāpyanivartanāt /
MBh, 11, 26, 21.3 kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam //
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 12, 9, 6.2 tapasā vidhidṛṣṭena śarīram upaśoṣayan //
MBh, 12, 9, 11.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 12, 11, 21.2 kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 12, 4.2 te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 19, 9.1 tapastyāgo vidhir iti niścayastāta dhīmatām /
MBh, 12, 21, 15.2 vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ //
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 34, 3.2 kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ //
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 12, 36, 42.1 śakyate vidhinā pāpaṃ yathoktena vyapohitum /
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 68, 5.1 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ /
MBh, 12, 82, 28.2 ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā //
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 126, 24.2 āraṇyakena vidhinā rājñe sarvaṃ nyavedayat //
MBh, 12, 133, 4.2 vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ //
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 159, 36.2 nirdeśyakena vidhinā kālenāvyasanī bhavet //
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 163, 23.2 pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 165, 11.2 yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 172, 30.2 vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 186, 1.2 ācārasya vidhiṃ tāta procyamānaṃ tvayānagha /
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 189, 4.1 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha /
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 193, 11.1 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī /
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 193, 28.3 tāvapyetena vidhinā gacchetāṃ matsalokatām //
MBh, 12, 193, 29.2 vidhinānena dehānte mama lokān avāpnuyāt /
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 202, 12.1 svayaṃbhūstān uvācedaṃ nisṛṣṭo 'tra vidhir mayā /
MBh, 12, 202, 32.2 vidhir eṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ /
MBh, 12, 210, 18.1 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate /
MBh, 12, 215, 28.1 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām /
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 218, 19.3 vidhinā vedadṛṣṭena caturdhā vibhajasva mām //
MBh, 12, 221, 66.2 asevanta bhujiṣyā vai durjanācaritaṃ vidhim //
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 227, 12.2 mahatā vidhidṛṣṭena balenāpratighātinā /
MBh, 12, 228, 12.2 akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam //
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 253, 23.2 prājāpatyena vidhinā viśvāsāt kāmamohitau //
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
MBh, 12, 260, 31.2 vidhinā vidhiyuktāni tārayanti parasparam //
MBh, 12, 260, 31.2 vidhinā vidhiyuktāni tārayanti parasparam //
MBh, 12, 260, 36.1 ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ /
MBh, 12, 260, 38.2 yajataḥ svargavidhinā pretya svargaphalaṃ mahat //
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 12, 270, 22.1 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate /
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 12, 279, 7.2 dharmātmakaḥ karmavidhir dehināṃ nṛpasattama /
MBh, 12, 284, 1.2 eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ /
MBh, 12, 284, 1.3 tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 286, 38.2 yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ //
MBh, 12, 290, 2.1 sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate /
MBh, 12, 291, 22.1 avidhiśca vidhiścaiva samutpannau tathaikataḥ /
MBh, 12, 292, 22.2 yajñāṃśca vividhākārān vidhīṃśca vividhāṃstathā //
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 295, 7.2 vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ //
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 297, 13.1 śubhena vidhinā labdham arhāya pratipādayet /
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
MBh, 12, 308, 25.1 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 312, 46.1 anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ /
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 12, 321, 21.2 pūjitaścaiva vidhinā yathāproktena śāstrataḥ //
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 322, 19.1 sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam /
MBh, 12, 322, 23.2 sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ //
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 12, 327, 49.1 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan /
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 332, 21.1 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama /
MBh, 12, 333, 7.1 yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte /
MBh, 12, 333, 14.2 saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ //
MBh, 12, 333, 17.1 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param /
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 12, 335, 87.1 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ /
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 336, 5.2 paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ //
MBh, 12, 336, 49.2 kathito harigītāsu samāsavidhikalpitaḥ //
MBh, 12, 339, 7.2 sāṃkhyena vidhinā caiva yogena ca yathākramam //
MBh, 12, 343, 7.1 tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam /
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 2, 50.2 vidhinā pratijagrāha vedoktena viśāṃ pate //
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 4, 20.1 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ /
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 24, 39.1 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu /
MBh, 13, 24, 59.1 mahāphalavidhir dāne śrutaste bharatarṣabha /
MBh, 13, 26, 58.1 śarīram utsṛjet tatra vidhipūrvam anāśake /
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 31, 45.2 pūjayāmāsa ca tato vidhinā parameṇa ha //
MBh, 13, 47, 9.2 prāyaścittīyate cāpi vidhidṛṣṭena hetunā //
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 48, 2.1 teṣām etena vidhinā jātānāṃ varṇasaṃkare /
MBh, 13, 61, 84.2 yo dadāti mahīṃ samyag vidhineha dvijātaye //
MBh, 13, 63, 1.2 śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ /
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 67, 15.2 śṛṇu tattvena viprarṣe pradānavidhim uttamam /
MBh, 13, 67, 17.2 tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā //
MBh, 13, 68, 1.2 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam /
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 42.2 prāpto mayā tāta sa matprasūtaḥ prapatsyate vedavidhipravṛttaḥ //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 75, 1.2 vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 19.2 śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran //
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 87, 1.3 tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva //
MBh, 13, 87, 2.3 imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame //
MBh, 13, 87, 6.2 taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ //
MBh, 13, 87, 6.2 taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ //
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 91, 21.2 ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet //
MBh, 13, 91, 22.1 ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam /
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 107, 143.2 etena vidhinā patnīm upagaccheta paṇḍitaḥ //
MBh, 13, 109, 8.2 upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha //
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 109, 50.2 vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ //
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 110, 4.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet /
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 110, 134.1 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ /
MBh, 13, 110, 136.1 upavāsavidhistveṣa vistareṇa prakīrtitaḥ /
MBh, 13, 112, 1.3 śrotum icchāmi martyānāṃ saṃsāravidhim uttamam //
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 116, 7.3 taṃ me śṛṇu yathātattvaṃ yaścāsya vidhir uttamaḥ //
MBh, 13, 116, 42.1 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 117, 14.2 vidhinā vedadṛṣṭena tad bhuktveha na duṣyati //
MBh, 13, 117, 15.2 ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate //
MBh, 13, 117, 16.1 kṣatriyāṇāṃ tu yo dṛṣṭo vidhistam api me śṛṇu /
MBh, 13, 128, 40.2 iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret //
MBh, 13, 130, 3.1 teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
MBh, 13, 130, 25.2 caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 14, 3, 17.1 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ /
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 16, 15.2 divyena vidhinā pārtha tacchṛṇuṣvāvicārayan //
MBh, 14, 42, 32.1 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ /
MBh, 14, 42, 40.1 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā /
MBh, 14, 72, 3.2 utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā //
MBh, 14, 86, 25.2 kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan //
MBh, 14, 87, 2.1 dadṛśustaṃ nṛpatayo yajñasya vidhim uttamam /
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vā vidhipūrvakam //
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 35, 4.1 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim /
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 41, 2.1 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham /
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 18, 5, 32.1 sarvajñena vidhijñena dharmajñānavatā satā /
Manusmṛti
ManuS, 1, 111.1 jagataś ca samutpattiṃ saṃskāravidhim eva ca /
ManuS, 1, 111.2 vratacaryopacāraṃ ca snānasya ca paraṃ vidhim //
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 67.1 vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ /
ManuS, 2, 68.1 eṣa prokto dvijātīnām aupanāyaniko vidhiḥ /
ManuS, 2, 104.1 apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ /
ManuS, 2, 107.1 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 2, 173.2 brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam //
ManuS, 3, 30.2 kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //
ManuS, 3, 33.2 prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //
ManuS, 3, 43.2 asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi //
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 96.1 bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 215.2 audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ //
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 3, 281.1 anena vidhinā śrāddhaṃ trir abdasyeha nirvapet /
ManuS, 4, 100.1 yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet /
ManuS, 4, 101.2 adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 31.2 ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 5, 50.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ManuS, 5, 74.2 asaṃnidhāv ayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ //
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 5, 169.1 anena vidhinā nityaṃ pañcayajñān na hāpayet /
ManuS, 6, 5.2 etān eva mahāyajñān nirvaped vidhipūrvakam //
ManuS, 6, 81.1 anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ /
ManuS, 8, 45.2 deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ //
ManuS, 8, 79.2 prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan //
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 188.1 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 278.1 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 362.1 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 9, 126.1 aputro 'nena vidhinā sutāṃ kurvīta putrikām /
ManuS, 9, 148.2 tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 322.2 imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ //
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 7.1 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
ManuS, 10, 7.2 dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //
ManuS, 10, 131.1 eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ /
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
ManuS, 11, 86.1 ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ /
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 162.1 eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
ManuS, 11, 162.2 steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ //
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 218.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
ManuS, 12, 87.2 antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //
Nyāyasūtra
NyāSū, 2, 1, 63.0 vidhyarthavādānuvādavacanaviniyogāt //
NyāSū, 2, 1, 64.0 vidhir vidhāyakaḥ //
NyāSū, 2, 1, 66.0 vidhivihitasyānuvacanam anuvādaḥ //
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Pāśupatasūtra
PāśupSūtra, 1, 1.0 athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ //
PāśupSūtra, 4, 19.0 anena vidhinā rudrasamīpaṃ gatvā //
Rāmāyaṇa
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Bā, 48, 18.2 pratijagrāha kākutstho vidhidṛṣṭena karmaṇā //
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Ay, 6, 5.2 alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 8, 15.2 sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ //
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ār, 43, 18.1 rākṣasā vidhinā vāco visṛjanti mahāvane /
Rām, Ār, 60, 51.1 yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ /
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 25, 31.2 śāstradṛṣṭena vidhinā maharṣivihitena ca //
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 35, 4.1 vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama /
Rām, Su, 37, 11.2 parākramavidhiṃ vīro vidhivat saṃvidhāsyati //
Rām, Su, 50, 3.2 viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ //
Rām, Su, 56, 76.1 saṃbhāṣaṇārthe ca mayā jānakyāścintito vidhiḥ /
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 70, 22.2 vidhir ālipyate tena na sa pāpena karmaṇā //
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Yu, 97, 32.2 sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan //
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Utt, 3, 10.2 pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata //
Rām, Utt, 10, 2.2 tāṃstān dharmavidhīṃstatra bhrātaraste samāviśan //
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Rām, Utt, 17, 20.2 trailokyasundarī bhīru yauvane vārddhakaṃ vidhim //
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 99, 3.2 cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim //
Saundarānanda
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
SaundĀ, 3, 6.2 plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā //
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 4, 26.2 ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca //
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 32.2 idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 16, 59.1 rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ /
SaundĀ, 16, 68.2 bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca //
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 77.2 kāryāntarair adhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām //
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 17, 55.2 tasmād upekṣāsmṛtipāriśuddhir nirucyate dhyānavidhau caturthe //
SaundĀ, 18, 18.1 caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ /
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
Agnipurāṇa
AgniPur, 248, 17.2 anena vidhiyogena sampuṭaṃ parikīrtitaṃ //
AgniPur, 249, 16.2 eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ //
AgniPur, 249, 19.1 karmayogavidhānajño jñātvaivaṃ vidhimācaret /
AgniPur, 250, 6.2 samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam //
AgniPur, 250, 10.1 yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /
Amarakośa
AKośa, 1, 3.2 strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit //
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
AKośa, 1, 154.1 praśastavācakāny amūny ayaḥ śubhāvaho vidhiḥ /
AKośa, 1, 154.2 daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ //
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
AKośa, 2, 447.1 dhyānayogāsane brahmāsanaṃ kalpe vidhikramau /
AKośa, 2, 561.1 lohābhisāro 'strabhṛtāṃ rājñānāṃ nīrājanāvidhiḥ /
Amaruśataka
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 82.1 kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 4, 15.2 jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ //
AHS, Sū., 4, 34.1 anutpattyai samāsena vidhir eṣa pradarśitaḥ /
AHS, Sū., 5, 39.2 sahasravīryaṃ vidhibhir ghṛtaṃ karmasahasrakṛt //
AHS, Sū., 6, 163.1 na tām aty upayuñjīta rasāyanavidhiṃ vinā /
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 8, 56.1 prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ //
AHS, Sū., 13, 10.1 śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam /
AHS, Sū., 17, 15.2 syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet //
AHS, Sū., 18, 43.1 dhūmavarjyena vidhinā tato vamitavān iva /
AHS, Sū., 21, 5.1 dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ /
AHS, Sū., 22, 27.1 vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 28, 42.2 śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ //
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ //
AHS, Śār., 1, 27.2 upādhyāyo 'tha putrīyaṃ kurvīta vidhivad vidhim //
AHS, Śār., 1, 96.1 snehāyogyā tu niḥsneham amum eva vidhiṃ bhajet /
AHS, Śār., 2, 13.1 doṣadhātuparikledaśoṣārthaṃ vidhirityayam /
AHS, Śār., 5, 36.2 vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ //
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vā vidhipūrvakam //
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
AHS, Nidānasthāna, 10, 3.2 ekasthānāsanaratiḥ śayanaṃ vidhivarjitam //
AHS, Nidānasthāna, 16, 1.4 bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam //
AHS, Cikitsitasthāna, 1, 21.1 snehoktam ācāravidhiṃ sarvaśaścānupālayet /
AHS, Cikitsitasthāna, 1, 152.1 ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham /
AHS, Cikitsitasthāna, 1, 171.1 śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ /
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 3, 18.1 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet /
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 147.1 vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 5, 4.2 śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam //
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 6, 60.1 tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate /
AHS, Cikitsitasthāna, 7, 32.2 dāhaṃ prakurute ghoraṃ tatrātiśiśiro vidhiḥ //
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 70.1 ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam /
AHS, Cikitsitasthāna, 7, 91.2 nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ //
AHS, Cikitsitasthāna, 7, 93.1 vidhir vasumatām eṣa bhaviṣyadvasavas tu ye /
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 74.1 doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret /
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 15, 96.2 aśāntau gulmavidhinā yojayed agnikarma ca //
AHS, Cikitsitasthāna, 16, 52.1 nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ /
AHS, Cikitsitasthāna, 20, 30.2 nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ //
AHS, Cikitsitasthāna, 20, 34.2 indraluptavidhiścātra vidheyo romabhojiṣu //
AHS, Cikitsitasthāna, 21, 15.1 saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ /
AHS, Cikitsitasthāna, 21, 34.1 vidhis tilvakavaj jñeyo ramyakāśokayorapi //
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Kalpasiddhisthāna, 1, 9.1 sūtroditena vidhinā sādhu tena tathā vamet /
AHS, Kalpasiddhisthāna, 1, 15.1 svarasaṃ phalamajjño vā bhallātakavidhiśṛtam /
AHS, Kalpasiddhisthāna, 2, 60.1 uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā /
AHS, Kalpasiddhisthāna, 5, 40.1 nirhared vidhinā samyag udāvartahareṇa ca /
AHS, Utt., 1, 11.1 prājāpatyena vidhinā jātakarmāṇi kārayet /
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 9, 15.2 niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat //
AHS, Utt., 13, 61.2 pṛthak pṛthag anenaiva vidhinā kalpayed vasām //
AHS, Utt., 13, 83.2 nakulāndhe tridoṣotthe taimiryavihito vidhiḥ //
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 18, 20.1 śūlakledagurutvānāṃ vidhireṣa nivartakaḥ /
AHS, Utt., 18, 42.2 yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ //
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
AHS, Utt., 18, 66.1 niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ /
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 20, 20.1 snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ /
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 22, 76.1 pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ /
AHS, Utt., 24, 1.3 śiro'bhitāpe 'nilaje vātavyādhividhiṃ caret /
AHS, Utt., 25, 47.2 adyān māṃsādamāṃsāni vidhinopahitāni ca //
AHS, Utt., 26, 10.1 ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ /
AHS, Utt., 26, 13.1 iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ /
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 27, 27.1 māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim /
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 34, 19.2 sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ //
AHS, Utt., 35, 56.1 śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran /
AHS, Utt., 37, 20.2 svedo nāḍīpulākādyair bṛṃhaṇaśca vidhir hitaḥ //
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 37, 41.2 viṣeṇālepayed daṃśam ucciṭiṅge 'pyayaṃ vidhiḥ //
AHS, Utt., 39, 4.1 aviśuddhe śarīre hi yukto rāsāyano vidhiḥ /
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
AHS, Utt., 39, 62.2 yathottaraṃ sa guṇavān vidhinā ca rasāyanam //
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 39, 143.2 ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ //
AHS, Utt., 39, 178.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
Bodhicaryāvatāra
BoCA, 7, 46.2 vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet //
BoCA, 9, 25.2 siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 5, 81.2 kṛtābhiṣekādividhiḥ suraviprān apūjayat //
BKŚS, 15, 151.2 kaṣṭām āpadam āpanno vidhaye māṃ smarer iti //
BKŚS, 18, 181.1 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 692.2 bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ //
BKŚS, 21, 89.2 amantrayata vāmasya vidheḥ kiṃ kriyatām iti //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 105.1 prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 4, 92.0 yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 6, 69.1 eṣa hi devatāsamādiṣṭo vidhiḥ //
Divyāvadāna
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 222.0 netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato 'bhiroḍhavyaḥ //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Harivaṃśa
HV, 3, 10.2 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ //
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 10, 54.3 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā dvija //
HV, 11, 1.3 śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhiṃ /
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
HV, 13, 8.2 yajanti tān devagaṇā vidhidṛṣṭena karmanā //
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 23, 145.2 prāptāni vidhinā rājñā śrūyante janamejaya //
HV, 30, 21.1 gārhapatyena vidhinā anvāhāryeṇa karmaṇā /
HV, 30, 23.2 bhāgārthe yajñavidhinā yogajño yajñakarmaṇi //
HV, 30, 29.3 gatāgatābhyāṃ yo netā tatreha ca vidhīśvaraḥ //
Harṣacarita
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 30.1 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau /
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kir, 13, 28.2 laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
KumSaṃ, 4, 1.2 vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam //
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 7, 1.2 sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat //
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
Kāmasūtra
KāSū, 1, 1, 13.15 daśanacchedyavidhayaḥ /
KāSū, 1, 1, 13.68 upāvartanavidhiḥ /
KāSū, 1, 1, 13.85 vṛddhividhayaḥ /
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 2, 29.2 upagūhavidhiṃ kṛtsnaṃ riraṃsā jāyate nṛṇām //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 9, 30.2 vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ //
KāSū, 3, 4, 3.1 yathoktaṃ ca spṛṣṭakādikam āliṅganavidhiṃ vidadhyāt //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 5, 3, 18.2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ //
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 310.2 eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye //
KātySmṛ, 1, 342.2 prāḍvivāko niyuñjīta vidhinānena sāntvayan //
KātySmṛ, 1, 436.2 anyena hārayed divyaṃ vidhir eṣa viparyaye //
KātySmṛ, 1, 439.1 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
KātySmṛ, 1, 447.2 anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 552.2 kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //
KātySmṛ, 1, 602.1 sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ //
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 645.2 anena vidhinā labdhaṃ vidyāt pratyupakārataḥ //
KātySmṛ, 1, 797.2 śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 948.2 anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //
Kāvyādarśa
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.1 adhikena samīkṛtya hīnam ekakriyāvidhau /
Kāvyālaṃkāra
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
KāvyAl, 3, 57.1 girāmalaṃkāravidhiḥ savistaraḥ svayaṃ viniścitya dhiyā mayoditaḥ /
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
KāvyAl, 6, 18.2 apavādavidhijñāne phale caikasya vaḥ katham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.2 tasyaukāreṇa tadantavidhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.2 napuṃsake na vidhiḥ na pratiṣedhaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 118.1 tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
KūPur, 1, 2, 106.2 triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam //
KūPur, 1, 4, 1.2 śrutvāśramavidhiṃ kṛtsnam ṛṣayo hṛṣṭamānasāḥ /
KūPur, 1, 13, 20.1 vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
KūPur, 1, 13, 37.1 sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ /
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 15, 67.1 tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
KūPur, 1, 26, 11.2 vidhinā vedadṛṣṭena te gamiṣyanti tat padam //
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 103.1 varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 110.1 bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
KūPur, 2, 12, 13.2 upavītī bhavennityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 14, 48.1 apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 18, 2.3 ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim //
KūPur, 2, 18, 106.2 śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 19, 32.1 nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 83.2 āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 23, 41.2 tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu //
KūPur, 2, 23, 89.2 pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 25, 19.2 devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau //
KūPur, 2, 26, 16.2 dadāti vidyāṃ vidhinā brahmaloke mahīyate //
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
KūPur, 2, 27, 37.2 agnipraveśamanyad vā brahmārpaṇavidhau sthitaḥ //
KūPur, 2, 29, 33.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
KūPur, 2, 33, 146.1 yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
KūPur, 2, 35, 13.1 saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥsaraḥ /
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
KūPur, 2, 44, 114.1 varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
Laṅkāvatārasūtra
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
Liṅgapurāṇa
LiPur, 1, 2, 32.2 pañcayajñaprabhāvaś ca pañcayajñavidhis tathā //
LiPur, 1, 2, 33.2 maithunasya vidhiścaiva prativarṇamanukramāt //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 8, 20.2 vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā //
LiPur, 1, 13, 19.2 evametena vidhinā ye prapannā maheśvaram //
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 20, 78.1 yasya māyāvidhijñasya agamyagahanasya ca /
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 25, 2.3 aṅkasthāmāha deveśo liṅgārcanavidhiṃ kramāt //
LiPur, 1, 25, 4.1 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param /
LiPur, 1, 25, 5.2 śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim //
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 7.1 anena vidhinā snātvā sakṛtpūjya ca śaṅkaram /
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 27, 10.2 sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi //
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 27, 52.2 stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam //
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 8.2 anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ //
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 43, 12.1 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ /
LiPur, 1, 44, 33.1 sarvakāryavidhiṃ kartumādideśa pitāmaham /
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 65, 67.2 ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ //
LiPur, 1, 71, 54.2 tasmāttenaiva hantavyā liṅgārcanavidher balāt //
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 71, 140.1 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ /
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 77, 9.1 mandaraṃ vā prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 79, 30.1 śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ /
LiPur, 1, 79, 31.2 sampūjyamānaṃ vā paśyedvidhinā parameśvaram //
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 81, 57.1 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ /
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 11.1 śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet /
LiPur, 1, 85, 1.3 japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ //
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 64.1 aṅganyāsaṃ nyasetpaścādeṣa sādhāraṇo vidhiḥ /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 135.1 udayāstamayātpūrvamāramya vidhinā śuciḥ /
LiPur, 1, 85, 198.2 candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ //
LiPur, 1, 85, 206.2 māsamabhyarcya vidhināyutaṃ bhaktisamanvitaḥ //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 90, 15.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 8, 20.2 adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ //
LiPur, 2, 8, 30.1 vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam /
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 18, 55.1 vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām /
LiPur, 2, 21, 31.2 caruṃ ca vidhināsādya śivāya vinivedayet //
LiPur, 2, 21, 33.1 upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet /
LiPur, 2, 21, 60.1 amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
LiPur, 2, 21, 73.2 hemarājatatāmrādyairvidhinā kalpitena ca //
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 22, 22.1 bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
LiPur, 2, 22, 31.2 tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ praviśya ca //
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 22, 73.2 mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet //
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 25, 5.2 prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta //
LiPur, 2, 25, 9.1 prakṣipedvidhinā vahnimanvādhāya yathāvidhi /
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 41.1 mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ /
LiPur, 2, 25, 65.2 naimittike ca vidhinā śivāgniṃ kārayetpunaḥ //
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 26, 7.8 tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam //
LiPur, 2, 26, 23.2 maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam //
LiPur, 2, 27, 6.1 natvā sampūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ /
LiPur, 2, 27, 12.2 vidhinā maṇḍapaṃ kṛtvā prapāṃ vā kūṭameva vā //
LiPur, 2, 27, 16.1 aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu /
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 27, 62.2 pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet //
LiPur, 2, 27, 63.1 evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham /
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 28, 66.1 pañcaprakāravidhinā khakholkāya mahātmane /
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 29, 9.1 kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
LiPur, 2, 30, 7.2 sadyādīni pravinyasya pūjayedvidhipūrvakam //
LiPur, 2, 30, 9.1 dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
LiPur, 2, 32, 6.1 saptabhāgaikabhāgena sahasrādvidhipūrvakam /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 40, 5.1 sākṣādadhītavedāya vidhinā brahmacāriṇe /
LiPur, 2, 43, 10.2 snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam //
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 45, 2.2 jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
LiPur, 2, 46, 1.2 jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
LiPur, 2, 47, 6.1 kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 49, 2.3 pratiṣṭhāliṅgavidhinā nānyathā munipuṅgavāḥ //
LiPur, 2, 49, 15.2 sarvavyādhiharaṃ dhyānaṃ sthāpanaṃ vidhinārcanam //
LiPur, 2, 50, 11.2 adharmayuddhe samprāpte kuryādvidhimanuttamam //
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā /
LiPur, 2, 51, 8.1 tasminyajñe yathāprāptaṃ vidhinopakṛtaṃ haviḥ /
LiPur, 2, 52, 7.2 homaṃ ca vidhinā vahnau punareva samācaret //
LiPur, 2, 52, 8.1 sarvakāryāṇi vidhinā sādhayedvidyayā punaḥ /
LiPur, 2, 53, 1.2 mṛtyuñjayavidhiṃ sūta brahmakṣatraviśāmapi /
LiPur, 2, 53, 2.2 mṛtyuñjayavidhiṃ vakṣye bahunā kiṃ dvijottamāḥ /
LiPur, 2, 53, 2.3 rudrādhyāyena vidhinā ghṛtena niyutaṃ kramāt //
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
Matsyapurāṇa
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 7, 21.1 anena vidhinā sarvaṃ māsi māsi vrataṃ caret /
MPur, 7, 27.1 yaḥ kuryād vidhinānena madanadvādaśīmimām /
MPur, 7, 49.2 tataḥ sā kaśyapoktena vidhinā samatiṣṭhata //
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 16, 57.2 anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet //
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 18, 12.1 anena vidhinā sarvam anumāsaṃ samācaret /
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 22, 90.2 tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ //
MPur, 23, 2.2 ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā /
MPur, 23, 21.2 sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 43, 18.2 saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā //
MPur, 43, 40.2 aho bata vidhervīryaṃ bhārgavo'yaṃ yadāchinat //
MPur, 47, 160.1 agnīṣomavidhijñāya paśumantrauṣadhāya ca /
MPur, 58, 2.1 vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca /
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 58, 50.3 evameṣa purāṇeṣu taḍāgavidhirucyate //
MPur, 58, 51.2 eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca //
MPur, 58, 52.2 ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā /
MPur, 59, 1.2 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada /
MPur, 59, 1.3 vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ //
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 59, 3.3 taḍāgavidhivatsarvamāsādya jagadīśvara //
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 60, 3.1 tataḥ kālena mahatā punaḥ sargavidhau nṛpa /
MPur, 61, 54.2 anena vidhinā yastu pumānarghyaṃ nivedayet //
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 63, 26.1 anena vidhinā yastu rasakalyāṇinīvratam /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 72, 26.1 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi /
MPur, 74, 15.2 anena vidhinā sarvaṃ māsi māsi vrataṃ caret //
MPur, 74, 18.1 anena vidhinā yastu kuryātkalyāṇasaptamīm /
MPur, 75, 8.1 anena vidhinā sarvamubhayorapi pakṣayoḥ /
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 76, 6.2 saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm //
MPur, 77, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 78, 7.1 anena vidhinā śuklasaptamyāṃ māsi māsi ca /
MPur, 78, 9.2 anena vidhinā yastu kuryātkamalasaptamīm /
MPur, 79, 10.1 anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca /
MPur, 79, 13.1 anena vidhinā yastu kuryānmandārasaptamīm /
MPur, 80, 7.1 anena vidhinā dadyānmāsi māsi sadā naraḥ /
MPur, 80, 10.1 anena vidhinā vidvānkuryādyaḥ śubhasaptamīm /
MPur, 81, 24.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 83, 38.2 parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ //
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 84, 9.1 anena vidhinā yastu dadyāllavaṇaparvatam /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 86, 6.1 anena vidhinā yastu dadyātkanakaparvatam /
MPur, 89, 9.1 anena vidhinā dadyādghṛtācalamanuttamam /
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 93, 78.1 anena vidhinā yastu grahapūjāṃ samācaret /
MPur, 93, 136.2 anena vidhinā yastu koṭihomaṃ samācaret /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 95, 33.1 anena vidhinā yastu kuryācchivacaturdaśīm /
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 98, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 99, 19.3 anena vidhinā yastu vibhūtidvādaśīvratam /
MPur, 102, 3.1 darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ /
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
MPur, 106, 2.1 bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ /
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 106, 3.3 ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam //
MPur, 112, 14.1 yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara /
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 112, 22.1 tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā /
MPur, 114, 7.1 na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ /
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
MPur, 122, 103.2 vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ //
MPur, 136, 6.2 kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ //
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 143, 11.3 viśvabhujaṃ te tvapṛcchankathaṃ yajñavidhistava //
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 145, 56.1 atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu /
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 388.1 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 429.1 vāyavo vāridāścāsan saṃmārjanavidhau gireḥ /
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 166, 21.2 asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ //
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
MPur, 169, 17.1 evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 175, 47.2 vanyenānena vidhinā didhakṣantamiva prajāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 3.1 likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau /
NāSmṛ, 1, 2, 4.2 prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 29.1 divā kṛte kāryavidhau grāmeṣu nagareṣu vā /
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 40.2 svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ //
NāSmṛ, 2, 1, 39.2 rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt //
NāSmṛ, 2, 1, 90.1 ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ /
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 97.1 eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ /
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 2, 7.1 eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu /
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 8, 3.1 ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ /
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 9, 10.1 lohānām api sarveṣāṃ hetur agnikriyāvidhau /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 11, 12.2 vivādavidhir ākhyātas tathā grāmāntareṣu ca //
NāSmṛ, 2, 12, 1.1 vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate /
NāSmṛ, 2, 12, 11.2 cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt //
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 29.1 brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 53.1 punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ /
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 12, 101.2 jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ //
NāSmṛ, 2, 12, 103.1 ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ /
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 8.1 aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ /
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 20, 4.2 sāhaseṣv abhiśāpe ca vidhir divyaḥ prakīrtitaḥ //
NāSmṛ, 2, 20, 15.1 ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam /
NāSmṛ, 2, 20, 21.3 anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ //
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 32.1 ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam /
NāSmṛ, 2, 20, 41.1 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam //
Nāṭyaśāstra
NāṭŚ, 1, 78.2 asya rakṣāvidhiṃ samyagājñāpaya sureśvara //
NāṭŚ, 2, 13.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 25.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 52.2 vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare //
NāṭŚ, 2, 53.2 śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye //
NāṭŚ, 2, 64.2 sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ //
NāṭŚ, 2, 67.1 evamutthāpayettajjño vidhidṛṣṭena karmaṇā /
NāṭŚ, 2, 71.2 evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī //
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
NāṭŚ, 2, 86.2 bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet //
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 97.1 vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe /
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 2, 108.1 vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ /
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
NāṭŚ, 3, 98.1 ya evaṃ vidhimutsṛjya yatheṣṭaṃ saṃprayojayet /
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 4, 14.1 pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
NāṭŚ, 6, 1.1 pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 7.1 tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti //
PABh zu PāśupSūtra, 1, 1, 12.1 yogavidhim iti sāmāsikam //
PABh zu PāśupSūtra, 1, 1, 43.20 yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ /
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.26 yady evaṃ vidhiḥ kasmāt /
PABh zu PāśupSūtra, 1, 1, 43.27 vidhāyakatvād vidhiḥ /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 8, 23.0 abhyupagatena vidhisthena praṇatavinatenety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 135.0 vidhivihitatvāt //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 4, 7.1, 33.0 tadutsṛṣṭaṃ vidhiprāptamupayoktavyam //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 18, 5.0 panthāno vidhaya upāyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 1.2 vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ //
PABh zu PāśupSūtra, 4, 19, 2.0 vidhineti tṛtīyā //
PABh zu PāśupSūtra, 4, 19, 7.0 vidhyanantaroktatvāt //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 10.0 tvā iti vidhikarmaṇorniṣṭhā //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 62.1 dharmārthaḥ sādhakavyāpāro vidhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 71.3 vidhibījasya sā bhūmis tatra vaptam mahāphalam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 112.0 yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 115.2 vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 3, 7.2 kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca //
Su, Sū., 3, 8.1 viniścayaḥ śastravidhau pranaṣṭajñānikas tathā /
Su, Sū., 5, 41.1 atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak /
Su, Sū., 8, 17.2 vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 34.2 vidhinānena śāmyanti sadanakṣavathujvarāḥ //
Su, Sū., 12, 38.1 uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā /
Su, Sū., 18, 42.1 oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Sū., 29, 25.1 smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān /
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 38, 81.2 grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham //
Su, Sū., 44, 30.2 pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi //
Su, Sū., 44, 44.2 tuṣāmbusauvīrakayor vidhireṣa prakīrtitaḥ //
Su, Sū., 44, 45.2 vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ //
Su, Sū., 44, 78.1 phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta /
Su, Sū., 45, 113.2 annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su, Sū., 46, 446.1 athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Śār., 2, 12.2 vidhimuttaravastyantaṃ kuryādārtavaśuddhaye //
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 123.2 bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā //
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 72.1 kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ /
Su, Cik., 2, 76.2 kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ //
Su, Cik., 2, 76.2 kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ //
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 94.2 duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api //
Su, Cik., 3, 22.2 pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate //
Su, Cik., 3, 50.2 bhagnasandhivimokṣeṣu vidhimenaṃ samācaret //
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 27.2 tilvakavidhirevāśokaramyakayor draṣṭavyaḥ //
Su, Cik., 7, 27.2 yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 13, 14.1 bhallātakavidhānena parihāravidhiḥ smṛtaḥ /
Su, Cik., 13, 28.1 pañcāhaṃ prapibettailamanena vidhinā naraḥ /
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 14.2 tatrānalpamatirvaidyo varteta vidhipūrvakam //
Su, Cik., 15, 42.1 anena vidhinā droṇam upayujyānnamīritam /
Su, Cik., 17, 32.2 bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 40.2 yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ //
Su, Cik., 19, 50.1 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet /
Su, Cik., 20, 11.1 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet /
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 20, 47.2 visarpoktena vidhinā sādhayedagnirohiṇīm //
Su, Cik., 22, 23.2 kṛmidantakavaccāpi vidhiḥ kāryo vijānatā //
Su, Cik., 22, 57.2 eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi //
Su, Cik., 22, 58.2 snehasvedau tāluśoṣe vidhiścānilanāśanaḥ //
Su, Cik., 22, 66.1 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret /
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 22, 73.2 kaphātmake sarvasare vidhiṃ kuryāt kaphāpaham //
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 27, 4.1 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ /
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Su, Cik., 31, 9.3 tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu //
Su, Cik., 35, 8.2 vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim //
Su, Cik., 36, 4.2 vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam //
Su, Cik., 36, 8.2 kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ //
Su, Cik., 36, 20.1 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ /
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 70.1 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ /
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Su, Cik., 37, 88.2 tatrāpatarpaṇasyānte dīpano vidhiriṣyate //
Su, Cik., 37, 100.2 basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Cik., 39, 6.1 hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ /
Su, Cik., 39, 9.1 dadyāduktena vidhinā klinnasikthāmapicchilām /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 20.1 vidhireṣa samāsena dhūmasyābhihito mayā /
Su, Cik., 40, 20.2 nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ //
Su, Cik., 40, 57.1 caturvidhasya snehasya vidhirevaṃ prakīrtitaḥ /
Su, Cik., 40, 58.1 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim /
Su, Cik., 40, 68.2 kavalasya vidhirhyeṣa samāsena prakīrtitaḥ //
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Ka., 5, 36.2 tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ //
Su, Ka., 6, 28.1 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā /
Su, Ka., 6, 29.1 annapānavidhāvuktam upadhārya śubhāśubham /
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 41.2 tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ //
Su, Ka., 7, 57.2 dinatraye pañcame vā vidhireṣo 'rdhamātrayā //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 12, 9.2 pittābhiṣyandaśamano vidhiścāpyupapāditaḥ //
Su, Utt., 12, 19.1 paittaṃ vidhim aśeṣeṇa kuryādarjunaśāntaye /
Su, Utt., 12, 27.1 sampāditasya vidhinā kṛtsnena syandaghātinā /
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 13, 3.1 nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 15, 22.2 vidhiścāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ //
Su, Utt., 15, 33.1 vitarecca yathādoṣamabhiṣyandakriyāvidhim /
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 21, 34.1 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte /
Su, Utt., 21, 38.2 vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ //
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 51.2 kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim //
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 24, 26.1 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam /
Su, Utt., 26, 3.1 vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake /
Su, Utt., 26, 24.1 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ /
Su, Utt., 26, 25.1 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ /
Su, Utt., 26, 36.2 anantavāte kartavyaḥ sūryāvartaharo vidhiḥ //
Su, Utt., 38, 24.2 oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak //
Su, Utt., 38, 31.2 klaibyasthānāni mūḍhasya garbhasya vidhireva ca //
Su, Utt., 39, 98.1 vidhirmārutajeṣveṣa paittikeṣu virecanam /
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 40, 48.1 nikhilenopadiṣṭo 'yaṃ vidhirāmopaśāntaye /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 41, 35.2 bṛṃhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ //
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 42, 19.1 sannipātotthite gulme tridoṣaghno vidhirhitaḥ /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 21.2 uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ //
Su, Utt., 45, 44.1 vidhiścāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā /
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 47, 75.2 raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ //
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 53, 16.1 svaropaghāte medoje kaphavadvidhiriṣyate /
Su, Utt., 54, 31.2 akṣābhayārasaṃ vāpi vidhireṣo 'yasām api //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 55, 21.1 purīṣaje tu kartavyo vidhirānāhiko bhavet /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 51.2 maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 62, 32.1 chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ /
Su, Utt., 64, 31.2 eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ //
Su, Utt., 64, 48.2 nihanyādanilaghnena vidhinā vidhikovidaḥ //
Su, Utt., 64, 48.2 nihanyādanilaghnena vidhinā vidhikovidaḥ //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Su, Utt., 64, 55.2 ṛtāvṛtau ya etena vidhinā vartate naraḥ //
Sūryasiddhānta
SūrSiddh, 2, 32.2 syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ //
Tantrākhyāyikā
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 2.0 evaṃ dānādividhayo dharmahetavaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 1, 3, 8.2 kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ //
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 3, 9, 8.1 vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā /
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 3, 13, 7.2 śrūyatāmavanīpāla pretakarmakriyāvidhiḥ //
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 4, 1, 73.1 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 14, 33.1 tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān //
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 193.1 uddeśatas te kathito dhare daṇḍavidhir mayā /
ViSmṛ, 15, 6.1 putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva //
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ViSmṛ, 51, 73.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 64, 40.2 pavitrāṇāṃ tathā japye dāne ca vidhibodhite //
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 50.1 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 88.2 savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā //
YāSmṛ, 1, 92.2 vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ //
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
YāSmṛ, 1, 178.2 ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane //
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
YāSmṛ, 2, 67.2 yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 133.1 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
YāSmṛ, 2, 136.2 svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 2, 192.1 śreṇinaigamapākhaṇḍagaṇānām apyayaṃ vidhiḥ /
YāSmṛ, 2, 203.2 eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye //
YāSmṛ, 2, 265.2 anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām //
YāSmṛ, 3, 297.1 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
Śatakatraya
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
ŚTr, 1, 92.2 tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ //
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 104.1 gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Abhidhānacintāmaṇi
AbhCint, 1, 58.1 āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ /
AbhCint, 2, 126.1 dhātā vidhātā vidhivedhasau dhruvaḥ purāṇago haṃsagaviśvaretasau /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 5.0 cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 22.1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu /
BhāgPur, 2, 8, 19.2 puruṣārādhanavidhiryogasyādhyātmikasya ca //
BhāgPur, 2, 8, 21.2 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ //
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
BhāgPur, 2, 10, 46.2 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ //
BhāgPur, 3, 7, 32.2 vārttāyā daṇḍanīteś ca śrutasya ca vidhiṃ pṛthak //
BhāgPur, 3, 7, 33.1 śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca /
BhāgPur, 3, 22, 15.3 āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ //
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 4, 13, 3.2 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ //
BhāgPur, 8, 7, 8.1 vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisaṃdhiḥ /
BhāgPur, 11, 3, 47.2 vidhinopacared devaṃ tantroktena ca keśavam //
BhāgPur, 11, 5, 19.3 nāmnā vā kena vidhinā pūjyate tad ihocyatām //
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 20, 1.2 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
BhāgPur, 11, 20, 3.2 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam //
BhāgPur, 11, 21, 16.1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 750.2 niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt //
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 8, 141.1 apayāsyati saṃgrāmādyo varteta tathā vidhim /
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 12, 85.2 yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ //
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 880.1 avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 1322.2 prayayau kalayannantarvidherutsāhavāmatām //
BhāMañj, 13, 1408.2 avāpodvāhavidhinā vitīrṇāṃ tena suprabhām //
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
BhāMañj, 13, 1581.1 vaiśvadevena vidhinā saṃskṛtena ca vahninā /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 119.1 upahāreṇa vidhinā muhūrte śubhaśaṃsini /
BhāMañj, 14, 184.1 tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ /
BhāMañj, 14, 196.1 vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
BhāMañj, 16, 38.2 aho vidherduranteyaṃ śaktirityarjuno 'vadat //
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 153.2 netrottharogavidhvaṃsi vidhināñjanayogataḥ //
Garuḍapurāṇa
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 3.1 śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 96, 16.2 prāṇāgnihotravidhināśnīyād annam akutsayan //
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /
Gītagovinda
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Rākṣasalakṣaṇa, 1.3 prasahya kanyāṃ harato rākṣaso vidhirucyate //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Hitop, 2, 6.3 kṛtakṛtyo vidhir manye na vardhayati tasya tām //
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Kathāsaritsāgara
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 7, 82.2 guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā //
KSS, 2, 1, 83.2 ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt //
KSS, 2, 2, 85.1 kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
KSS, 2, 2, 146.2 gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm //
KSS, 2, 4, 97.1 tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā /
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 2, 6, 69.2 gāndharvavidhinā guptamupayeme sa bhūpatiḥ //
KSS, 3, 1, 44.2 upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam //
KSS, 3, 1, 99.2 anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam //
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 220.2 tatheti pariṇinye tāṃ gāndharvavidhinā tadā //
KSS, 3, 4, 267.2 gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ //
KSS, 3, 4, 267.2 gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ //
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
KSS, 5, 2, 48.2 utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ //
KSS, 5, 2, 273.2 prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt //
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
KSS, 5, 3, 35.2 sa pakṣī darśitāścarya pakṣapāto vidhir yathā //
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
KSS, 5, 3, 266.1 śāpānto hīdṛśastasyā vicitro vidhiyogataḥ /
KSS, 6, 1, 117.2 śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te //
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 5.2 sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte //
KālPur, 55, 21.2 balidāne tu durgāyā anyatrāpi vidhiḥ sadā //
Kṛṣiparāśara
KṛṣiPar, 1, 157.1 atha bījasthāpanavidhiḥ /
KṛṣiPar, 1, 167.1 tiladhānyayavānāṃ ca vidhireṣa prakīrtitaḥ /
KṛṣiPar, 1, 168.1 atha bījavapanavidhiḥ /
KṛṣiPar, 1, 183.1 atha ropaṇavidhiḥ /
KṛṣiPar, 1, 186.1 atha dhānyakaṭṭanavidhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 15.1 vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ /
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
Mahācīnatantra
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Maṇimāhātmya
MaṇiMāh, 1, 35.3 tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ /
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Mātṛkābhedatantra
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 8, 18.1 toḍaloktena vidhinā pratyekenāyutaṃ japet /
MBhT, 9, 15.2 trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam //
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
MBhT, 13, 7.1 śmaśāne dhusturair mālāṃ japed dhūmāvatīvidhau /
MBhT, 13, 20.1 trimadhvaktena vidhinā dhūnane 'pi ca sundari /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
MṛgT, Vidyāpāda, 10, 7.2 bhogakriyāvidhau jantor nijaguḥ kartṛkārakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 15.1 athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 2, 20.3 kintvatra vidhivaimukhyād vighnaḥ samupalakṣyate //
KṣNarm, 2, 115.2 niyoginā yāgavidhau vijñapto bhagavānguruḥ //
KṣNarm, 3, 21.2 dhṛtā niyoginā yāgaparicaryāvidhau guroḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.2 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.2 gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 643.0 tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 649.0 atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Rasahṛdayatantra
RHT, 1, 34.1 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam /
RHT, 2, 13.2 tiryakpātanavidhinā nipātyaḥ sūtarājastu //
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 3, 14.2 cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 5, 21.1 vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 5, 46.2 mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //
RHT, 5, 51.1 vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /
RHT, 5, 53.1 evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
RHT, 5, 57.1 athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /
RHT, 10, 10.1 lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 16, 8.1 piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 16, 23.1 mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /
RHT, 16, 24.1 athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 16, 24.2 sarati rasendro vidhinā jñātvā tatkarmakauśalyam //
RHT, 16, 26.1 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /
RHT, 16, 28.2 dravati ca kanake sūtaḥ saṃsāryate vidhinā //
RHT, 16, 31.2 anusārito'yutena ca vidhināpi balābalaṃ jñātvā //
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
RHT, 17, 1.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
RHT, 17, 7.1 tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 47.1 abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /
RHT, 18, 53.2 kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 22.2 pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā //
RHT, 19, 25.1 ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā /
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
RMañj, 2, 61.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RMañj, 5, 11.1 anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 106.1 nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
Rasaprakāśasudhākara
RPSudh, 1, 78.2 karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //
RPSudh, 2, 11.1 baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /
RPSudh, 3, 13.1 lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
RPSudh, 4, 31.1 anena vidhinā samyak rajataṃ mriyate dhruvam /
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 4, 73.1 anena vidhinā samyag bhasmībhavati niścitam /
RPSudh, 4, 83.2 anena vidhinā śeṣamapakvaṃ mārayed dhruvam //
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 5, 43.2 anena vidhinā kāryaṃ pañcagavyena miśritam //
RPSudh, 6, 23.1 pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /
RPSudh, 11, 18.2 anena vidhinā samyak śatasaṃkhyāni dāpayet //
RPSudh, 11, 129.2 anena vidhinā pūryā dvitīyā mūṣikā śubhā //
Rasaratnasamuccaya
RRS, 2, 80.3 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //
RRS, 3, 16.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 5, 217.1 jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 10, 83.1 rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /
RRS, 11, 16.2 saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
RRS, 11, 135.0 bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //
RRS, 12, 24.1 anena vidhinā samyak siddho bhavati tadrasaḥ /
RRS, 12, 31.1 vipacedvālukāyantre yathoktavidhinā tataḥ /
RRS, 16, 49.1 hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam /
Rasaratnākara
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 4, 29.1 atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 5, 4.2 rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //
RRĀ, R.kh., 7, 54.1 abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 9, 57.1 evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /
RRĀ, R.kh., 10, 54.1 evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham /
RRĀ, R.kh., 10, 72.2 bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau //
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, Ras.kh., 1, 23.1 amum eva vidhiṃ kuryād rasāyanavidhau kila /
RRĀ, Ras.kh., 1, 23.1 amum eva vidhiṃ kuryād rasāyanavidhau kila /
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 4, 117.1 siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /
RRĀ, V.kh., 5, 56.1 alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /
RRĀ, V.kh., 6, 1.3 paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 9, 121.1 athāsya koṭivedhasya rasendrasyāparo vidhiḥ /
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 12, 34.2 vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //
RRĀ, V.kh., 13, 33.0 vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 105.1 sārayettārabījena vidhinā sāraṇātrayam /
RRĀ, V.kh., 15, 99.1 tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 2, 29.2 ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 82.1 rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
RCint, 8, 145.1 abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 191.1 āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
RCint, 8, 226.2 lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //
RCint, 8, 228.2 koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //
RCint, 8, 244.1 elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
Rasendracūḍāmaṇi
RCūM, 5, 95.2 vidhinā viniyogaśca somadevena kīrtyate //
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 11, 4.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 14, 183.2 jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
RCūM, 15, 15.1 tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
Rasendrasārasaṃgraha
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RSS, 1, 314.2 daśādiśataparyyanto gade puṭavidhirmataḥ //
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
Rasādhyāya
RAdhy, 1, 3.2 yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //
RAdhy, 1, 75.2 dolāyantreṇa kartavyā rasasya svedane vidhiḥ //
RAdhy, 1, 92.1 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 243.1 atha khāparasattvapātanavidhiḥ /
RAdhy, 1, 250.1 atha manaḥśilāsattvapātanavidhiḥ /
RAdhy, 1, 267.2 itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
RAdhy, 1, 269.1 tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /
RAdhy, 1, 271.2 yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
RAdhy, 1, 271.2 yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
RAdhy, 1, 279.2 punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
RAdhy, 1, 287.1 vidhinā tripatho jātyo hīrako jāyate sphuṭam /
RAdhy, 1, 307.2 evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 326.2 vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //
RAdhy, 1, 391.1 saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 249.2, 4.0 iti khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 253.2, 4.0 iti śilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 271.2, 2.0 tato yena vidhineti //
RAdhyṬ zu RAdhy, 275.2, 3.0 iti tāmramāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 275.2, 5.0 iti ṣaḍlohamāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 291.2, 4.0 iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ //
RAdhyṬ zu RAdhy, 294.2, 6.0 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ //
RAdhyṬ zu RAdhy, 320.2, 7.0 iti hīrakavidhiḥ //
RAdhyṬ zu RAdhy, 383.2, 9.0 iti godantiharitālāyāḥ śodhanavidhiḥ //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 478.2, 15.0 tatra svedane cāyaṃ vidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 38.0 2 tataḥ khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 39.0 tataḥ manaḥśilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 40.0 tataḥ ṣaḍlohamāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 48.0 tataḥ gandhakatailenaiva sahasravedharasavidhiḥ //
Rasārṇava
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 4, 26.2 yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //
RArṇ, 4, 31.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
RArṇ, 6, 138.2 anena svedavidhinā dravanti salilaṃ yathā //
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 11, 186.0 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //
RArṇ, 12, 122.0 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 129.1 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
RArṇ, 12, 143.0 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 179.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 229.3 viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 262.3 paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 15, 30.0 pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //
RArṇ, 15, 161.2 mārayet pūrvavidhinā garbhayantre tuṣāgninā //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 116.2 vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
RArṇ, 18, 8.2 tato jātabalo bhūtvā caredrāsāyanaṃ vidhim //
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 189.1 īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
Rājanighaṇṭu
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, Rogādivarga, 47.1 vaidyaḥ śreṣṭho 'gadaṃkāro rogahārī bhiṣagvidhiḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 19.2 tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.2, 1.0 snehasya sarpirāder vidhiḥ snehavidhiḥ taṃ vyākhyāsyāmaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 62.2, 2.0 vidhinā ca prayukto rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 83.2, 1.0 vātātapavidhāv api bhallātakasya kulatthādīni viśeṣeṇa varjayet //
Skandapurāṇa
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 23, 35.2 sarvakāryavidhiṃ kartumādideśa pitāmaham //
Tantrasāra
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 5, 36.0 iti varṇavidhiḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 6, 73.0 atrāpi pūrvavat vidhiḥ //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 1.0 atha putrakadīkṣāvidhiḥ //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 25.0 atha parvavidhiḥ //
TantraS, Viṃśam āhnikam, 27.0 pūraṇāt vidheḥ //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 39.0 atha pavitrakavidhiḥ //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 49.0 ity eṣa pavitrakavidhiḥ //
TantraS, Viṃśam āhnikam, 51.0 atha vyākhyāvidhiḥ //
TantraS, Viṃśam āhnikam, 56.0 iti vyākhyāvidhiḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 60.0 iti samayaniṣkṛtividhiḥ //
TantraS, Viṃśam āhnikam, 61.0 atha gurupūjāvidhiḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 280.2 dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau //
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 1, 295.2 vastudharmastattvavidhirjāgradādinirūpaṇam //
TĀ, 1, 306.1 śivahastavidhiścāpi śayyākᄆptivicāraṇam /
TĀ, 1, 307.1 samayitvavidhāvasminsyātpañcadaśa āhnike /
TĀ, 1, 308.2 adhvanyāsavidhiḥ śodhyaśodhakādivicitratā //
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 1, 312.2 brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame //
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 1, 314.1 mṛtajīvadvidhirjālopadeśaḥ saṃskriyāgaṇaḥ /
TĀ, 1, 314.2 balābalavicāraścetyekaviṃśāhnike vidhiḥ //
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
TĀ, 1, 318.1 prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ /
TĀ, 1, 320.2 naimittikavibhāgastatprayojanavidhistataḥ //
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
TĀ, 1, 329.1 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 2, 7.2 nirupāyāmupāsīnāstadvidhiḥ praṇigadyate //
TĀ, 2, 44.2 anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 289.2 adhvakᄆptir yāgavidhir homajapyasamādhayaḥ //
TĀ, 3, 292.2 tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ //
TĀ, 4, 64.1 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
TĀ, 4, 65.2 guroralābhe proktasya vidhimetaṃ samācaret //
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 4, 211.1 eṣa yāgavidhiḥ ko 'pi kasyāpi hṛdi vartate /
TĀ, 4, 212.2 lokairālokyamāno hi dehabandhavidhau sthitaḥ //
TĀ, 4, 231.1 apavādena kartavyaḥ sāmānyavihite vidhau /
TĀ, 4, 236.1 arthavādo 'pi yatrānyavidhyādimukhamīkṣate /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 4, 238.2 tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 4, 257.1 iha sarvātmake kasmāttadvidhipratiṣedhane /
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 4.2 upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ //
TĀ, 5, 126.1 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam /
TĀ, 5, 128.1 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
TĀ, 5, 156.1 anuttarapadaprāptāvabhyupāyavidhikramaḥ /
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 195.2 evaṃ samāne 'pi vidhiḥ sa hi hārdīṣu nāḍiṣu //
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 8, 310.2 teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu //
TĀ, 11, 34.2 pañcatattvavidhiḥ proktastritattvamadhunocyate //
TĀ, 11, 37.2 śivaśca navatattve 'pi vidhau tattvādhvarūpatā //
TĀ, 11, 38.1 evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ /
TĀ, 11, 39.2 tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet //
TĀ, 11, 40.2 ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati //
TĀ, 11, 91.2 lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam //
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 17.1 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 99.1 aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā /
TĀ, 16, 100.2 vasukhendau dvādaśāntamityeṣa trividho vidhiḥ //
TĀ, 16, 106.2 dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ //
TĀ, 16, 107.2 taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ //
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 130.2 aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam //
TĀ, 16, 131.2 adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ //
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 138.1 vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān /
TĀ, 16, 138.2 mantrādhvano 'pyeṣa eva vidhirvinyāsayojane //
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 142.2 tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam //
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 165.1 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 17, 27.2 tena prokṣaṇasaṃsekajapādividhiṣu dhruvam //
TĀ, 17, 29.2 yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ //
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 45.1 eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 10.1 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
TĀ, 19, 21.1 śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ /
TĀ, 19, 23.1 eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
TĀ, 21, 25.1 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
TĀ, 21, 39.2 vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam //
TĀ, 21, 50.2 parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 57.1 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
TĀ, 21, 58.2 kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ //
TĀ, 21, 61.1 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
TĀ, 26, 12.1 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
TĀ, 26, 13.2 viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ //
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
TĀ, 26, 19.1 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 25.1 tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret /
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 55.2 sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ //
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //
TĀ, 26, 71.2 vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.1 pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.2 sūtrākāreṇa deveśi pūjāvidhirihocyate //
ToḍalT, Daśamaḥ paṭalaḥ, 3.2 bahuyonyuktavidhinā sarvakarmāṇi sādhayet //
ToḍalT, Daśamaḥ paṭalaḥ, 5.2 bahuyonyuktavidhinā cānyat sarvaṃ samāpayet //
Ānandakanda
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 52.1 tarpayedvidhinācamya devatārādhanaṃ tataḥ /
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 6, 40.1 pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 19, 2.2 tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 128.1 taddviṣaṭkena vidhinā dhāraṇā tu praśasyate /
ĀK, 1, 22, 7.1 japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 22, 8.1 aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam /
ĀK, 1, 22, 11.1 nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
ĀK, 1, 22, 12.2 aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet //
ĀK, 1, 22, 17.1 bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet /
ĀK, 1, 22, 18.1 kṛttikāyāṃ tu katakavandākaṃ vidhināharet /
ĀK, 1, 22, 20.2 rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet //
ĀK, 1, 22, 23.1 aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 24.2 katakasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 26.1 udumbarasya vandākaṃ rohiṇyāṃ vidhināharet /
ĀK, 1, 22, 37.1 ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret /
ĀK, 1, 22, 44.2 maghāsu mucukundasya vandākaṃ vidhināhṛtam //
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 22, 47.1 śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet /
ĀK, 1, 22, 48.1 mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 51.1 kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet /
ĀK, 1, 22, 55.2 anurādhāsu vidhinā aindrīvandākamāhṛtam //
ĀK, 1, 22, 57.2 mūle khadiravandākaṃ gṛhītvā vidhipūrvakam //
ĀK, 1, 22, 59.1 mūlārke goṭṭikāyāśca vandākaṃ vidhināharet /
ĀK, 1, 22, 67.1 dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
ĀK, 1, 22, 69.1 naktamālasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 22, 70.1 tintriṇīkasya vandākaṃ punnarkṣe vidhināharet /
ĀK, 1, 22, 71.2 śirīṣasya tu vandākamuttare vidhināharet //
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 212.1 atha śuddhasya sūtasya mūrcchanāvidhirucyate /
ĀK, 1, 23, 239.1 atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ /
ĀK, 1, 23, 348.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 364.2 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 24, 152.2 mārayetpūrvavidhinā garbhayantre tuṣāgninā //
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 7, 89.2 kharapākaḥ prakartavyo vidhirgajapuṭe pacet //
ĀK, 2, 9, 28.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
Āryāsaptaśatī
Āsapt, 1, 24.1 talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati /
Āsapt, 1, 26.2 ghoritavitatāliruto nābhisaroje vidhir jayati //
Āsapt, 2, 392.2 dhanamaṇḍalam ākhaṇḍaladhanuṣā kuṇḍalitam iva vidhinā //
Āsapt, 2, 599.2 koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 3.0 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 28, 35.2, 2.0 yo vidhirdṛṣṭa iti kṛtsne tantre //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 8, 7.2, 11.0 ityadhyayanavidhiriti upasaṃharaṇam //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 14.2, 5.0 vidhiḥ vidhānaṃ rasāyanābhidhānam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 8.0 yathoktavidhineti kuṭīprāveśikena vidhinā //
ĀVDīp zu Ca, Cik., 1, 61.2, 8.0 yathoktavidhineti kuṭīprāveśikena vidhinā //
ĀVDīp zu Ca, Cik., 2, 6.2, 5.0 yathoktena vidhineti kuṭīprāveśikena //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 1.0 śilājatubhāvanāvidhim āha prakṣiptetyādi //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Śukasaptati
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śusa, 6, 8.6 ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ //
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājīrasonetyādinā prathamataḥ svedanasaṃskāravidhirārabhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.1 tatra teṣvādau svedanavidhimāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 43.0 idānīṃ mardanasaṃskārādanantaraṃ mūrchanasaṃskāravidhim āha tato rājī rasonaścetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Abhinavacintāmaṇi
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
ACint, 1, 53.2 tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau //
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 86.2 kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ //
ACint, 1, 88.2 atra śuktavidhau maṇḍaṃ prasthaṃ pañcāḍhako 'nvitam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 24.1, 4.0 niyamavidheḥ tātparyārthaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
KādSvīSComm zu KādSvīS, 29.1, 3.0 yuvatīnāṃ prāśane niyamavidhiṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Dhanurveda
DhanV, 1, 163.1 atha śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
DhanV, 1, 207.2 pārśvayośca hayāḥ kāryā vyūhasaṃkhyāvidhiḥ smṛtaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 8.2 dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham /
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
GherS, 5, 31.1 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā /
GherS, 5, 32.1 evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
GherS, 5, 49.2 dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam //
GherS, 5, 52.2 dvātriṃśanmātrayā caiva recayed vidhinā punaḥ //
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 79.1 nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham /
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 5, 44.1 tatrastho rudragāyatrīṃ yo japed vidhipūrvakam /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 9, 58.1 liṅgaṃ saṃsthāpya vidhinā pūjayitvā ca bhaktitaḥ /
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
Haribhaktivilāsa
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 1, 164.1 kiṃca tatraivopāsanavidhikathanānantaram /
HBhVil, 2, 2.1 atha dīkṣāvidhiḥ /
HBhVil, 2, 2.2 dīkṣāvidhir likhyate'trānusṛtya kramadīpikām /
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 65.1 kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet /
HBhVil, 2, 85.2 agrato lekhyavidhinārcayed bhojyārpaṇāvadhi //
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 2, 102.1 hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī /
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 2, 156.2 nirmālyatulasībhakṣas tulasyavacayo vidheḥ //
HBhVil, 2, 157.1 vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi /
HBhVil, 2, 165.1 parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ /
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 189.2 dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā //
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
HBhVil, 2, 247.1 nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ /
HBhVil, 3, 21.2 punar ācamane kuryāl lekhyena vidhināgrataḥ //
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 105.1 pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ /
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 266.1 digbandhaṃ vidhinācarya tīrthāni parikalpya ca /
HBhVil, 3, 314.2 tarpayed vidhinā tasya tathaivāvaraṇāni ca //
HBhVil, 3, 321.1 vidhis tāntrikasandhyāyā jale'rcāyāś ca kaścana /
HBhVil, 3, 334.2 abhijaptenodakenācamanaṃ vidhinā caret //
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 4, 96.1 anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ /
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
HBhVil, 4, 366.3 punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ //
HBhVil, 5, 1.8 pūjāyāḥ kramo vidhiḥ /
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
HBhVil, 5, 2.2 likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 9.2 evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ /
HBhVil, 5, 66.2 utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret //
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 246.2 kramoditena vidhinā tasya tuṣyāmy ahaṃ mune //
HBhVil, 5, 294.2 prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ //
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
Haṃsadūta
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Haṃsadūta, 1, 51.1 śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim /
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 47.1 dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
HYP, Prathama upadeśaḥ, 66.2 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā //
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /
Janmamaraṇavicāra
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
JanMVic, 1, 180.2 vinā mahājālavidhiprayogāhṛtapudgalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 14, 2.0 tena darbhavidhiḥ kāryaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 2, 7.2, 6.0 anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati //
MuA zu RHT, 2, 18.2, 1.0 aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi //
MuA zu RHT, 3, 5.2, 9.0 iti viśeṣavidhiḥ //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 15.2, 4.1 kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 15.2, 12.0 kimbhūtaṃ gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ dolanavidhinodbhūtaṃ dolikāyantravidhānenotpannam //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 3, 25.2, 9.0 iti pakṣacchedavidhiḥ //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 20.2, 4.0 kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 16.2, 1.0 vidhyantaramāha vyūḍha ityādi //
MuA zu RHT, 5, 17.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 38.2, 5.0 anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi //
MuA zu RHT, 5, 43.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 46.2, 6.0 piṣṭīvidhinā jāraṇamāha sūtaketyādi //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 4.0 vidhyantaramāha tailenetyādinā //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 6, 19.2, 1.0 jāraṇāyāṃ vidhidvayamāha evamityādi //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 8, 13.2, 1.0 vidhyantaramāha raktetyādi //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 13.2, 1.0 vidhyantaramāha kadalītyādi //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 1.0 vidhyantaramāha cūrṇitetyādi //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 11, 4.2, 1.0 vidhyantaramāha mṛduletyādi //
MuA zu RHT, 11, 5.2, 1.0 vidhyantaramāha mṛtaṃ nāgam ityādi //
MuA zu RHT, 11, 9.2, 1.0 viśeṣavidhyantaramāha bījamityādi //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 5.2, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 12, 7.2, 1.0 vidhyantaramāha madhvityādi //
MuA zu RHT, 12, 10.1, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 14.2, 1.0 vidhyantaramāha balītyādi //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 15, 3.2, 1.0 vidhyantaramāha ajetyādi //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 16, 10.1, 1.0 vidhyantaramāha bījenetyādi //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 31.2, 5.0 vidhinā ityuktavidhānena //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 1.0 pūrvoktavidher viśeṣamāha evamityādi //
MuA zu RHT, 18, 10.2, 2.0 patrarañjanavidhir ayam //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 48.2, 1.0 piṣṭividhyantaramāha abhrakam ityādi //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 8.0 vidhyantaraṃ darśayati dīpam ityādi //
MuA zu RHT, 18, 67.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 4.2, 4.0 vidhyantaram āha vidhinetyādi //
MuA zu RHT, 19, 4.2, 4.0 vidhyantaram āha vidhinetyādi //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 4.2, 7.0 vidhyantaramāha tad ityādi //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 11.2, 1.0 vidhyantaramāha suratarvityādi //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 50.2, 1.0 vidherniyatatvaṃ darśayannāha ya ityādi //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 10, 2.2 amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
Rasakāmadhenu
RKDh, 1, 1, 138.2 ūrdhvagā ca jaṭharojjvālā ghaṭī tūrdhvapātanavidhau praśasyate //
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 2, 1.1 koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /
RKDh, 1, 2, 22.2 ityagnividhiḥ /
RKDh, 1, 2, 56.1 kajjalābhāḥ śirojāste rasāyanavidhau matāḥ /
RKDh, 1, 2, 60.4 vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 1.0 dhānyābhravidhimāha cūrṇābhramiti //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 26.0 rasoparasānāṃ sattvāni mūloktavidhinā pātayet //
RRSṬīkā zu RRS, 8, 32.2, 27.0 saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi //
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //
RRSṬīkā zu RRS, 8, 51.2, 7.0 atra vidhau hemakṛṣṭiḥ //
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 87.2, 4.0 jāraṇāvidhistu triṃśattame'dhyāye sphuṭībhaviṣyati //
RRSṬīkā zu RRS, 8, 87.2, 6.0 rāgadravyodāharaṇaṃ vidhiśca rasahṛdaye //
RRSṬīkā zu RRS, 8, 88.2, 10.0 yantrādhyāye sāraṇāyantraṃ sāraṇāvidhiśca sphuṭībhaviṣyati //
RRSṬīkā zu RRS, 9, 26.2, 4.0 iti vidhinā gaganasattvādikaṃ jārayediti //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 56.3, 5.0 etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 64.3, 16.0 pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 25.2, 4.0 dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 26.2, 3.0 saptaviṃśatitame'dhyāye'syā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau //
RRSṬīkā zu RRS, 10, 27.2, 3.0 yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 62.2, 3.0 jayasundarādirasavidhāvasyā upayogo bodhyaḥ //
Rasasaṃketakalikā
RSK, 1, 46.2 guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //
Rasataraṅgiṇī
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
Rasārṇavakalpa
RAK, 1, 193.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RAK, 1, 203.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
RAK, 1, 323.3 gandhakasya vidhiṃ deva kathayasva prasādataḥ /
RAK, 1, 337.1 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ ca tadviṣam /
RAK, 1, 337.1 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ ca tadviṣam /
RAK, 1, 338.1 vidhinā bhakṣayennityaṃ sarvakāmaphalapradam /
RAK, 1, 485.0 amunā vidhinā caiva rasamabhraṃ vimardayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 92.1 yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 11, 40.1 evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 32.2 pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 134.1 vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 26, 136.2 pūjayed vidhinā devaṃ mantrayuktena bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 144.2 anena vidhinā sārdhaṃ māsi māsi hy apakramet //
SkPur (Rkh), Revākhaṇḍa, 26, 151.1 tataḥ saṃvatsarasyānte udyāpanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 162.2 anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām //
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 28, 120.2 tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 121.2 ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama /
SkPur (Rkh), Revākhaṇḍa, 28, 122.2 śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 28, 130.2 tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 76.1 eṣa te vidhir uddiṣṭas tasyotpattir narottama /
SkPur (Rkh), Revākhaṇḍa, 39, 18.2 vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 39, 37.1 eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 43, 21.1 ye śāstravidhimutsṛjya vartante kāmacārataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 43.2 yastatra vidhinā yukto dadyāddānāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 2.1 yadi śraddhā bhaved daivayogācchrāddhādike vidhau /
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā /
SkPur (Rkh), Revākhaṇḍa, 51, 28.2 vidhimantrasamāyuktas tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 55, 33.1 saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 85, 64.2 somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim /
SkPur (Rkh), Revākhaṇḍa, 90, 23.2 tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava //
SkPur (Rkh), Revākhaṇḍa, 97, 101.3 yāvatprasādya saritaṃ karomi vidhimuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 145.1 tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 108, 7.2 bhūtagrāmamaśeṣasya utpādanavidhikṣayam //
SkPur (Rkh), Revākhaṇḍa, 111, 2.3 tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 22.2 cakāra sarvāndājendra vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 111, 39.1 piṇḍadānena caikena vidhiyuktena bhārata /
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 114, 3.1 tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 21.1 kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 125, 34.2 vidhinā mantrayuktena sa labhet puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 24.1 dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 2.1 tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 103.1 tatra tīrthe naro yāvat snāpayed vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 146, 115.1 viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 6.2 vidhinā pātraviprāya tasyānto nāsti karhicit //
SkPur (Rkh), Revākhaṇḍa, 156, 36.1 vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 96.2 tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 160, 6.2 samyagjaptvā tu vidhinā gāyatrīṃ tatra tallabhet //
SkPur (Rkh), Revākhaṇḍa, 160, 9.1 eṣa te vidhiruddiṣṭaḥ saṃkṣepeṇa mayānagha /
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 171, 60.1 svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi /
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 8.1 tasmiṃstīrthe tu rājendra liṅgapūraṇakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 189, 22.2 anena vidhinā pūjya paścādgacchejjayaṃ tvaran //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /
SkPur (Rkh), Revākhaṇḍa, 189, 24.2 udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret //
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 23.2 vidhinā tīrthayogena kṣayarogād vimucyate //
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 198, 109.2 anena vidhinā yā tu kuryānnārī mamālaye //
SkPur (Rkh), Revākhaṇḍa, 202, 5.2 anena vidhinābhyarcya śikhitīrthe maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 205, 5.2 sparśanād darśanāt tasya tīrthasya vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 132.1 anena vidhinā tena pūjitaḥ prathame śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 138.1 anena vidhinā rājā yāminīyāmapūjanam /
SkPur (Rkh), Revākhaṇḍa, 209, 154.1 kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 221, 3.2 saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 4.2 dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 14.3 prāyaścittārthagamane ko vidhistaṃ vadasva me //
SkPur (Rkh), Revākhaṇḍa, 227, 22.1 yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 31.2 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 33.1 viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 34.1 tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.1 apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ /
Sātvatatantra
SātT, 1, 29.1 kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ /
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
SātT, 5, 18.2 tenaiva vidhinā yukto manasā cintayed yathā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
UḍḍT, 7, 3.2 anena vidhinā devi catuścaraṇagāminī //
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
UḍḍT, 8, 4.2 snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ //
UḍḍT, 9, 3.5 atha kathayāmi tāntrikavidhim /
UḍḍT, 9, 4.1 tatrādau tilakavidhiḥ /
UḍḍT, 9, 11.1 athāñjanavidhiḥ /
UḍḍT, 9, 16.1 iti atha cūrṇavidhiḥ /
UḍḍT, 9, 18.1 atha bhakṣaṇavidhiḥ /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 42.2 liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret //
YRā, Dh., 154.2 abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam //