Occurrences

Atharvaprāyaścittāni
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 5, 3, 11.0 vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt //
Gautamadharmasūtra
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 17.0 kramo vidhyarthaḥ karmaṇy asambhavāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 2.0 tatra vidhiviśeṣaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 161.0 vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ //
Buddhacarita
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 18, 55.1 vidhibhedaṃ vikārāṇāṃ trividhaṃ bodhyasaṃgraham /
Ca, Sū., 25, 35.3 āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Nid., 1, 12.1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.13 ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Ca, Indr., 4, 24.1 antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam /
Ca, Cik., 3, 6.2 vyāsato vidhibhedācca pṛthagbhinnasya cākṛtim //
Ca, Cik., 3, 32.1 dvividho vidhibhedena jvaraḥ śārīramānasaḥ /
Ca, Cik., 1, 4, 29.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Lalitavistara
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
Mahābhārata
MBh, 1, 1, 69.2 janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ //
MBh, 1, 2, 203.2 ācāravidhiyogaśca satyasya ca parā gatiḥ /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 13, 24.1 samayena ca kartāham anena vidhipūrvakam /
MBh, 1, 13, 37.1 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 96, 52.2 bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā //
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 109, 10.2 vidhiparyāgatān arthān prajñā na pratipadyate //
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 205, 27.2 yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ //
MBh, 1, 207, 14.9 sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam //
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 3, 4, 9.2 yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 76, 17.3 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 14.2 ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 162, 7.2 yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 181, 26.1 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ /
MBh, 3, 240, 14.3 avijñānavimūḍhāś ca daivācca vidhinirmitāt //
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ //
MBh, 3, 257, 4.1 manye kālaś ca balavān daivaṃ ca vidhinirmitam /
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 292, 27.2 dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam //
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 41, 9.1 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 5, 80, 46.2 yudhiṣṭhiraniyogena daivācca vidhinirmitāt //
MBh, 5, 98, 9.2 karmaṇā vidhiyuktena yuktānyupagatāni ca //
MBh, 5, 115, 7.3 vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān //
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 56, 20.2 droṇaśca saha putreṇa sarvāstravidhipāragaḥ //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 7, 166, 43.1 nārāyaṇāya me pitrā praṇamya vidhipūrvakam /
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 11, 26, 21.3 kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam //
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 12, 9, 6.2 tapasā vidhidṛṣṭena śarīram upaśoṣayan //
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 34, 3.2 kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ //
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 133, 4.2 vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ //
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 163, 23.2 pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 165, 11.2 yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 172, 30.2 vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 210, 18.1 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate /
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 227, 12.2 mahatā vidhidṛṣṭena balenāpratighātinā /
MBh, 12, 260, 31.2 vidhinā vidhiyuktāni tārayanti parasparam //
MBh, 12, 260, 36.1 ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ /
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 270, 22.1 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate /
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 336, 49.2 kathito harigītāsu samāsavidhikalpitaḥ //
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 24, 39.1 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu /
MBh, 13, 26, 58.1 śarīram utsṛjet tatra vidhipūrvam anāśake /
MBh, 13, 47, 9.2 prāyaścittīyate cāpi vidhidṛṣṭena hetunā //
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 67, 17.2 tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā //
MBh, 13, 70, 42.2 prāpto mayā tāta sa matprasūtaḥ prapatsyate vedavidhipravṛttaḥ //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 116, 42.1 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 128, 40.2 iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret //
MBh, 13, 130, 25.2 caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vā vidhipūrvakam //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 18, 5, 32.1 sarvajñena vidhijñena dharmajñānavatā satā /
Manusmṛti
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 2, 173.2 brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam //
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 96.1 bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 4, 101.2 adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 6, 5.2 etān eva mahāyajñān nirvaped vidhipūrvakam //
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
Nyāyasūtra
NyāSū, 2, 1, 63.0 vidhyarthavādānuvādavacanaviniyogāt //
NyāSū, 2, 1, 66.0 vidhivihitasyānuvacanam anuvādaḥ //
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Rāmāyaṇa
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Bā, 48, 18.2 pratijagrāha kākutstho vidhidṛṣṭena karmaṇā //
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Saundarānanda
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
Agnipurāṇa
AgniPur, 248, 17.2 anena vidhiyogena sampuṭaṃ parikīrtitaṃ //
Amarakośa
AKośa, 2, 447.1 dhyānayogāsane brahmāsanaṃ kalpe vidhikramau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 56.1 prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ //
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vā vidhipūrvakam //
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
AHS, Nidānasthāna, 10, 3.2 ekasthānāsanaratiḥ śayanaṃ vidhivarjitam //
AHS, Nidānasthāna, 16, 1.4 bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Kalpasiddhisthāna, 1, 15.1 svarasaṃ phalamajjño vā bhallātakavidhiśṛtam /
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 39, 178.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
Daśakumāracarita
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Divyāvadāna
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Harivaṃśa
HV, 13, 8.2 yajanti tān devagaṇā vidhidṛṣṭena karmanā //
HV, 30, 29.3 gatāgatābhyāṃ yo netā tatreha ca vidhīśvaraḥ //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kumārasaṃbhava
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
Kātyāyanasmṛti
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
Kāvyālaṃkāra
KāvyAl, 6, 18.2 apavādavidhijñāne phale caikasya vaḥ katham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kūrmapurāṇa
KūPur, 1, 2, 106.2 triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam //
KūPur, 1, 15, 67.1 tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 11, 110.1 bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
KūPur, 2, 22, 83.2 āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
KūPur, 2, 23, 41.2 tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu //
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
Liṅgapurāṇa
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 20, 78.1 yasya māyāvidhijñasya agamyagahanasya ca /
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 77, 9.1 mandaraṃ vā prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 21, 60.1 amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 30, 7.2 sadyādīni pravinyasya pūjayedvidhipūrvakam //
LiPur, 2, 32, 6.1 saptabhāgaikabhāgena sahasrādvidhipūrvakam /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 43, 10.2 snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
Matsyapurāṇa
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 47, 160.1 agnīṣomavidhijñāya paśumantrauṣadhāya ca /
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 59, 3.3 taḍāgavidhivatsarvamāsādya jagadīśvara //
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 112, 22.1 tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā /
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Nāradasmṛti
NāSmṛ, 1, 2, 4.2 prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 67.1 evamutthāpayettajjño vidhidṛṣṭena karmaṇā /
NāṭŚ, 2, 71.2 evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī //
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 8, 23.0 abhyupagatena vidhisthena praṇatavinatenety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 135.0 vidhivihitatvāt //
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 4, 7.1, 33.0 tadutsṛṣṭaṃ vidhiprāptamupayoktavyam //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 7.0 vidhyanantaroktatvāt //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 10.0 tvā iti vidhikarmaṇorniṣṭhā //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
Suśrutasaṃhitā
Su, Sū., 29, 25.1 smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān /
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 14.2 tatrānalpamatirvaidyo varteta vidhipūrvakam //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 40.2 yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ //
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 62, 32.1 chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ /
Su, Utt., 64, 48.2 nihanyādanilaghnena vidhinā vidhikovidaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 64, 40.2 pavitrāṇāṃ tathā japye dāne ca vidhibodhite //
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
Śatakatraya
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
Abhidhānacintāmaṇi
AbhCint, 2, 126.1 dhātā vidhātā vidhivedhasau dhruvaḥ purāṇago haṃsagaviśvaretasau /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 3.2 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 880.1 avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ /
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
Garuḍapurāṇa
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Kathāsaritsāgara
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 5, 2, 48.2 utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ //
KSS, 5, 3, 266.1 śāpānto hīdṛśastasyā vicitro vidhiyogataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Narmamālā
KṣNarm, 2, 20.3 kintvatra vidhivaimukhyād vighnaḥ samupalakṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Rasahṛdayatantra
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
Rasaprakāśasudhākara
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
Rasaratnasamuccaya
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
Rasaratnākara
RRĀ, R.kh., 5, 4.2 rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
Rasendracintāmaṇi
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
Rasendracūḍāmaṇi
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
Rasādhyāya
RAdhy, 1, 92.1 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
Rasārṇava
RArṇ, 4, 26.2 yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //
RArṇ, 18, 189.1 īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
Skandapurāṇa
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 4, 236.1 arthavādo 'pi yatrānyavidhyādimukhamīkṣate /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 4, 238.2 tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 4, 257.1 iha sarvātmake kasmāttadvidhipratiṣedhane /
TĀ, 5, 156.1 anuttarapadaprāptāvabhyupāyavidhikramaḥ /
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 131.2 adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ //
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 138.1 vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān /
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 142.2 tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam //
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 165.1 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
TĀ, 26, 13.2 viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ //
Ānandakanda
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 22, 57.2 mūle khadiravandākaṃ gṛhītvā vidhipūrvakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Gheraṇḍasaṃhitā
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 5, 32.1 evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 5, 44.1 tatrastho rudragāyatrīṃ yo japed vidhipūrvakam /
Haribhaktivilāsa
HBhVil, 1, 164.1 kiṃca tatraivopāsanavidhikathanānantaram /
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
Janmamaraṇavicāra
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
JanMVic, 1, 180.2 vinā mahājālavidhiprayogāhṛtapudgalam //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 5, 16.2, 1.0 vidhyantaramāha vyūḍha ityādi //
MuA zu RHT, 5, 17.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 43.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 58.2, 4.0 vidhyantaramāha tailenetyādinā //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 6, 19.2, 1.0 jāraṇāyāṃ vidhidvayamāha evamityādi //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 8, 13.2, 1.0 vidhyantaramāha raktetyādi //
MuA zu RHT, 10, 13.2, 1.0 vidhyantaramāha kadalītyādi //
MuA zu RHT, 10, 17.2, 1.0 vidhyantaramāha cūrṇitetyādi //
MuA zu RHT, 11, 4.2, 1.0 vidhyantaramāha mṛduletyādi //
MuA zu RHT, 11, 5.2, 1.0 vidhyantaramāha mṛtaṃ nāgam ityādi //
MuA zu RHT, 11, 9.2, 1.0 viśeṣavidhyantaramāha bījamityādi //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 5.2, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 12, 7.2, 1.0 vidhyantaramāha madhvityādi //
MuA zu RHT, 12, 10.1, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 14.2, 1.0 vidhyantaramāha balītyādi //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 15, 3.2, 1.0 vidhyantaramāha ajetyādi //
MuA zu RHT, 16, 10.1, 1.0 vidhyantaramāha bījenetyādi //
MuA zu RHT, 18, 48.2, 1.0 piṣṭividhyantaramāha abhrakam ityādi //
MuA zu RHT, 18, 63.2, 8.0 vidhyantaraṃ darśayati dīpam ityādi //
MuA zu RHT, 18, 67.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 4.2, 4.0 vidhyantaram āha vidhinetyādi //
MuA zu RHT, 19, 4.2, 7.0 vidhyantaramāha tad ityādi //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 11.2, 1.0 vidhyantaramāha suratarvityādi //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
Rasārṇavakalpa
RAK, 1, 337.1 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ ca tadviṣam /
RAK, 1, 337.1 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ ca tadviṣam /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 92.1 yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 32.2 pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 28.2 vidhimantrasamāyuktas tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 55, 33.1 saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 103, 145.1 tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 108, 7.2 bhūtagrāmamaśeṣasya utpādanavidhikṣayam //
SkPur (Rkh), Revākhaṇḍa, 111, 22.2 cakāra sarvāndājendra vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 111, 39.1 piṇḍadānena caikena vidhiyuktena bhārata /
SkPur (Rkh), Revākhaṇḍa, 139, 2.1 tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 146, 103.1 tatra tīrthe naro yāvat snāpayed vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 205, 5.2 sparśanād darśanāt tasya tīrthasya vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 221, 3.2 saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ //
Sātvatatantra
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
UḍḍT, 8, 4.2 snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ //
Yogaratnākara
YRā, Dh., 154.2 abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam //