Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā

Carakasaṃhitā
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Ca, Cik., 1, 3, 49.2 rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Mahābhārata
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
Saundarānanda
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
Kāmasūtra
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
Rasendracintāmaṇi
RCint, 8, 145.1 abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
RCint, 8, 191.1 āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
Rasendracūḍāmaṇi
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //