Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Manusmṛti
Amarakośa
Bhallaṭaśataka
Matsyapurāṇa
Sūryasiddhānta
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Gītagovinda
Hitopadeśa
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
AVŚ, 9, 10, 9.1 vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 47.1 māhendrasya stotram upākariṣyan vidhum udgātre prayacchati //
Ṛgveda
ṚV, 10, 55, 5.1 vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 35.0 vidhvaruṣos tudaḥ //
Manusmṛti
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
Amarakośa
AKośa, 1, 23.1 viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ /
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 102.1 vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Matsyapurāṇa
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
Sūryasiddhānta
SūrSiddh, 2, 57.2 vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ //
Śatakatraya
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 19.1 jaivātṛko 'bjaśca kalāśaśaiṇacchāyābhṛd indur vidhur atridṛgjaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.2 vidhuḥ sudhāṃśuḥ śubhrāṃśur oṣadhīśo niśāpatiḥ //
Gītagovinda
GītGov, 4, 8.2 vidhum iva vikaṭavidhuntudadantadalanagalitāmṛtadhāram //
GītGov, 7, 37.2 vidhuḥ atīva tanoti manobhuvaḥ sahṛdaye hṛdaye madanavyathām //
GītGov, 11, 40.2 jalanidhim iva vidhumaṇḍaladarśanataralitatuṅgataraṅgam //
GītGov, 11, 50.2 timiroditavidhumaṇḍalanirmalamalayajatilakaniveśam //
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Rasendracintāmaṇi
RCint, 3, 5.1 sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
Tantrāloka
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
Āryāsaptaśatī
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Āsapt, 2, 240.2 tapanakarās tapanaśilāṃ jvalayanti vidhuṃ madhurayanti //
Haribhaktivilāsa
HBhVil, 2, 28.2 sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ /
HBhVil, 5, 69.1 sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum /
Haṃsadūta
Haṃsadūta, 1, 93.2 paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /