Occurrences

Atharvaveda (Śaunaka)
Amarakośa
Bhallaṭaśataka
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Gītagovinda
Hitopadeśa

Atharvaveda (Śaunaka)
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
Amarakośa
AKośa, 1, 23.1 viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ /
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 102.1 vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Matsyapurāṇa
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
Abhidhānacintāmaṇi
AbhCint, 2, 19.1 jaivātṛko 'bjaśca kalāśaśaiṇacchāyābhṛd indur vidhur atridṛgjaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.2 vidhuḥ sudhāṃśuḥ śubhrāṃśur oṣadhīśo niśāpatiḥ //
Gītagovinda
GītGov, 7, 37.2 vidhuḥ atīva tanoti manobhuvaḥ sahṛdaye hṛdaye madanavyathām //
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //