Occurrences

Jaiminīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī

Jaiminīyabrāhmaṇa
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 339, 2.0 tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
Mahābhārata
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
Amaruśataka
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 141.2 vepathusvedaromāñcalajjāvidhuram ākulam //
Daśakumāracarita
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
Kirātārjunīya
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 9, 42.1 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ /
Kir, 9, 73.1 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu /
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 17, 41.1 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 32.2 vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam //
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
Kūrmapurāṇa
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
Matsyapurāṇa
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Viṣṇupurāṇa
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
Bhāratamañjarī
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 7, 571.2 taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ //
BhāMañj, 11, 68.2 pārthānāṃ śokavidhurā hṛdayāni vyadārayat //
BhāMañj, 13, 664.1 tadgirā krodhavidhuraḥ sphāraḥ pralayamārutaḥ /
Gītagovinda
GītGov, 7, 2.1 prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā /
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
Kathāsaritsāgara
KSS, 1, 2, 48.2 gṛhamāvāmapaśyāva varṣasya vidhurasthiti //
KSS, 3, 3, 74.1 smarārtividhurastatra pitrorasvāsthyakāraṇam /
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 5, 3, 147.1 tanmāṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
Rasahṛdayatantra
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
Rasaratnasamuccaya
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
Haṃsadūta
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Kokilasaṃdeśa
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //