Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Rasādhyāya
Haribhaktivilāsa
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
BaudhŚS, 4, 4, 6.0 vidhṛtī tiraścī sādayati //
BaudhŚS, 4, 4, 7.0 vidhṛtyoḥ prastaram //
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 2.0 ikṣuśalāke vidhṛtī āśvavālaṃ prastaraṃ barhiṣy upasaṃnahyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.6 iha dhṛtir iha vidhṛtir iha rama iha ramatām /
Jaiminīyabrāhmaṇa
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
Jaiminīyaśrautasūtra
JaimŚS, 5, 12.0 eṣāṃ lokānāṃ vidhṛtyai //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 31.0 taṃ stṛṇāty avidhṛtim //
Kāṭhakasaṃhitā
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 6, 51.0 ṛtavye upadadhāty ṛtūnāṃ vidhṛtyai //
KS, 20, 11, 13.0 yad etā upadhīyante diśāṃ vidhṛtyai //
KS, 21, 3, 23.0 ṛtavyā upadadhāty ṛtūnāṃ vidhṛtyai //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.2 viśvajanasya vidhṛtī sthaḥ /
MS, 2, 3, 6, 37.0 cakṣuṣor vidhṛtyai //
MS, 2, 8, 4, 15.0 vidhṛtir dvātriṃśaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 6, 1, 12.0 pāpavasīyaso vidhṛtyai //
PB, 6, 1, 13.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 7, 5, 4.0 prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam //
PB, 7, 5, 5.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 4, 9.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 15, 5, 31.0 vidharma bhavati dharmasya vidhṛtyai //
Taittirīyasaṃhitā
TS, 1, 5, 2, 18.1 vāco vidhṛtyai //
TS, 2, 2, 5, 6.6 āhavanīye vaiśvānaram adhiśrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai /
TS, 2, 2, 11, 1.6 pāpavasyasasya vidhṛtyai /
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 7, 16.1 yajamānalokasya vidhṛtyai //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 20.1 yad diśyā upadadhāti diśāṃ vidhṛtyai //
TS, 5, 4, 2, 8.0 yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai //
TS, 5, 4, 6, 40.0 anayor lokayor vidhṛtyai //
TS, 6, 2, 8, 31.0 pautudravān paridhīn paridadhāty eṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 4, 6, 21.0 pavitravān antaryāmo gṛhyate prāṇāpānayor vidhṛtyai //
Taittirīyāraṇyaka
TĀ, 5, 4, 7.7 vidhṛtim upariṣṭāt /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 7.0 āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 3, 20.1 antarikṣam asīty uttarām upabhṛtam adhastād vidhṛtyoḥ /
VārŚS, 1, 3, 3, 20.2 pṛthivy asīty uttarāṃ dhruvām upariṣṭād vidhṛtyoḥ //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 7.0 trayoviṃśatidārur idhma āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
ŚBM, 10, 5, 2, 9.3 tābhyāṃ devā etāṃ vidhṛtim akurvan nāsikām /
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 6.1 prāṇānām iva tu vidhṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 44.2 kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ //
Garuḍapurāṇa
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
Rasādhyāya
RAdhy, 1, 249.1 sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /
Haribhaktivilāsa
HBhVil, 2, 155.1 pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //