Occurrences

Avadānaśataka
Mahābhārata
Divyāvadāna
Kirātārjunīya
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Kathāsaritsāgara
Rasaratnasamuccaya
Bhāvaprakāśa

Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Mahābhārata
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 2.64 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau /
Divyāvadāna
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Kirātārjunīya
Kir, 3, 16.1 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena /
Nāṭyaśāstra
NāṭŚ, 1, 67.1 tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ /
NāṭŚ, 3, 97.2 nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham //
Viṣṇupurāṇa
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
Śatakatraya
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
Kathāsaritsāgara
KSS, 1, 5, 38.2 tvayā vararucirvadhyo devīvidhvaṃsanāditi //
Rasaratnasamuccaya
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /