Occurrences

Āpastambagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambagṛhyasūtra
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
Carakasaṃhitā
Ca, Sū., 17, 83.2 alajī vinatākhyā ca vidradhī ceti saptamī //
Ca, Sū., 17, 89.2 mahatī vinatā nīlā piḍakā vinatā matā //
Ca, Sū., 17, 106.1 sarṣapī cālajī caiva vinatā vidradhī ca yāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Mahābhārata
MBh, 1, 14, 6.1 te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha /
MBh, 1, 14, 8.2 dvau putrau vinatā vavre kadrūputrādhikau bale /
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 14, 14.2 aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata //
MBh, 1, 14, 15.2 aṇḍaṃ bibheda vinatā tatra putram adṛkṣata //
MBh, 1, 14, 21.1 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ /
MBh, 1, 14, 22.2 sa jātamātro vinatāṃ parityajya kham āviśat //
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 18, 3.1 vinatovāca /
MBh, 1, 19, 1.3 kadrūśca vinatā caiva bhaginyau te tapodhana //
MBh, 1, 19, 17.6 kadrūśca vinatā caiva dākṣāyaṇyau vihāyasā /
MBh, 1, 20, 1.8 taṃ samudram atikramya kadrūr vinatayā saha /
MBh, 1, 20, 2.2 viṣaṇṇavadanā tatra vinatā sarvato 'bhavat /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 20, 3.1 tataḥ sā vinatā tasmin paṇitena parājitā /
MBh, 1, 20, 8.4 jātaḥ paramatejasvī vinatānandavardhanaḥ /
MBh, 1, 21, 2.1 yatra sā vinatā tasmin paṇitena parājitā /
MBh, 1, 21, 3.1 tataḥ kadācid vinatāṃ pravaṇāṃ putrasaṃnidhau /
MBh, 1, 21, 4.2 samudrakukṣāvekānte tatra māṃ vinate vaha //
MBh, 1, 23, 8.1 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 23, 9.1 vinatovāca /
MBh, 1, 24, 2.1 vinatovāca /
MBh, 1, 24, 6.1 vinatovāca /
MBh, 1, 24, 7.2 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ /
MBh, 1, 24, 7.5 putrahārdād uvācainaṃ vinatā garuḍaṃ tadā /
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 26, 36.1 kaśyapasya muneḥ putro vinatāyāśca khecaraḥ /
MBh, 1, 27, 24.2 vinatā nāma kalyāṇī putrakāmā yaśasvinī //
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 28, 20.1 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ /
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 30, 15.3 vinatā /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 31, 1.3 vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana //
MBh, 1, 31, 2.1 varapradānaṃ bhartrā ca kadrūvinatayostathā /
MBh, 1, 32, 10.1 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te /
MBh, 1, 49, 6.2 vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ //
MBh, 1, 59, 12.2 krodhā prāvā ariṣṭā ca vinatā kapilā tathā //
MBh, 1, 60, 67.4 dvau putrau vinatāyāstu vikhyātau garuḍāruṇau //
MBh, 2, 11, 29.1 aditir ditir danuścaiva surasā vinatā irā /
MBh, 3, 219, 12.1 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ /
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 5, 99, 3.2 vardhitāni prasūtyā vai vinatākulakartṛbhiḥ //
MBh, 5, 103, 26.1 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 110, 4.2 tam āha vinatāsūnur ārohasveti vai dvijam /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 112, 10.2 pṛṣṭaścāgamane hetum uvāca vinatāsutaḥ //
MBh, 5, 116, 21.2 kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam //
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
Rāmāyaṇa
Rām, Ay, 22, 14.1 yan maṅgalaṃ suparṇasya vinatākalpayat purā /
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Ār, 13, 31.2 vinatā ca śukī pautrī kadrūś ca surasā svasā //
Rām, Ār, 13, 32.2 dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca //
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Saundarānanda
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
Agnipurāṇa
AgniPur, 19, 16.1 vinatāyāḥ sahasraṃ tu sarpāś ca surasābhavāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 25.1 śarāvikā kacchapikā jālinī vinatālajī /
AHS, Nidānasthāna, 10, 30.2 mahatī piṭikā nīlā vinatā vinatā smṛtā //
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
Harivaṃśa
HV, 3, 45.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
HV, 3, 84.1 vinatāyās tu putrau dvāv aruṇo garuḍas tathā /
Kirātārjunīya
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kūrmapurāṇa
KūPur, 1, 11, 205.1 śatarūpā śatāvartā vinatā surabhiḥ surā /
KūPur, 1, 15, 15.2 surabhirvinatā caiva tāmrā krodhavaśā irā /
KūPur, 1, 17, 14.1 vinatāyāśca putrau dvau prakhyātau garuḍāruṇau /
Liṅgapurāṇa
LiPur, 1, 63, 23.2 surabhir vinatā tāmrā tadvat krodhavaśā ilā //
LiPur, 1, 63, 32.2 vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā //
LiPur, 1, 103, 4.2 pulomā surasā caiva siṃhikā vinatā tathā //
Matsyapurāṇa
MPur, 6, 2.1 surabhir vinatā tadvattāmrā krodhavaśā irā /
MPur, 6, 33.2 eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata //
MPur, 133, 27.1 surasā saramā kadrūrvinatā śucireva ca /
MPur, 146, 18.2 surabhirvinatā caiva tāmrā krodhavaśā irā //
MPur, 146, 22.1 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ /
MPur, 171, 29.2 tāmrā krodhātha suratā vinatā kadrureva ca //
MPur, 171, 62.2 suparṇānpakṣiṇaścaiva vinatā ca vyajāyata //
Suśrutasaṃhitā
Su, Nid., 6, 14.2 tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti //
Su, Nid., 6, 17.1 mahatī piḍakā nīlā piḍakā vinatā smṛtā /
Su, Utt., 31, 11.2 lambā karālā vinatā tathaiva bahuputrikā /
Viṣṇupurāṇa
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
ViPur, 1, 21, 18.1 vinatāyāstu dvau putrau vikhyātau garuḍāruṇau /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
Bhāratamañjarī
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
BhāMañj, 1, 109.1 vinatā sita ityāha kadrūścāsitavāladhim /
BhāMañj, 1, 113.1 dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ /
BhāMañj, 1, 116.1 mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām /
BhāMañj, 5, 443.1 iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 6, 26.2 kadrūḥ sādhyā harā krodhā vinatā surabhiḥ khagā //
GarPur, 1, 6, 59.1 vinatāyāstu putrau dvau vikhyātau garuḍāruṇau /
GarPur, 1, 159, 12.2 śarāvikā kacchapikā jvālinī vinatālajī //
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma sā smṛtā /
Kathāsaritsāgara
KSS, 4, 2, 181.1 purā kaśyapabhārye dve kadrūś ca vinatā tathā /
KSS, 4, 2, 184.1 tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām /
KSS, 4, 2, 185.1 tad buddhvāgatya vinatātanayo garuḍastadā /
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 38.2 viśuddhāṅgo 'ruṇo vṛttaḥ prasiddho vinatāsutaḥ //
Ānandakanda
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
Āryāsaptaśatī
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 10.2 garutmantaṃ ca vinatāsūta kadrūr ahīnatha //
SkPur (Rkh), Revākhaṇḍa, 72, 11.2 kadrūśca vinatā nāma hṛṣṭe ca vanite sadā //
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 131, 12.1 taṃ dṛṣṭvā vinatā rūpam aśvaṃ sarvatra pāṇḍuram /
SkPur (Rkh), Revākhaṇḍa, 131, 15.1 vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani /
SkPur (Rkh), Revākhaṇḍa, 131, 18.2 kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye //
SkPur (Rkh), Revākhaṇḍa, 186, 3.2 uvāca paramaṃ vākyaṃ vinatānandavardhanam //
SkPur (Rkh), Revākhaṇḍa, 186, 15.2 vinatānandajananas tatra tāṃ yoginīṃ nṛpa /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /