Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
Chāndogyopaniṣad
ChU, 8, 11, 1.7 vināśam evāpīto bhavati /
ChU, 8, 11, 2.5 vināśam evāpīto bhavati /
Gautamadharmasūtra
GautDhS, 2, 3, 24.1 sarvavināśe śadaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 5, 14.1 ṛtvijāṃ ca vināśāya rājño janapadasya ca /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 331, 18.0 tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati //
Arthaśāstra
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 17, 7.1 nṛśaṃsam aduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ //
Aṣṭasāhasrikā
ASāh, 1, 13.6 sacedrūpasya vināśe carati nimitte carati /
ASāh, 1, 13.16 sacedvijñānasya vināśe carati nimitte carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.5 vijñānavināśo vijñānānityatetyupadekṣyanti /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 146.0 nindahiṃsakliśakhādavināśaparikliśapariraṭaparivādivyābhāṣāsūyo vuñ //
Buddhacarita
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 21, 27.2 atisthaulyavināśāya saṃvibhajya prayojayet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 7, 6.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi vā //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 15.4 vimānane hyasya dṛśyate vināśo vikṛtirvā /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 43.1 ajanmani ca yo heturvināśe vikṛtāvapi /
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 6, 31.3 yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ //
Ca, Indr., 5, 27.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi vā //
Ca, Indr., 5, 35.2 patanaṃ vā vināśo vā svapne bhedo nagasya vā //
Ca, Indr., 7, 13.2 vāyavī tu vināśāya kleśāya mahate 'pi vā //
Ca, Indr., 12, 43.2 abhyugrāṇāṃ vināśāya dehebhyaḥ pravivatsatām //
Ca, Indr., 12, 45.1 vināśāyeha rūpāṇi yānyavasthāntarāṇi ca /
Ca, Indr., 12, 64.2 yasya paśyedvināśāya liṅgāni kuśalo bhiṣak //
Mahābhārata
MBh, 1, 2, 174.2 vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate //
MBh, 1, 7, 26.2 pulomasya vināśaśca cyavanasya ca sambhavaḥ //
MBh, 1, 9, 18.2 vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ //
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 26, 3.1 sa tadvināśasaṃtrāsād anupatya khagādhipaḥ /
MBh, 1, 28, 24.3 nadīyutaṃ vahnivināśahetoḥ /
MBh, 1, 33, 6.1 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ /
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 54, 24.2 bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā //
MBh, 1, 55, 43.2 bhedo rājyavināśaśca jayaśca jayatāṃ vara //
MBh, 1, 57, 90.4 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā //
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 59, 3.1 te 'marārivināśāya sarvalokahitāya ca /
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 116, 22.55 tvadvināśācca rājendra rājyapraskhalanāt tathā /
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 1, 143, 39.2 karṇasyāprativīryasya vināśāya mahātmanaḥ //
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 149, 12.1 śreyāṃstu sahadārasya vināśo 'dya mama svayam /
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 151, 25.54 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā /
MBh, 1, 155, 30.4 yājo droṇavināśāya pratijajñe tathā ca saḥ /
MBh, 1, 164, 7.2 viśvāmitravināśāya na mene karma dāruṇam //
MBh, 1, 166, 41.1 cakre cātmavināśāya buddhiṃ sa munisattamaḥ /
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 170, 10.1 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ /
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 1, 181, 20.14 tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ /
MBh, 1, 181, 37.1 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat /
MBh, 1, 214, 17.25 khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ //
MBh, 1, 221, 14.1 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ /
MBh, 1, 221, 20.1 bila ākhor vināśaḥ syād agner ākāśacāriṇām /
MBh, 2, 15, 14.1 jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam /
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 43, 33.1 kṛto yatno mayā pūrvaṃ vināśe tasya saubala /
MBh, 2, 45, 50.2 vināśamukham utpannaṃ dhṛtarāṣṭram upādravat //
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 46, 12.2 bhede vināśo rājyasya tat putra parivarjaya //
MBh, 2, 56, 5.2 atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām //
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 61, 27.2 tajjastasya vināśāya yathāgnir araṇiprajaḥ //
MBh, 2, 67, 7.2 sarvalokavināśāya daivenopanipīḍitāḥ //
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 2, 72, 9.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 14, 6.1 abhakṣitavināśaṃ ca devanena viśāṃ pate /
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 21, 8.2 śālvarājavināśāya prayātaṃ māṃ nibodhata //
MBh, 3, 22, 21.1 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ /
MBh, 3, 30, 3.1 krodhamūlo vināśo hi prajānām iha dṛśyate /
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 30, 30.2 tasmānmanyur vināśāya prajānām abhavāya ca //
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 34, 36.1 tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā /
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 92, 12.1 mānābhibhūtān acirād vināśaḥ pratyapadyata /
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 158, 43.2 dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām //
MBh, 3, 158, 46.1 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 176, 36.1 kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama /
MBh, 3, 176, 38.2 madvināśāt paridyūnāviti me vartate matiḥ //
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 192, 17.3 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ //
MBh, 3, 193, 18.1 śete lokavināśāya tapa āsthāya dāruṇam /
MBh, 3, 193, 18.2 tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva //
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 195, 9.1 śete lokavināśāya tapobalasamāśritaḥ /
MBh, 3, 218, 22.2 dānavānāṃ vināśāya devānām arthasiddhaye /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 264, 24.2 alaṃ tava vināśāya rāmavīryavyapāśrayāt //
MBh, 3, 264, 61.2 vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ //
MBh, 3, 264, 63.2 mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai //
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 4, 2, 20.35 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 15, 25.1 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 5, 33, 61.2 vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām //
MBh, 5, 34, 79.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 52, 14.2 yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam //
MBh, 5, 53, 1.3 yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate //
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 75, 6.2 vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam //
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 126, 15.2 sarvopāyair vināśāya na samṛddhaṃ ca tat tava //
MBh, 5, 136, 19.2 dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate //
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 5, 141, 43.2 upasthitavināśeyaṃ nūnam adya vasuṃdharā /
MBh, 5, 141, 44.1 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite /
MBh, 5, 145, 27.2 tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu //
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 147, 30.2 vināśe tasya putrāṇām idaṃ rājyam ariṃdama /
MBh, 5, 148, 18.1 niryātāśca vināśāya kurukṣetraṃ narādhipāḥ /
MBh, 5, 148, 19.2 vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ //
MBh, 5, 149, 15.2 roṣād droṇavināśāya vīraḥ samitiśobhanaḥ //
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 150, 17.2 hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām //
MBh, 5, 166, 8.2 upasthito vināśāya yatasva puruṣo bhava //
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 5, 187, 34.1 yadi bhīṣmavināśāya kāśye carasi vai vratam /
MBh, 6, 4, 7.1 kulasyāsya vināśāya tathaiva ca mahīkṣitām /
MBh, 6, 19, 22.2 yatto bhīṣmavināśāya prayayau bharatarṣabha //
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 4, 8.1 paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, 46, 11.2 vināśāyaiva gacchanti tathā me sainiko janaḥ //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 55, 27.2 bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 6, 61, 10.2 dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya //
MBh, 6, 88, 4.2 dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ /
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 7, 10, 49.2 krūraḥ sarvavināśāya kālaḥ samativartate //
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 59, 9.1 tvaṃ hi rājyavināśaṃ ca dviṣadbhiśca nirākriyām /
MBh, 7, 86, 49.1 eṣa droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 110, 24.3 tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ //
MBh, 7, 120, 17.1 nūnam ātmavināśāya pāṇḍavena kirīṭinā /
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 8, 26, 26.2 pāṇḍavānāṃ vināśāya duryodhanajayāya ca //
MBh, 8, 26, 38.2 samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ //
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 34, 5.2 matiṃ dadhre vināśāya karṇasya bharatarṣabha //
MBh, 8, 40, 6.2 jagmur vināśaṃ samare rājan durmantrite tava //
MBh, 8, 48, 5.2 anarthakaṃ me darśitavān asi tvaṃ rājyārthino rājyarūpaṃ vināśam //
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 2.2 vināśasyātighorasya naravāraṇavājinām //
MBh, 8, 52, 2.2 dadhre karṇavināśāya keśavaṃ cābhyabhāṣata //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 4, 18.1 yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā /
MBh, 9, 4, 20.2 abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 40, 10.2 matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ //
MBh, 9, 46, 13.1 lokālokavināśe ca prādurbhūte tadānagha /
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 11, 1, 19.2 suhṛnmitravināśaśca daivayogād upāgataḥ /
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 11, 16, 26.1 pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana /
MBh, 11, 16, 28.2 abhimanyor vināśaṃ ca kaścintayitum arhati //
MBh, 11, 24, 25.2 kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam //
MBh, 11, 27, 18.1 abhimanyor vināśena draupadeyavadhena ca /
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 10, 2.2 vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha //
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 34, 11.2 yadṛcchayā vināśaṃ ca śokaharṣāvanarthakau //
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 83, 35.1 ye vā bhavadvināśena rājyam icchantyanantaram /
MBh, 12, 96, 19.2 aśraddadhānabhāvācca vināśam upagacchati //
MBh, 12, 105, 44.1 saṃcaye ca vināśānte maraṇānte ca jīvite /
MBh, 12, 108, 8.1 bhedamūlo vināśo hi gaṇānām upalabhyate /
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 136, 36.1 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam /
MBh, 12, 138, 61.2 ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet //
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ /
MBh, 12, 149, 87.1 vināśaścāpyanarho 'sya sukhaṃ prāpsyatha mānuṣāḥ /
MBh, 12, 172, 10.2 hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe //
MBh, 12, 172, 12.2 saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ //
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 211, 22.1 dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 220, 73.1 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau /
MBh, 12, 229, 6.1 svabhāvo hi vināśāya mohakarmamanobhavaḥ /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 277, 29.1 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā /
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 308, 74.2 ārjavenābhigantavyā vināśāya hyanārjavam //
MBh, 12, 318, 4.2 avaśasya vināśāya śarīram apakṛṣyate //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 318, 26.2 āgamena sahānyeṣāṃ vināśa upapadyate //
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 65.2 vināśahetuḥ karmāsya sarve karmavaśā vayam //
MBh, 13, 56, 5.1 sa trailokyavināśāya kopāgniṃ janayiṣyati /
MBh, 14, 17, 7.2 buddhir vyāvartate cāsya vināśe pratyupasthite //
MBh, 14, 18, 30.2 kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam //
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 15, 5, 7.1 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ /
MBh, 15, 28, 12.1 abhimanyośca bālasya vināśaṃ raṇamūrdhani /
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
MBh, 16, 1, 10.2 vīrā na śraddadhustasya vināśaṃ śārṅgadhanvanaḥ //
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
MBh, 16, 3, 3.2 vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ //
MBh, 16, 4, 11.2 jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ //
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 16, 9, 8.1 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ /
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
MBh, 16, 9, 14.1 aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ /
Manusmṛti
ManuS, 3, 179.2 vināśaṃ vrajati kṣipram āmapātram ivāmbhasi //
ManuS, 4, 71.2 sa vināśaṃ vrajaty āśu sūcakāśucir eva ca //
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 8, 346.2 sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati //
Nyāyasūtra
NyāSū, 2, 2, 33.0 vināśakāraṇānupalabdheḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 1, 9.0 ekavināśe dvitīyāvināśāt na ekatvam //
NyāSū, 3, 2, 5.0 apratyabhijñāne ca vināśaprasaṅgaḥ //
NyāSū, 3, 2, 12.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 17.0 kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ //
NyāSū, 3, 2, 18.0 na indriyārthayoḥ tadvināśe api jñānāvasthānāt //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 4, 1, 25.0 sarvam anityam utpattivināśadharmakatvāt //
NyāSū, 4, 1, 30.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 4, 1, 46.0 kālāntareṇāniṣpattiheturvināśāt //
NyāSū, 4, 2, 35.0 mithyopalabdher vināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //
Rāmāyaṇa
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Bā, 39, 3.2 sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām //
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ay, 53, 17.2 kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā //
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 100, 12.2 te hi duḥkham iha prāpya vināśaṃ pretya bhejire //
Rām, Ār, 2, 19.2 pitur vināśāt saumitre svarājyaharaṇāt tathā //
Rām, Ār, 28, 24.2 tvadvināśāt karomy adya teṣām aśrupramārjanam //
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 49, 26.2 vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat //
Rām, Ār, 50, 41.3 jahārātmavināśāya daśagrīvo manasvinīm //
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 64, 25.2 yathā vināśo gṛdhrasya matkṛte ca paraṃtapa //
Rām, Ki, 8, 33.1 yatnavāṃś ca suduṣṭātmā madvināśāya rāghava /
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 8, 38.2 sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam //
Rām, Ki, 38, 6.1 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ /
Rām, Ki, 55, 13.1 jaṭāyuṣo vināśena rājño daśarathasya ca /
Rām, Ki, 55, 19.2 tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ //
Rām, Ki, 64, 31.2 atītya tasya saṃdeśaṃ vināśo gamane bhavet //
Rām, Su, 2, 43.2 vināśam upayāsyāmi bhartur arthaśca hīyate //
Rām, Su, 11, 31.1 mātāpitror vināśena sugrīvavyasanena ca /
Rām, Su, 11, 47.1 vināśe bahavo doṣā jīvan prāpnoti bhadrakam /
Rām, Su, 19, 12.2 abhinandanti bhūtāni vināśe pāpakarmaṇaḥ //
Rām, Su, 25, 34.2 rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 53, 13.2 tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati //
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Yu, 4, 47.1 sarvaṃ caitad vināśāya rākṣasānām upasthitam /
Rām, Yu, 26, 21.2 vināśam anupaśyāmi sarveṣāṃ rakṣasām aham //
Rām, Yu, 26, 28.2 rākṣasānāṃ vināśāya kapotā vicaranti ca //
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 47, 5.1 so 'haṃ ripuvināśāya vijayāyāvicārayan /
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 51, 36.2 śatror yudhi vināśena karomyasrapramārjanam //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 56, 17.2 vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ //
Rām, Yu, 71, 20.2 rākṣasasya vināśāya vajraṃ vajradharo yathā //
Rām, Yu, 80, 44.3 aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ //
Rām, Yu, 82, 10.1 rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca /
Rām, Yu, 94, 14.2 rāvaṇasya vināśāya rāghavasya jayāya ca //
Rām, Yu, 94, 27.2 rāvaṇasya vināśāya dāruṇāḥ samprajajñire //
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Yu, 98, 24.1 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe /
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 10.2 māyāṃ tava vināśāya vidhāyāpratitarkitām //
Rām, Yu, 99, 14.2 aiśvaryasya vināśāya dehasya svajanasya ca //
Rām, Yu, 99, 21.2 ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ //
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 55, 11.2 sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ /
Rām, Utt, 55, 14.2 dattaṃ śatruvināśāya madhor āyudham uttamam //
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 74, 12.2 pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate //
Saundarānanda
SaundĀ, 16, 9.1 sad vāpyasad vā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya /
Agnipurāṇa
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 55.2 patanaṃ vā vināśo vā bhedanaṃ parvatasya ca //
AHS, Utt., 6, 48.1 brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā /
AHS, Utt., 6, 53.2 iṣṭadravyavināśāt tu mano yasyopahanyate //
Bodhicaryāvatāra
BoCA, 3, 28.1 jaganmṛtyuvināśāya jātametadrasāyanam /
BoCA, 8, 4.1 śamathena vipaśyanāsu yuktaḥ kurute kleśavināśamityavetya /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 41.1 śrutamantrivināśas tu sa rājā rājayakṣmaṇā /
Daśakumāracarita
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
Divyāvadāna
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Harivaṃśa
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 9, 54.2 śete lokavināśāya tapa āsthāya dāruṇam //
Harṣacarita
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Kāmasūtra
KāSū, 1, 5, 13.1 asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
KātySmṛ, 1, 419.2 viṃśaddaśavināśe vai kośapānaṃ vidhīyate //
KātySmṛ, 1, 593.2 daivarājakṛtād anyo vināśas tasya kīrtyate //
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 787.1 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
KātySmṛ, 1, 799.2 vināśahetum āyāntaṃ hanyād evāvicārayan //
KātySmṛ, 1, 834.1 yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 69.2 sargasthitivināśānāṃ hetave 'nantaśaktaye //
KūPur, 1, 9, 41.2 iyaṃ pratijñā bhavato vināśāya bhaviṣyati //
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 11, 239.2 tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 14, 42.2 vīrabhadreṇa dakṣasya vināśamagamat kratuḥ //
KūPur, 1, 15, 83.2 sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati //
KūPur, 1, 15, 135.2 devīpārśvasthito devo vināśāyāmaradviṣām //
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 37, 158.2 jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu //
Laṅkāvatārasūtra
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 173.5 sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām /
Liṅgapurāṇa
LiPur, 1, 2, 22.2 maithunātiprasaṅgena vināśo jagatāṃ bhayam //
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 2, 47.1 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām /
LiPur, 1, 8, 103.2 nirālambam atarkyaṃ ca vināśotpattivarjitam //
LiPur, 1, 21, 59.1 pūṣadantavināśāya bhaganetrāntakāya ca /
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 1, 71, 44.3 puratrayavināśāya jagattrayavibhūtaye //
LiPur, 1, 71, 77.2 puratrayavināśāya prāhainaṃ puruṣaṃ hariḥ //
LiPur, 1, 71, 119.1 puratrayavināśaṃ ca kariṣye'haṃ surottamāḥ /
LiPur, 1, 85, 227.2 andhakāravināśaś ca dīpasyeva prakāśanam //
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 37.3 asadvādo vivādaś ca vināśastvayi kevalaḥ //
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 105, 15.1 tavāvatāro daityānāṃ vināśāya mamātmaja /
Matsyapurāṇa
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 61, 3.3 ādiṣṭaḥ puruhūtena vināśāya suradviṣām //
MPur, 68, 9.2 cyavanasya tu śāpena vināśamapayāsyati //
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 131, 37.2 krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ //
MPur, 131, 38.1 vināśam upapaśyanto lakṣmyā vyāpitāsurāḥ /
MPur, 131, 47.1 mayena vāryamāṇā api te vināśamupasthitāḥ /
MPur, 134, 19.2 vināśastasya nirdeśya iti vedavido viduḥ //
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 153, 8.1 vināśamāgatāḥ prāpya śalabhā iva pāvakam /
MPur, 153, 201.2 vināśamagamanmuktaṃ vāyunāsuravakṣasi //
MPur, 153, 202.2 vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave //
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 163, 41.2 carācaravināśāya rohiṇīṃ nābhyanandata //
MPur, 163, 52.1 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /
MPur, 163, 53.2 daityendrasya vināśāya dṛśyante kālanirmitāḥ //
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Nāṭyaśāstra
NāṭŚ, 1, 94.2 evaṃ vighnavināśāya sthāpitā jarjare surāḥ //
NāṭŚ, 1, 101.2 kasmādbhavanto nāṭyasya vināśāya samutthitāḥ //
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 25, 1.0 atra viḥ vināśe vinākaraṇe //
PABh zu PāśupSūtra, 1, 40, 6.0 vināśahetvabhāvāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Saṃvitsiddhi
SaṃSi, 1, 60.1 avidyopādhike jīve vināśe neti yan matam /
Suśrutasaṃhitā
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Śār., 9, 11.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 29, 3.2 jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate //
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 33, 13.1 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti /
Su, Cik., 33, 31.1 virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ //
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 366.1 avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati //
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 1, 450.1 svāmī vajradanto 'smadīyaparyaṭanam anarthakaṃ śrutvā kadācid vināśāya pravartate //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 2.0 prāgabhāvavato vināśāt //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 9, 1.0 anityeṣu salilādiṣu anityā rūpādaya āśrayavināśe teṣāmapi vināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 9, 1.0 anityeṣu salilādiṣu anityā rūpādaya āśrayavināśe teṣāmapi vināśāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 10, 2, 3.0 parasparaviruddhe ca sukhaduḥkhe anyonyavināśenotpatteḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 1, 1, 14.1 tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham /
ViPur, 1, 2, 4.1 sargasthitivināśānāṃ jagato yo jaganmayaḥ /
ViPur, 1, 2, 11.1 apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ /
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 7, 36.2 sargasthitivināśāṃś ca bhagavān madhusūdanaḥ /
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 9, 14.2 trailokyaśrīr ato mūḍha vināśam upayāsyati //
ViPur, 1, 16, 10.2 kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā //
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 1, 18, 9.3 kṛtyāṃ tasya vināśāya utpādayata māciram //
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 19, 17.3 vināśam icchan durbuddhiḥ sarvatra samadarśini //
ViPur, 1, 22, 28.1 vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ /
ViPur, 2, 8, 54.2 taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ //
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
ViPur, 4, 13, 78.1 tadubhayavināśāttanmaṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
ViPur, 5, 6, 23.1 pūtanāyā vināśaśca śakaṭasya viparyayaḥ /
ViPur, 5, 16, 11.2 vināśāya yathā vyādhir ā saṃbhūterupekṣitaḥ //
ViPur, 5, 20, 19.1 niyuddhe tadvināśena bhavadbhyāṃ toṣito hyaham /
ViPur, 5, 30, 10.1 sṛṣṭisthitivināśānāṃ kartā kartṛpatirbhavān /
ViPur, 5, 37, 28.2 dadarśa dvārakāpuryāṃ vināśāya divāniśam //
Viṣṇusmṛti
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
YāSmṛ, 2, 208.1 bāhugrīvānetrasakthivināśe vācike damaḥ /
YāSmṛ, 2, 236.2 sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt //
Śivasūtra
ŚSūtra, 3, 18.1 vidyāvināśe janmavināśaḥ //
ŚSūtra, 3, 18.1 vidyāvināśe janmavināśaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.1 aho ahaṃ namo mahyaṃ vināśo yasya nāsti me /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 4, 22, 27.2 parātmanoryadvyavadhānaṃ purastātsvapne yathā puruṣastadvināśe //
Bhāratamañjarī
BhāMañj, 1, 818.2 asaṃśayaṃ madvināśe vṛtticchedādvinaśyati //
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 252.2 mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 343.2 jagadvināśacakitairyadasmābhirihocyate //
BhāMañj, 5, 357.1 vināśo bhūmipālānāṃ bhrātṝṇām ayamutthitaḥ /
BhāMañj, 5, 405.1 iti darpo 'vamānāya vināśāyaiva durnayaḥ /
BhāMañj, 5, 616.2 upasthito vināśaste madājñābhaṅgakāriṇaḥ //
BhāMañj, 6, 73.2 yuge yuge bhavāmyeṣa vināśāya durātmanām //
BhāMañj, 11, 77.1 tadvināśāya pārtho 'pi brahmāstramasṛjatkṛtī /
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 830.1 sargasthitivināśānāmityeṣa kila kāraṇam /
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
Garuḍapurāṇa
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 110, 23.2 bhavanti te vināśāya daivāyattasya vai sadā //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
Hitopadeśa
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Hitop, 2, 9.2 labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ /
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Hitop, 3, 102.48 tannimitto varaṃ tyāgo vināśe niyate sati //
Hitop, 4, 26.2 yuddhe vināśo bhavati kadācid ubhayor api /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 31.1 sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite /
Kathāsaritsāgara
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 122.2 saṃtates tu vināśāya sampado haraṇāya ca //
Maṇimāhātmya
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
Mātṛkābhedatantra
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
Narmamālā
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 37.2 martyalokavināśāya babhramuryaṣṭipāṇayaḥ //
Rasahṛdayatantra
RHT, 18, 16.2 tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //
Rasamañjarī
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
RMañj, 10, 52.2 vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam //
RMañj, 10, 53.2 śiro dakṣiṇabāhubhyāṃ vināśo mṛtyumādiśet //
Rasaprakāśasudhākara
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 1, 44.2 svarūpasya vināśena mūrcchanaṃ tadihocyate /
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
Rasaratnasamuccaya
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
RRS, 12, 57.2 sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ //
RRS, 13, 4.2 jvaradāhavināśaṃ ca raktapittavināśanam //
Rasaratnākara
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 9, 53.4 kurvanti ruṅmṛtyujarāvināśam //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
Rasendracintāmaṇi
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
RCint, 8, 176.2 tatkṣaṇavināśahetūn maithunakopaśramān dūre //
Rasendracūḍāmaṇi
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
Rasendrasārasaṃgraha
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 184.2 kāsahikkākṣayaśvāsacchardidoṣavināśakṛt //
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
Skandapurāṇa
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 9, 8.1 hālāhalavināśāya kapālavaradhāriṇe /
SkPur, 14, 3.1 namaḥ kleśavināśāya dātre ca śubhasampadām /
SkPur, 21, 53.1 tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Tantrasāra
TantraS, 6, 37.0 śatarudrakṣaye brahmāṇḍavināśaḥ //
Tantrāloka
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
Ānandakanda
ĀK, 1, 6, 23.1 amladoṣavināśo 'yaṃ kathitaśca rasāyane /
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 25, 84.2 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
Āryāsaptaśatī
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 295.2 tejaḥ svavināśāya tu nṛṇāṃ tṛṇānām iva laghūnām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
Gheraṇḍasaṃhitā
GherS, 5, 73.2 jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.2 puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 92.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 40.2, 4.0 raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ //
Rasasaṃketakalikā
RSK, 1, 47.1 sarvarogavināśārthaṃ dehadārḍhyasya hetave /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 21.2 yathoditena sūryeṇa tamo yāti vināśatām //
SkPur (Rkh), Revākhaṇḍa, 20, 31.2 pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt //
SkPur (Rkh), Revākhaṇḍa, 26, 49.1 bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje /
SkPur (Rkh), Revākhaṇḍa, 28, 25.2 sarvāsuravināśāya kālarūpā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 82.1 uttamāṅgavināśāya viriñcerapi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 53, 36.3 bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam //
SkPur (Rkh), Revākhaṇḍa, 72, 33.2 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //
SkPur (Rkh), Revākhaṇḍa, 83, 25.3 jayāndhakavināśāya jaya gaṅgāśirodhara //
SkPur (Rkh), Revākhaṇḍa, 83, 33.3 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //
SkPur (Rkh), Revākhaṇḍa, 109, 11.1 muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā /
SkPur (Rkh), Revākhaṇḍa, 109, 12.2 sarvapāpavināśāya nirmitaṃ viśvamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 110, 2.2 tatpāpasya vināśārthaṃ dānavāntodbhavasya ca //
SkPur (Rkh), Revākhaṇḍa, 120, 5.2 dānavānāṃ vināśāya nānyo hetuḥ kadācana //
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 150, 35.1 ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 46.2 utpattiśca vināśaśca bhavataḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 175, 6.2 vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 218, 25.2 vināśaṃ saha vipreṇa gatā hyarjunatejasā //
Sātvatatantra
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 15.2 vināśaṃ mattakaraṇaṃ gajavājiprakopanam //
UḍḍT, 2, 18.2 atha śasyavināśaṃ ca kathayāmi samāsataḥ //