Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 20, 15.32 utpatsyate mahān dāhastrailokyasya vināśanaḥ /
MBh, 1, 60, 52.2 adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ //
MBh, 1, 100, 11.3 asya vaṃśasya goptāraṃ satāṃ śokavināśanam /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 148, 14.1 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ /
MBh, 1, 151, 16.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 1, 199, 15.2 yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ //
MBh, 1, 216, 13.4 yaḥ purā vāyusambhūto rakṣogaṇavināśanaḥ /
MBh, 3, 12, 47.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 61, 28.2 abhirūpaṃ mahātmānaṃ paravyūhavināśanam //
MBh, 3, 154, 49.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 48, 19.2 āyāccharānnudañ śīghraṃ suhṛcchoṣavināśanaḥ //
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 83, 17.2 śṛṅgāṭakaṃ mahārāja paravyūhavināśanam //
MBh, 6, 95, 35.2 sthitāḥ sainyena mahatā parānīkavināśanāḥ //
MBh, 7, 57, 7.2 na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ //
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 147, 6.2 kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam //
MBh, 7, 156, 23.3 rāvaṇena samaprāṇā brahmayajñavināśanāḥ //
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 33, 60.2 muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 37, 42.1 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ /
MBh, 12, 149, 80.2 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 18, 8.2 muktaścāsmyavaśaḥ pāpāt tato duḥkhavināśanaḥ /
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 82, 43.3 kīrtitaṃ puruṣavyāghra sarvapāpavināśanam //
MBh, 15, 43, 15.1 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam /