Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 18.2 jaya bhūtapate deva dakṣayajñavināśana //
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 61, 1.3 śakratīrthaṃ suvikhyātam aśeṣāghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 112, 1.3 uttare narmadākūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 116, 1.2 pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 119, 1.3 revāyāścottare kūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 122, 1.3 sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam //
SkPur (Rkh), Revākhaṇḍa, 150, 36.2 vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 13.3 uttare narmadākūle sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 25.3 vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 167, 5.1 puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 175, 8.2 ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam //
SkPur (Rkh), Revākhaṇḍa, 175, 9.1 kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 176, 20.1 tatra nikṣipyatāṃ vāri sarvarogavināśanam /
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 221, 2.1 nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam /