Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 33, 24.2 svena mūtrapurīṣeṇa sarvabhojyavināśinā //
MBh, 1, 79, 10.3 balarūpāntakaraṇīṃ buddhiprāṇavināśinīm //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 215, 11.15 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm /
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 3, 17.2 yuvayostāṃ pravakṣyāmi mama śokavināśinīm //
MBh, 11, 6, 6.3 tām āhustu jarāṃ prājñā varṇarūpavināśinīm //
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 136, 1.3 anāgatā tathotpannā dīrghasūtrā vināśinī //
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 211, 21.2 tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam //
MBh, 12, 211, 39.1 jarayā hi parītasya mṛtyunā vā vināśinā /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //