Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
Carakasaṃhitā
Ca, Sū., 2, 33.1 upodikādadhibhyāṃ tu siddhā madavināśinī /
Mahābhārata
MBh, 1, 33, 24.2 svena mūtrapurīṣeṇa sarvabhojyavināśinā //
MBh, 1, 79, 10.3 balarūpāntakaraṇīṃ buddhiprāṇavināśinīm //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 215, 11.15 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm /
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 3, 17.2 yuvayostāṃ pravakṣyāmi mama śokavināśinīm //
MBh, 11, 6, 6.3 tām āhustu jarāṃ prājñā varṇarūpavināśinīm //
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 136, 1.3 anāgatā tathotpannā dīrghasūtrā vināśinī //
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 211, 21.2 tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam //
MBh, 12, 211, 39.1 jarayā hi parītasya mṛtyunā vā vināśinā /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //
Manusmṛti
ManuS, 1, 27.1 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
Rāmāyaṇa
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Ay, 10, 33.1 nṛśaṃse duṣṭacāritre kulasyāsya vināśini /
Rām, Su, 22, 41.1 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī /
Rām, Su, 49, 33.2 kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm //
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Saundarānanda
SaundĀ, 18, 9.2 tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena //
Agnipurāṇa
AgniPur, 14, 2.2 śarīrāṇi vināśīni na śarīrī vinaśyati //
Kūrmapurāṇa
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 2, 39, 1.2 narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
Matsyapurāṇa
MPur, 33, 11.3 balarūpāntakaraṇīṃ buddhimānavināśinīm //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 82, 17.1 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ /
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
Suśrutasaṃhitā
Su, Nid., 16, 33.2 jñeyā kapālikā saiva daśanānāṃ vināśinī //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.3 anityaṃ vināśi tirobhāvītyarthaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
Viṣṇupurāṇa
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 14, 23.2 niṣpādyate kriyā yā tu sā bhavitrī vināśinī //
Viṣṇusmṛti
ViSmṛ, 96, 49.1 prayatnād dhṛtam api vināśi //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 20.1 durālambhā svāduśītā tiktā dāhavināśinī /
DhanvNigh, 1, 20.2 viṣamajvaratṛṭchardimehamohavināśinī //
DhanvNigh, 1, 32.2 kuṣṭharaktavināśī ca visūcīṃ hanti śīlitaḥ //
DhanvNigh, 1, 41.2 pittajvarātisāraghnī tṛṣṇākṛmivināśinī //
DhanvNigh, 1, 135.1 mudgaparṇī himā svādurvātaraktavināśinī /
DhanvNigh, 1, 139.2 madhuyaṣṭī svādurasā śītā pittavināśinī /
DhanvNigh, 1, 148.2 vṛṣyā pittāsrahantrī ca duṣṭavraṇavināśinī //
DhanvNigh, 1, 157.1 muṇḍikā kaṭutiktā syādanilāsravināśinī /
DhanvNigh, 1, 198.1 śophagulmodarānāhakṛmijālavināśinī /
DhanvNigh, 1, 199.2 vātaghnī kaṇṭhahṛdrogamukharogavināśinī //
DhanvNigh, 1, 227.2 dravantī hṛdrogaharā kaphakṛmivināśinī //
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
Garuḍapurāṇa
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
Hitopadeśa
Hitop, 4, 136.4 ādhivyādhiparītāpād adya śvo vā vināśine /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
MPālNigh, Abhayādivarga, 150.3 kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī //
MPālNigh, Abhayādivarga, 274.2 rasāyanī kaṣāyoṣṇāsmṛtimehavināśinī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.2 anīśvaravināśyādikartṛkatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
Rasaprakāśasudhākara
RPSudh, 3, 44.2 bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 3, 48.2 āruṣkareṇa sahitā sā tu sidhmavināśinī //
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 21.1 rasāyanavarā sarvā vātaśleṣmavināśinī /
RPSudh, 6, 75.1 vṛṣyā doṣaharī netryā kaphavātavināśinī /
Rasaratnasamuccaya
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 10, 44.3 gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //
RRS, 13, 92.1 dhattūrabījasaṃyogānmehonmādavināśinī /
Rasaratnākara
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
Rasendracūḍāmaṇi
RCūM, 5, 140.2 gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //
Rasārṇava
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
Rājanighaṇṭu
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 103.2 vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī //
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 38.1 prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
RājNigh, Parp., 42.1 vaṭapattrī himā gaulyā mehakṛcchravināśinī /
RājNigh, Parp., 51.1 barhicūḍā rase svādur mūtrakṛcchravināśinī /
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Parp., 61.1 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
RājNigh, Parp., 113.1 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Prabh, 130.2 vātapittajvaraghnī ca chardihikkāvināśinī //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
Ānandakanda
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 15, 387.2 śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī //
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 17, 75.2 rātrau varā sevitā cetsarvadoṣavināśinī //
ĀK, 1, 26, 216.2 gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 50.1 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 49.2, 3.0 kartā cātmā sa eva na vināśītyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 16.0 dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī //
Abhinavacintāmaṇi
ACint, 1, 96.1 unmīlanī buddhibalendriyāṇāṃ vināśinī pittakaphānilānām /
Bhāvaprakāśa
BhPr, 6, 2, 58.1 pippalī madhusaṃyuktā medaḥkaphavināśinī /
BhPr, 6, 2, 141.2 prāṇaiśvaryakarī mūrchāraktapittavināśinī //
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
Gheraṇḍasaṃhitā
GherS, 3, 15.3 jarāvināśinī mudrā mūlabandho nigadyate //
GherS, 3, 61.2 taḍāgī sā parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 89.2 mātaṃginī parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
Haribhaktivilāsa
HBhVil, 5, 477.3 rogārtiṃ karburā dadyāt pītā vittavināśinī //
Janmamaraṇavicāra
JanMVic, 1, 99.2 sarvāśucinidhānasya kṛtaghnasya vināśinaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 44.3, 3.0 mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
Rasārṇavakalpa
RAK, 1, 251.2 muṣalītalavīryeyaṃ mahāvyādhivināśinī /
RAK, 1, 255.1 uṣṇodakena saṃyuktā ajīrṇādivināśinī /
RAK, 1, 256.3 bhakṣayet trirātraṃ tu sarvavyādhivināśinīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //
SkPur (Rkh), Revākhaṇḍa, 184, 12.1 dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm /
Yogaratnākara
YRā, Dh., 78.2 pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi //