Occurrences

Atharvaprāyaścittāni
Vārāhaśrautasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa

Atharvaprāyaścittāni
AVPr, 3, 6, 3.0 vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane //
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 3, 7, 3.0 ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 68.1 dharmaviniyoge 'nāmnāte yathārthaṃ mantrān saṃnamayet //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 17.0 brahmaṇi mitho viniyoge na gatir vidyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 61.0 aheti viniyoge ca //
Buddhacarita
BCar, 4, 26.1 rājñastu viniyogena kumārasya ca mārdavāt /
Mahābhārata
MBh, 1, 2, 169.2 sārathye viniyogaśca madrarājasya dhīmataḥ /
MBh, 1, 123, 6.22 yāvan mantraprayogo 'pi viniyoge bhaviṣyati /
MBh, 12, 224, 49.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta //
MBh, 12, 245, 14.2 pradhānaviniyogasthaḥ paraṃ brahmādhigacchati //
Nyāyasūtra
NyāSū, 2, 1, 63.0 vidhyarthavādānuvādavacanaviniyogāt //
Rāmāyaṇa
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Yogasūtra
YS, 3, 6.1 tasya bhūmiṣu viniyogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
Kirātārjunīya
Kir, 1, 15.1 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām /
Kumārasaṃbhava
KumSaṃ, 6, 62.2 viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu //
Kūrmapurāṇa
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 2, 8, 12.2 pradhānaviniyogajñaḥ paraṃ brahmādhigacchati //
KūPur, 2, 8, 14.2 yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena //
Liṅgapurāṇa
LiPur, 1, 70, 255.1 viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam /
LiPur, 1, 85, 24.1 nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ /
LiPur, 1, 85, 25.2 mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ //
LiPur, 1, 85, 183.2 viniyogaṃ pravakṣyāmi siddhamantraprayojanam //
LiPur, 1, 85, 184.1 daurbalyaṃ yāti tanmantraṃ viniyogam ajānataḥ /
LiPur, 1, 85, 185.1 viniyogaḥ sa vijñeya aihikāmuṣmikaṃ phalam /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 2, 52, 2.1 viniyogaṃ vadasvāsyā vidyāyā romaharṣaṇa /
LiPur, 2, 52, 15.2 evaṃ saṃkṣepataḥ prokto viniyogo 'tivistṛtaḥ //
Matsyapurāṇa
MPur, 103, 8.2 kataro viniyogo vā niyamaṃ tīrthameva ca //
MPur, 154, 33.2 api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam //
Nāradasmṛti
NāSmṛ, 2, 13, 27.2 viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 1.0 kāryāṇāṃ hi bhāvānāṃ dve pravṛttī ekā nirvṛttiḥ anyā kāryaviniyogarūpā //
Viṣṇupurāṇa
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 6, 2, 26.2 tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām //
Garuḍapurāṇa
GarPur, 1, 35, 2.2 viniyogaikanayanā kātyāyanasagotrajā //
GarPur, 1, 36, 15.2 viniyogamṛṣicchando jñātvā tu japamārabhet //
Hitopadeśa
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 25.1 vākyadvayasya śaktyupāsanāvatāṃ viniyogāt //
Kālikāpurāṇa
KālPur, 52, 11.2 anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ //
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.2 caryāyogakriyāpādair viniyogo 'bhidhāsyate //
MṛgT, Vidyāpāda, 2, 9.1 viniyogaphalaṃ muktir bhuktir apy anuṣaṅgataḥ /
MṛgT, Vidyāpāda, 11, 13.2 viniyogāntaradvārā na duṣṭānekasādhyatā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 7.0 viniyogaphalaṃ muktirbhuktir apyanuṣaṅgataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 13.1 kṛṣau phalitasya dhānyasya viniyogamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.1 kūrmapurāṇe 'pyevaṃ viniyogo darśitaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 95.2 vidhinā viniyogaśca somadevena kīrtyate //
Skandapurāṇa
SkPur, 8, 36.1 tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam /
Tantrāloka
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
Ānandakanda
ĀK, 1, 2, 152.14 amuṣya liṅgasya prāṇapratiṣṭhāyāṃ viniyogaḥ /
Haribhaktivilāsa
HBhVil, 5, 20.2 kūrmo devatā āsanābhimantreṇa viniyogaḥ //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 149.3 caturvargaphalāvāptyai viniyogaḥ prakīrtitaḥ //