Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Tantrāloka
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 111.2 pākaprabhāvayorliṅgaṃ vīryasaṃkhyāviniścayaḥ //
Ca, Vim., 3, 50.2 maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ //
Ca, Vim., 5, 28.2 srotovimāne nirdiṣṭastathā cādau viniścayaḥ //
Ca, Indr., 2, 9.2 sa nā saṃvatsarāddehaṃ jahātīti viniścayaḥ //
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Mahābhārata
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 12, 59, 10.2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 181, 9.2 teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ //
MBh, 12, 192, 108.1 svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ /
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 286, 22.1 jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ /
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 13, 63, 15.2 mahāphalam anantaṃ ca bhavatīti viniścayaḥ //
MBh, 13, 63, 21.2 narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ //
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 81, 13.2 svayaṃ prāpte paribhavo bhavatīti viniścayaḥ //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
Manusmṛti
ManuS, 8, 277.2 chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ //
Rāmāyaṇa
Rām, Ay, 59, 7.2 yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 49, 30.2 laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ //
Rām, Utt, 13, 31.2 āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
Daśakumāracarita
DKCar, 2, 8, 237.0 mantreṇa hi viniścayo 'rthānām prabhāveṇa prārambhaḥ utsāhena nirvahaṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 134.1 yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
KātySmṛ, 1, 401.2 tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ //
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 639.2 anyathā na pravarteta iti śāstraviniścayaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 60.2 nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ //
KūPur, 2, 1, 1.3 brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ //
Matsyapurāṇa
MPur, 70, 1.3 sadācārasya bhagavandharmaśāstraviniścayaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 1.2 lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ //
NāSmṛ, 1, 2, 42.1 pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ /
NāSmṛ, 2, 11, 2.1 kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ /
Suśrutasaṃhitā
Su, Sū., 3, 8.1 viniścayaḥ śastravidhau pranaṣṭajñānikas tathā /
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Śār., 5, 47.2 śodhayitvā mṛtaṃ samyagdraṣṭavyo 'ṅgaviniścayaḥ //
Su, Cik., 2, 95.1 ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 233.2 pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 92.1 kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 16.2 mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ //
BhāgPur, 11, 16, 37.3 aham etat prasaṃkhyānaṃ jñānaṃ tattvaviniścayaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
Rasamañjarī
RMañj, 6, 83.3 guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //
Tantrāloka
TĀ, 4, 228.2 nanu codanayā śuddhyaśuddhyādikaviniścayaḥ //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 6.2 jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ //