Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 560.0 tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //