Occurrences

Baudhāyanaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Parāśarasmṛtiṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
Arthaśāstra
ArthaŚ, 1, 5, 2.1 vinayamūlo daṇḍaḥ prāṇabhṛtāṃ yogakṣemāvahaḥ //
ArthaŚ, 1, 5, 3.1 kṛtakaḥ svābhāvikaśca vinayaḥ //
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
ArthaŚ, 1, 5, 11.1 nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya //
ArthaŚ, 1, 5, 11.1 nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya //
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 5, 16.1 vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 2, 1, 25.1 dāsāhitakabandhūn aśṛṇvato rājā vinayaṃ grāhayet //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
Aṣṭasāhasrikā
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 10, 20.15 navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 34.0 vinayādibhyaṣ ṭhak //
Buddhacarita
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 12, 93.1 sampūjyamānastaiḥ prahvair vinayād anuvartibhiḥ /
Carakasaṃhitā
Ca, Sū., 1, 21.2 provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Śār., 1, 104.2 vinayācāralopaśca pūjyānāṃ cābhidharṣaṇam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 3.2 vinayāvanato bhūtvā kadācit sūtanandanaḥ //
MBh, 1, 1, 6.2 nirdiṣṭam āsanaṃ bheje vinayāllomaharṣaṇiḥ //
MBh, 1, 1, 82.1 guruśuśrūṣayā kuntyā yamayor vinayena ca /
MBh, 1, 30, 15.4 vinayāvanato bhūtvā vacanaṃ cedam abravīt /
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 106, 14.2 putrān vinayasampannān ātmanaḥ sadṛśān guṇaiḥ //
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 155, 4.1 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca /
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 181, 15.3 aviṣādasya caivāsya śastrāstravinayasya ca //
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 1, 198, 14.1 provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ /
MBh, 1, 212, 1.23 vṛṣṇayo vinayopetāḥ parivāryopatasthire /
MBh, 1, 212, 1.62 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ /
MBh, 1, 213, 14.1 abhigamya sa rājānaṃ vinayena samāhitaḥ /
MBh, 1, 213, 37.1 taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat /
MBh, 2, 5, 4.3 abhyavādayata prītyā vinayāvanatastadā //
MBh, 2, 5, 29.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 61, 64.1 sābhivādya tapovṛddhān vinayāvanatā sthitā /
MBh, 3, 149, 50.2 taṃ svadharmavibhāgena vinayastho 'nupālaya //
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 186, 1.3 papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 186, 121.1 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca /
MBh, 3, 222, 33.2 vinayān niyamāṃś cāpi sadā sarvātmanā śritā //
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 4, 11, 7.1 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ /
MBh, 5, 33, 61.2 vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām //
MBh, 5, 39, 8.2 svabhāvaguṇasampanno na jātu vinayānvitaḥ /
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, BhaGī 5, 18.1 vidyāvinayasampanne brāhmaṇe gavi hastini /
MBh, 6, 61, 25.2 pitāmahaṃ mahāprājñaṃ vinayenopagamya ha /
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 86, 11.2 abhyavādayad avyagro vinayena kṛtāñjaliḥ /
MBh, 6, 91, 1.3 gāṅgeyam upasaṃgamya vinayenābhivādya ca //
MBh, 7, 33, 6.1 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ /
MBh, 7, 33, 10.2 vinayāt sahadevasya sadṛśo nakulasya ca //
MBh, 8, 23, 1.3 vinayenopasaṃgamya praṇayād vākyam abravīt //
MBh, 9, 49, 52.2 vinayāvanato rājann upasarpya mahāmunim /
MBh, 9, 59, 9.1 tam utpatantaṃ jagrāha keśavo vinayānataḥ /
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 56, 16.2 ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ //
MBh, 12, 68, 4.1 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ /
MBh, 12, 86, 20.1 vinayair api durvṛttān prahārair api pārthivaḥ /
MBh, 12, 106, 13.2 na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā //
MBh, 12, 108, 18.1 putrān bhrātṝnnigṛhṇanto vinaye ca sadā ratāḥ /
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 121, 28.2 vinayaśca visargaśca kālākālau ca bhārata //
MBh, 12, 122, 7.2 dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata //
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 122, 43.2 prajāpatestato dharmo jāgarti vinayātmakaḥ //
MBh, 12, 129, 13.2 viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau //
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vā vinaye nau samādhaya //
MBh, 12, 223, 8.1 tejasā yaśasā buddhyā nayena vinayena ca /
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 308, 1.3 kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me //
MBh, 12, 312, 1.3 prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ //
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 13, 27, 47.1 vinayācārahīnāśca aśivāśca narādhamāḥ /
MBh, 13, 35, 11.2 sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca //
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 98, 5.3 avaśyaṃ vinayādhānaṃ kāryam adya mayā tava //
MBh, 13, 134, 24.1 buddhyā vinayasampannā sarvajñānaviśāradā /
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 14, 35, 18.2 papracchur vinayopetā niḥśreyasam idaṃ param //
MBh, 14, 38, 7.1 harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā /
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 90, 2.2 pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ /
MBh, 14, 90, 6.2 upagamya mahātejā vinayenābhyavādayat //
MBh, 14, 90, 8.2 pradyumna iva govindaṃ vinayenopatasthivān //
MBh, 15, 2, 11.1 dhṛtarāṣṭraśca tān vīrān vinītān vinaye sthitān /
MBh, 15, 31, 1.3 abhijagmur narapater āśramaṃ vinayānatāḥ //
Manusmṛti
ManuS, 7, 39.1 tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ /
ManuS, 7, 40.2 vanasthā api rājyāni vinayāt pratipedire //
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
Rāmāyaṇa
Rām, Bā, 1, 23.2 snehād vinayasampannaḥ sumitrānandavardhanaḥ //
Rām, Bā, 51, 1.2 praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam //
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 1, 36.1 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
Rām, Ay, 3, 26.1 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
Rām, Ay, 33, 1.2 anvabhāṣata vākyaṃ tu vinayajño vinītavat //
Rām, Ay, 35, 9.2 vinīto vinayajñaś ca mātalir vāsavaṃ yathā //
Rām, Ay, 37, 5.1 tāṃ nayena ca sampanno dharmeṇa vinayena ca /
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 94, 7.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
Rām, Ār, 10, 28.1 athāśramastho vinayāt kadācit taṃ mahāmunim /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ki, 17, 28.1 nayaś ca vinayaś cobhau nigrahānugrahāv api /
Rām, Ki, 18, 8.1 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam /
Rām, Ki, 42, 32.2 praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ //
Rām, Su, 36, 2.2 sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Yu, 100, 20.2 praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca //
Rām, Yu, 115, 37.2 sītāyāścaraṇau paścād vavande vinayānvitaḥ //
Rām, Utt, 3, 20.2 dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ //
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Saundarānanda
SaundĀ, 1, 13.2 śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva //
SaundĀ, 1, 19.2 pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca //
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 3, 26.2 paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ //
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
Amaruśataka
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
BKŚS, 10, 91.2 adhīyamānavinayām apaśyaṃ nāgakanyakām //
BKŚS, 17, 82.1 sa nāgarakasaṃghātam avocad vinayānataḥ /
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 87.1 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ /
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 1, 3, 13.5 so 'pi lalāṭataṭacumbadañjalipuṭaḥ savinayamalapat //
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 4, 27.0 veśeṣu vilasantaṃ māmasau vinayaruciravārayat //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 560.0 tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Harivaṃśa
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
HV, 20, 1.3 tatrātriḥ sarvalokānāṃ tasthau svavinayair vṛtaḥ /
HV, 20, 28.2 vibabhrāma matis tāta vinayād anayāhṛtā //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 203.1 āliṅgitā ca tābhyāṃ savinayamupāviśat //
Kirātārjunīya
Kir, 2, 45.2 vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye //
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kir, 2, 52.1 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ /
Kir, 3, 24.2 prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ //
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 10, 57.1 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ /
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
Kāvyālaṃkāra
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
Kūrmapurāṇa
KūPur, 1, 8, 22.2 lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ //
KūPur, 1, 11, 121.2 niḥsaṃkalpā nirātaṅkā vinayā vinayapradā //
KūPur, 1, 19, 32.1 tān praṇamya mahārājaḥ papraccha vinayānvitaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 52.2 vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
Liṅgapurāṇa
LiPur, 1, 5, 36.1 apramādaś ca vinayo vyavasāyo dvijottamāḥ /
LiPur, 1, 40, 14.1 nīcasyeva tadā vākyaṃ vadanti vinayena tam /
LiPur, 1, 70, 297.1 lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ /
LiPur, 1, 84, 42.2 vidyāvinayasampannaṃ brāhmaṇaṃ vedapāragam //
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 2, 20, 17.2 vaktumarhasi śailāde vinayenāgatāya me //
LiPur, 2, 20, 33.1 śuddho vinayasampanno mithyākaṭukavarjitaḥ /
Matsyapurāṇa
MPur, 16, 53.2 patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā //
MPur, 49, 20.2 nopadeṣṭavyo vinayastvayā me varavarṇini //
MPur, 54, 3.2 vinayanamanaṅgārim anaṅgāṅgaharaṃ haram //
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 154, 445.2 tatastu te gaṇādhīśā vinayāttatra vīrakam //
MPur, 175, 3.2 dharmādharmasamāyuktaṃ darpeṇa vinayena ca //
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Nāradasmṛti
NāSmṛ, 1, 1, 5.2 sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye //
NāSmṛ, 1, 1, 50.2 yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet //
NāSmṛ, 2, 1, 223.2 brūyāt svayaṃ vā sadasi tasyārdhavinayaḥ smṛtaḥ //
NāSmṛ, 2, 6, 14.2 voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani //
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 15/16, 9.2 viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ //
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Nid., 7, 3.2 brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 7, 26.2 bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam /
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 3, 12, 25.2 vīrāsanaṃ guroragre bhajeta vinayānvitaḥ //
ViPur, 3, 12, 35.1 dhīmānhrīmānkṣamāyukta āstiko vinayānvitaḥ /
ViPur, 3, 18, 54.2 sarvalakṣaṇasampannā sampannā vinayena ca //
ViPur, 5, 38, 35.2 tamupetya mahābhāgaṃ vinayenābhyavādayat //
ViPur, 5, 38, 74.2 vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ //
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Bhāratamañjarī
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 500.2 babandha ca supaṭṭena nayane vinayāvaniḥ //
BhāMañj, 1, 1141.2 vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām //
BhāMañj, 1, 1316.2 babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ //
BhāMañj, 5, 62.1 yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ /
BhāMañj, 5, 86.2 vinayāvanataḥ svairaṃ vyājahāra yudhiṣṭhiraḥ //
BhāMañj, 5, 108.2 vimṛṣyovāca vinayādanumānya pitāmaham //
BhāMañj, 5, 162.1 vinayābharaṇā lakṣmīrārjavābharaṇaṃ manaḥ /
BhāMañj, 5, 348.1 vinayānamraśirasāṃ karuṇāpūrṇacetasām /
BhāMañj, 5, 356.1 vinayo ratnamukuṭaṃ sacchāstraṃ maṇikuṇḍale /
BhāMañj, 5, 497.1 iti karṇena kathite svairaṃ vinayaśālinā /
BhāMañj, 5, 505.1 yudhiṣṭhireṇa saṃgamya bhrātrā vinayaśālinā /
BhāMañj, 5, 528.2 sahito 'bhyetya vinayāddevavratamabhāṣata //
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
BhāMañj, 8, 32.2 tadevābhyetya vinayānmadrarājamabhāṣata //
BhāMañj, 10, 93.2 śamayāmāsa kaṃsāristaistairvinayabhāṣitaiḥ //
BhāMañj, 13, 265.1 sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām /
BhāMañj, 13, 418.1 gomāyuratha tacchrutvā babhāṣe vinayānataḥ /
BhāMañj, 13, 472.1 śreyo vadeti vinayāddaityendrastena śiṣyavat /
BhāMañj, 13, 1144.1 śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ /
BhāMañj, 13, 1170.1 tasmai nivedya vinayānnirvedaṃ gatavāsanaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 5, 33.1 bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
Hitopadeśa
Hitop, 0, 6.1 vidyā dadāti vinayaṃ vinayād yāti pātratām /
Hitop, 0, 6.1 vidyā dadāti vinayaṃ vinayād yāti pātratām /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Kathāsaritsāgara
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 3, 3, 56.2 dūtasya darśanaṃ tasya vinayo hi satīvratam //
KSS, 5, 1, 15.1 tacchrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 29.3 rūpeṣvarthā vinayaprākṛteṣu sampadyante savighātāḥ krameṇa //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
Ānandakanda
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 10, 4.2 śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ //
Āryāsaptaśatī
Āsapt, 2, 16.1 ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ /
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 416.2 āvartapatitanaukāyitam anayā vinayam apanīya //
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
Śukasaptati
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 11, 1.2 vinayena śukaṃ prāha gacchāmi yadi manyase //
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 23, 22.2 yācanaṃ vinayopetaṃ snehabhāvo nirīhatā //
Śusa, 23, 41.3 sā ca kalāvatī sānukūlā taṃ vinayenājuhāva /
Śyainikaśāstra
Śyainikaśāstra, 2, 13.2 vayovinayasampannā sā strī strītyucyate budhaiḥ //
Gheraṇḍasaṃhitā
GherS, 1, 2.2 praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchati //
Haṃsadūta
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 5, 87.1 punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ //
SDhPS, 5, 208.2 sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ //
SDhPS, 11, 207.2 sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ //
SDhPS, 15, 29.1 sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 17, 17.1 yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyam anuśāsayeyam //
SDhPS, 17, 19.1 samādāpayitvā ca tathāgatapravedite dharmavinaye 'vatārayed grāhayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 86.2 śatabāhustato vipram uvāca vinayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //