Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Lalitavistara
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 7.2 oṃ vināyakaṃ tarpayāmi /
Mānavagṛhyasūtra
MānGS, 2, 14, 1.1 athāto vināyakān vyākhyāsyāmaḥ //
MānGS, 2, 14, 14.1 etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante //
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Lalitavistara
LalVis, 11, 26.2 ekadvirapi te nātha pādau vande vināyaka //
Saundarānanda
SaundĀ, 3, 26.2 paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 13, 3.2 kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ //
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
Agnipurāṇa
AgniPur, 12, 48.2 nandivināyakaskandamukhāstārkṣādibhirjitāḥ //
Amarakośa
AKośa, 1, 14.1 ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ /
AKośa, 1, 47.1 vināyako vighnarājadvaimāturagaṇādhipāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 18, 435.2 suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ //
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
BKŚS, 20, 104.1 śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ /
Divyāvadāna
Divyāv, 12, 416.1 ye 'lpānapi jine kārān kariṣyanti vināyake /
Divyāv, 18, 476.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 478.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 129.2 vināyako meghavāhaḥ somanandī ca vaidyutaḥ //
KūPur, 1, 21, 46.1 bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
KūPur, 2, 6, 28.2 vināyako dharmanetā so 'pi madvacanāt kila //
KūPur, 2, 7, 7.1 munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ /
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
Laṅkāvatārasūtra
LAS, 1, 34.2 sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ //
LAS, 2, 128.2 nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 72, 44.2 tato vināyakaḥ sākṣādbālo 'bālaparākramaḥ //
LiPur, 1, 72, 45.2 śrīvināyaka uvāca /
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 76, 57.2 vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām //
LiPur, 1, 103, 79.2 tatraiva bhagavān jāto gajavaktro vināyakaḥ //
LiPur, 1, 104, 1.2 kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ /
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 27, 115.2 vināyakaḥ kṣetrapālo mahāmohaśca jaṅgalaḥ //
Matsyapurāṇa
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 69, 27.1 evaṃ sampūjya govindamumāpativināyakau /
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 154, 505.2 vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.17 ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 271.1 vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ /
YāSmṛ, 1, 290.1 vināyakasya jananīm upatiṣṭhet tato 'mbikām /
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 121.1 herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ /
AbhCint, 2, 148.2 samantabhadraḥ saṃgupto dayākūrco vināyakaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 38.2 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān //
Garuḍapurāṇa
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 100, 1.2 vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
GarPur, 1, 129, 26.1 dhūmravarṇo bhālacandro daśamasta vināyakaḥ /
Kathāsaritsāgara
KSS, 3, 6, 55.2 dṛṣṭaprabhāvo varado devadevo vināyakaḥ //
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
Rasaratnasamuccaya
RRS, 2, 61.2 vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //
Rasārṇava
RArṇ, 2, 46.1 samālikhitadigdevaṃ samarcitavināyakam /
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
Skandapurāṇa
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
Tantrāloka
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 127.1 tatra sthāne mahādevajanmānaste vināyakāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 1.1 praṇamya śirasā devaṃ gaṇanāthaṃ vināyakam /
Ānandakanda
ĀK, 1, 2, 34.1 samālikhitadikpālāṃ samarcitavināyakām /
ĀK, 1, 2, 161.2 mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau //
Śukasaptati
Śusa, 6, 6.3 dṛḍhakāṣṭhamayo 'pi vighnavināyakaḥ prāptaḥ /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 6, 12.4 vināyako 'pi dvāvapi mayūrabandhairbandhayāmāsa /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 31.2 vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa //
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 38.2 vināyaka uvāca /
GokPurS, 10, 41.2 vināyakena sahitās tatraivāntardadhuḥ surāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 54.1 tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 26, 108.1 prīyatāṃ mama deveśo gaṇanātho vināyakaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 21.1 rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān /
SkPur (Rkh), Revākhaṇḍa, 172, 5.1 mātaro mallikādyāśca kṣetrapālā vināyakāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 78.2 karavīre mahālakṣmī rūpādevī vināyake //