Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasārṇava
Vetālapañcaviṃśatikā

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 7.2 oṃ vināyakaṃ tarpayāmi /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
Kūrmapurāṇa
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
Liṅgapurāṇa
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 76, 57.2 vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām //
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
Matsyapurāṇa
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
Garuḍapurāṇa
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
Rasaratnasamuccaya
RRS, 2, 61.2 vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //
Rasārṇava
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 1.1 praṇamya śirasā devaṃ gaṇanāthaṃ vināyakam /