Occurrences

Daśakumāracarita
Hitopadeśa
Kathāsaritsāgara
Vetālapañcaviṃśatikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasārṇavakalpa

Daśakumāracarita
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
Hitopadeśa
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Kathāsaritsāgara
KSS, 2, 5, 52.1 tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 6, 2, 7.1 tataścetovinodāya khinno nirgatya mandirāt /
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
Śyainikaśāstra
Śyainikaśāstra, 7, 3.2 nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Rasārṇavakalpa
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //