Occurrences

Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tattvavaiśāradī
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 9.1 uttareṇa ca vindhyasya //
Buddhacarita
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
Mahābhārata
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 2, 10, 22.17 himavān pāriyātraśca vindhyakailāsamandarāḥ /
MBh, 3, 58, 21.1 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā /
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 102, 10.3 so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ //
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 186, 104.1 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam /
MBh, 3, 297, 14.1 himavān pāriyātraśca vindhyo malaya eva ca /
MBh, 6, 10, 10.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
MBh, 7, 67, 52.1 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 9, 44, 13.1 himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān /
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 12, 59, 103.2 ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ //
MBh, 13, 26, 46.1 vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ /
MBh, 13, 151, 25.2 vindhyo dhātuvicitrāṅgastīrthavān auṣadhānvitaḥ //
MBh, 14, 43, 4.1 himavān pāriyātraśca sahyo vindhyastrikūṭavān /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Manusmṛti
ManuS, 2, 21.1 himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
Rāmāyaṇa
Rām, Bā, 6, 21.1 vindhyaparvatajair mattaiḥ pūrṇā haimavatair api /
Rām, Bā, 38, 4.2 vindhyaparvatam āsādya nirīkṣete parasparam //
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ki, 3, 13.2 sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 36, 2.1 mahendrahimavadvindhyakailāsaśikhareṣu ca /
Rām, Ki, 36, 24.2 vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam //
Rām, Ki, 37, 32.2 merumandarasaṃkāśā vindhyamerukṛtālayāḥ //
Rām, Ki, 40, 8.1 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam /
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 55, 3.1 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ /
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 59, 4.1 asya vindhyasya śikhare patito 'smi purā vane /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 59, 10.1 avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 60, 15.2 ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ //
Rām, Ki, 62, 2.2 ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye //
Rām, Su, 12, 20.2 yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ //
Rām, Su, 33, 53.1 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame /
Rām, Su, 34, 36.2 malayena ca vindhyena meruṇā mandareṇa ca //
Rām, Yu, 14, 20.2 vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ //
Rām, Yu, 17, 26.1 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam /
Rām, Yu, 18, 41.1 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ /
Rām, Yu, 47, 16.1 yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 114, 33.1 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame /
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Rām, Utt, 31, 17.2 paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau //
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 72, 17.1 tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu /
Rām, Utt, 98, 4.1 kuśasya nagarī ramyā vindhyaparvatarodhasi /
Amarakośa
AKośa, 2, 9.1 āryāvartaḥ puṇyabhūmir madhyaṃ vindhyahimālayoḥ /
AKośa, 2, 43.2 himavānniṣadho vindhyo mālyavān pāriyātrikaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 11.2 udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 295.2 vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ //
BKŚS, 20, 418.1 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām /
BKŚS, 20, 419.1 saṃniviṣṭaṃ ca tat tantram anyasmin vindhyasānuṣu /
BKŚS, 20, 420.2 dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva //
BKŚS, 20, 425.1 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu /
BKŚS, 20, 433.1 dināntena ca nirgatya gahanād vindhyakānanāt /
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
Harivaṃśa
HV, 5, 19.1 ye cānye vindhyanilayās tumurās tumburās tathā /
HV, 28, 19.2 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kāvyālaṃkāra
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
Kūrmapurāṇa
KūPur, 1, 11, 190.2 vṛṣāveśā viyanmātā vindhyaparvatavāsinī //
KūPur, 1, 45, 22.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
Matsyapurāṇa
MPur, 13, 38.2 citrakūṭe tathā sītā vindhye vindhyādhivāsinī //
MPur, 22, 65.1 vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham /
MPur, 61, 51.1 vindhyavṛddhikṣayakara meghatoyaviṣāpaha /
MPur, 106, 49.2 kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā //
MPur, 114, 18.1 vindhyaśca pāriyātraśca ityete kulaparvatāḥ /
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 114, 54.2 ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ //
MPur, 144, 56.1 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān /
MPur, 157, 17.2 gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
Meghadūta
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.23 dakṣiṇena ca vindhyasya sahyasya ca yad uttaram /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.28 aprāptir vā yathā himavadvindhyayoḥ /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Trikāṇḍaśeṣa
TriKŚ, 2, 6.2 kurukṣetraṃ prayāgaṃ ca himādriṃ vindhyamantarā //
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 2, 3, 3.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
ViPur, 2, 3, 11.1 narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 6.1 vindhyaścāprāpter agatiḥ //
Śatakatraya
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
Bhāratamañjarī
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
Garuḍapurāṇa
GarPur, 1, 6, 7.1 niṣādastena vai jāto vindhyaśailanivāsakaḥ /
GarPur, 1, 55, 8.1 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 79, 1.2 kāveravindhyayavanacīnanepālabhūmiṣu /
GarPur, 1, 81, 18.2 vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ //
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
Hitopadeśa
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Hitop, 3, 66.4 śuko 'pi vindhyācalaṃ gatvā svasya rājānaṃ citravarṇaṃ praṇatavān /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 4, 21.6 tenāsmābhir mahāsukhena vindhyācale sthātavyam /
Hitop, 4, 141.7 idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām /
Kathāsaritsāgara
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 1, 2, 3.2 prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum //
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 3, 45.2 viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu //
KSS, 1, 4, 1.1 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 2, 187.1 tato vindhyāṭavīm etau prāptamātrāvatarkitau /
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 7.2 deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman //
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
KSS, 2, 4, 16.1 vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 45.1 tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
KSS, 2, 5, 32.1 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 6, 1.1 atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
KSS, 2, 6, 11.2 anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ //
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
Rasaprakāśasudhākara
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
Rasaratnasamuccaya
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
Rasendracūḍāmaṇi
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
RCūM, 8, 38.2 veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ //
RCūM, 14, 91.1 vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /
Rasārṇava
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
Rājanighaṇṭu
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
Skandapurāṇa
SkPur, 2, 13.1 gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
SkPur, 2, 13.1 gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
Ānandakanda
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
ĀK, 1, 15, 141.2 vindhyadeśe kānyakubje saurāṣṭre himavadgirau //
ĀK, 1, 15, 528.2 vindhye devasahe'drau ca devasūtahṛde tathā //
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 2, 8, 168.2 himālaye siṃhale ca vindhye revātaṭe tathā //
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
Āryāsaptaśatī
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Āsapt, 2, 536.1 vindhyamahīdharaśikhare mudiraśreṇīkṛpāṇamayam anilaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 7, 3, 129.1 vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 11, 35.3 vindhyena nirjito meru putrābhyāṃ saha duḥkhitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
Rasārṇavakalpa
RAK, 1, 428.2 siddhau vindhye mahābhāge sthāne ca ramaṇīyake //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.2 snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam //
SkPur (Rkh), Revākhaṇḍa, 17, 33.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 83, 38.1 vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam /
SkPur (Rkh), Revākhaṇḍa, 97, 123.3 vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe //
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 29.1 samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 4.1 vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 167, 2.3 vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 77.1 citrakūṭe tathā sītā vindhye vindhyanivāsinī /