Occurrences

Jaiminigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
Mahābhārata
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 3, 58, 21.1 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā /
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 297, 14.1 himavān pāriyātraśca vindhyo malaya eva ca /
MBh, 6, 10, 10.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
MBh, 9, 44, 13.1 himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān /
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 13, 151, 25.2 vindhyo dhātuvicitrāṅgastīrthavān auṣadhānvitaḥ //
MBh, 14, 43, 4.1 himavān pāriyātraśca sahyo vindhyastrikūṭavān /
Rāmāyaṇa
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Amarakośa
AKośa, 2, 43.2 himavānniṣadho vindhyo mālyavān pāriyātrikaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 420.2 dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva //
Kūrmapurāṇa
KūPur, 1, 45, 22.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
Matsyapurāṇa
MPur, 114, 18.1 vindhyaśca pāriyātraśca ityete kulaparvatāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 3.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 6.1 vindhyaścāprāpter agatiḥ //
Śatakatraya
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
Garuḍapurāṇa
GarPur, 1, 55, 8.1 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
GarPur, 1, 81, 18.2 vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ //
Hitopadeśa
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 33.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 153, 29.1 samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ /