Occurrences

Avadānaśataka
Mahābhārata
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Haribhaktivilāsa
Paraśurāmakalpasūtra

Avadānaśataka
AvŚat, 21, 3.5 tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca /
AvŚat, 21, 3.5 tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca /
Mahābhārata
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
Agnipurāṇa
AgniPur, 248, 23.1 vinyāso dhanuś caiva dvādaśāṅgulamantaraṃ /
Amarakośa
AKośa, 2, 482.1 likhitākṣaravinyāse lipir libirubhe striyau /
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 95.1 kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ /
BKŚS, 15, 17.2 nīto 'haṃ citravinyāsaratnamaṅgalamaṇḍalam //
Daśakumāracarita
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
Kāmasūtra
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
Kāvyādarśa
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.2 tadyogyasthānavinyāsād etat sakalarūpakam //
Kāvyālaṃkāra
KāvyAl, 2, 5.1 sarūpavarṇavinyāsam anuprāsaṃ pracakṣate /
Kūrmapurāṇa
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
Liṅgapurāṇa
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 48, 38.2 ratnavinyāsasahitaṃ kautukāni harerapi //
Matsyapurāṇa
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 148, 48.1 anekākāravinyāsāścānyeṣāṃ tu dhvajāstathā /
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
Nāṭyaśāstra
NāṭŚ, 2, 81.2 nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam //
Viṣṇupurāṇa
ViPur, 5, 2, 1.3 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 18.1 taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt /
BhāgPur, 11, 7, 14.2 yogeśa yogavinyāsa yogātman yogasambhava /
Garuḍapurāṇa
GarPur, 1, 36, 13.2 tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset //
Kālikāpurāṇa
KālPur, 53, 38.1 prāntena kuryād vinyāsaṃ pūrvaṃ karataladvaye /
Narmamālā
KṣNarm, 1, 47.2 susūkṣmadalavinyāsavibhāgonnataṭuppikam //
KṣNarm, 1, 84.2 śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ //
Skandapurāṇa
SkPur, 3, 15.2 kṛtapracetanāyaiva tattvavinyāsakāriṇe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 2.1 yathoktaṃ śrīsvacchande māyāmasūrakavinyāse /
Tantrāloka
TĀ, 16, 101.2 tatra tattveṣu vinyāso gulphānte caturaṅgule //
TĀ, 16, 122.2 kālasya pūrvaṃ vinyāso niyaterabhidhīyate //
TĀ, 16, 138.2 mantrādhvano 'pyeṣa eva vidhirvinyāsayojane //
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
Āryāsaptaśatī
Āsapt, 1, 45.1 yadasevanīyam asatām amṛtaprāyaṃ suvarṇavinyāsam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
Śyainikaśāstra
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Haribhaktivilāsa
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //