Occurrences

Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Āryāsaptaśatī
Tarkasaṃgraha

Saundarānanda
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
Abhidharmakośa
AbhidhKo, 5, 18.1 nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ /
Amarakośa
AKośa, 2, 477.1 dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ /
Amaruśataka
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 59.1 vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt /
AHS, Nidānasthāna, 2, 65.1 savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.2 satyeva vipakṣaśīlane'niṣṭakarmakṣayāddaivikānām /
Bhallaṭaśataka
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
Bodhicaryāvatāra
BoCA, 7, 2.1 kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
BoCA, 7, 32.1 evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye /
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 2, 6, 205.1 tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam iti //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kir, 17, 43.2 hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam //
Kāvyālaṃkāra
KāvyAl, 5, 21.1 san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ /
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 96, 61.2 atrāntare mahāghoraṃ vipakṣabhayakāraṇam //
Matsyapurāṇa
MPur, 175, 70.2 saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati //
Viṣṇupurāṇa
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 1, 17, 27.3 yojito durmatiḥ kena vipakṣavitathastutau //
ViPur, 1, 17, 50.2 yathā vipakṣanāśāya vinītas te bhaviṣyati //
ViPur, 1, 18, 13.1 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām /
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //
ViPur, 5, 38, 67.2 bhavānte tvadvipakṣāste keśavenāvalokitāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 30.2 auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān /
Bhāratamañjarī
BhāMañj, 5, 354.1 mittrabandhuvipakṣāṇāṃ jaḍasaṃgrahakāriṇām /
Hitopadeśa
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 137.2 idānīṃ vipakṣo durgadvāri vartate /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Kathāsaritsāgara
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 2, 1, 19.1 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
KSS, 2, 3, 8.2 asti codayano nāma vipakṣaḥ sa ca me sadā //
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
Tantrāloka
TĀ, 1, 4.2 stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam //
TĀ, 4, 100.2 prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane //
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
Āryāsaptaśatī
Āsapt, 2, 52.1 abhinavayauvanadurjayavipakṣajanahanyamānamānāpi /
Āsapt, 2, 346.1 pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathā guruṣu /
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Āsapt, 2, 372.1 priyavirahaniḥsahāyāḥ sahajavipakṣābhir api sapatnībhiḥ /
Āsapt, 2, 589.1 sundari darśayati yathā bhavadvipakṣasya tatsakhī kāntim /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 46.1 niścitasādhyābhāvavān vipakṣaḥ /
Tarkasaṃgraha, 1, 48.6 sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ /