Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kāvyālaṃkāra
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Tarkasaṃgraha

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 65.1 savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk /
Bodhicaryāvatāra
BoCA, 7, 2.1 kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
Kirātārjunīya
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
Viṣṇupurāṇa
ViPur, 1, 18, 13.1 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām /
Hitopadeśa
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Hitop, 3, 137.2 idānīṃ vipakṣo durgadvāri vartate /
Kathāsaritsāgara
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 2, 3, 8.2 asti codayano nāma vipakṣaḥ sa ca me sadā //
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //
Āryāsaptaśatī
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 46.1 niścitasādhyābhāvavān vipakṣaḥ /