Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 2, 11, 48.3 kena karmavipākena hariścandro dvijarṣabha /
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 122, 20.2 vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 42.2 vipākaṃ karmaṇāṃ deva vaktum arhasyanindita //
MBh, 13, 133, 44.1 kena karmavipākena prajñāvān puruṣo bhavet /
MBh, 13, 133, 59.2 kena karmavipākena bhavantīha vadasva me //