Occurrences

Āpastambadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 10, 29.0 ā ca vipākāt //
Avadānaśataka
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 11, 5.3 tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 14, 6.3 tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam /
AvŚat, 15, 6.3 tasya me karmaṇo vipākena saṃsāre 'nantaṃ sukham anubhūtam /
Aṣṭasāhasrikā
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 7, 10.22 te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti /
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Carakasaṃhitā
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 57.2 paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate //
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Sū., 26, 61.1 śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca, Sū., 26, 61.2 madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ //
Ca, Sū., 26, 63.1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Sū., 26, 67.1 rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate /
Ca, Sū., 26, 71.1 samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ /
Ca, Sū., 26, 72.2 rasaṃ vipākastau vīryaṃ prabhāvastānapohati //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 27, 7.2 rasavīryavipākaiśca prabhāvaiśca pracakṣmahe //
Ca, Sū., 27, 10.1 śītā rase vipāke ca madhurāścālpamārutāḥ /
Ca, Sū., 27, 70.1 saṃnipātapraśamanāḥ kaṭukāśca vipākataḥ /
Ca, Sū., 27, 70.2 godhā vipāke madhurā kaṣāyakaṭukā rase //
Ca, Sū., 27, 71.2 śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.3 vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 3, 35.1 karma kiṃcit kvacit kāle vipāke niyataṃ mahat /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Cik., 3, 43.2 varṣāsvamlavipākābhir adbhir oṣadhibhis tathā //
Ca, Cik., 1, 3, 57.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
Ca, Cik., 1, 3, 59.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.5 tasya karmaṇo vipākena mahābrahmā bodhisattvasya taṃ madhubindumupanāmayati sma //
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.17 iyaṃ bodhisattvasya karmavipākajā abhijñādharmatā //
LalVis, 10, 15.14 kakāre karmavipākāvatāraśabdaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 2, 11, 48.3 kena karmavipākena hariścandro dvijarṣabha /
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 122, 20.2 vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 42.2 vipākaṃ karmaṇāṃ deva vaktum arhasyanindita //
MBh, 13, 133, 44.1 kena karmavipākena prajñāvān puruṣo bhavet /
MBh, 13, 133, 59.2 kena karmavipākena bhavantīha vadasva me //
Rāmāyaṇa
Rām, Su, 66, 4.2 asya śokavipākasya muhūrtaṃ syād vimokṣaṇam //
Rām, Yu, 56, 18.1 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ /
Saundarānanda
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Yogasūtra
YS, 1, 24.1 kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ //
YS, 2, 13.1 sati mūle tadvipāko jātyāyurbhogāḥ //
YS, 4, 8.1 tatas tadvipākānuguṇānām evābhivyaktir vāsanānām //
Abhidharmakośa
AbhidhKo, 1, 37.1 vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ /
AbhidhKo, 1, 37.1 vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ /
AbhidhKo, 1, 37.2 na śabdaḥ apratighā aṣṭau naiḥṣyandikavipākajāḥ //
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
AbhidhKo, 2, 10.2 daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā //
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 17.2 tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ //
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Sū., 9, 20.2 rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ //
AHS, Sū., 9, 21.2 tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ //
AHS, Sū., 9, 25.1 rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati /
AHS, Sū., 12, 26.2 adbhir amlavipākābhir oṣadhibhiś ca tādṛśam //
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.1 rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
Bhallaṭaśataka
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bodhicaryāvatāra
BoCA, 7, 40.2 tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā //
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
BoCA, 8, 109.2 na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 15, 119.2 ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti //
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 211.0 bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 218.0 yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 225.0 kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 266.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 319.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 357.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 371.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 4, 69.2 evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ //
Divyāv, 6, 90.2 acintiye prasannānāṃ vipāko 'pi acintiyaḥ //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 11, 105.1 tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 17, 373.1 trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.1 tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā /
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Kirātārjunīya
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kāmasūtra
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
Kūrmapurāṇa
KūPur, 1, 31, 29.1 tena karmavipākena deśametaṃ samāgataḥ /
Laṅkāvatārasūtra
LAS, 2, 49.1 kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ /
LAS, 2, 95.1 nairmāṇikān vipākasthān buddhān pṛcchasi me katham /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
Liṅgapurāṇa
LiPur, 1, 98, 109.2 tejonidhir jñānanidhir vipāko vighnakārakaḥ //
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
Matsyapurāṇa
MPur, 115, 4.1 kena karmavipākena sa tu rājā purūravāḥ /
MPur, 115, 6.2 śṛṇu karmavipākena yena rājā purūravāḥ /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 31.2 sa dahyate vipākānte kimpākairiva bhakṣitaiḥ //
Saṃvitsiddhi
SaṃSi, 1, 21.2 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 67.2 snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //
Su, Sū., 45, 69.2 vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //
Su, Sū., 45, 70.2 vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 97.1 vipāke madhuraṃ śītaṃ vātapittaviṣāpaham /
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 30.1 vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 48.2 kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ //
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 75.2 rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ //
Su, Sū., 46, 81.1 godhā vipāke madhurā kaṣāyakaṭukā smṛtā /
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 173.1 vipāke madhuraṃ śītaṃ raktapittaprasādanam /
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 260.1 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ /
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 392.1 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Tantrākhyāyikā
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
Viṣṇupurāṇa
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
YSBhā zu YS, 1, 24.1, 1.1 avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ /
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 13.1, 1.1 satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 38.1 niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 4, 8.1, 2.1 tadvipākānuguṇānām eveti //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 9.1, 1.1 vṛṣadaṃśavipākodayaḥ svavyañjakāñjanābhivyaktaḥ //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
Yājñavalkyasmṛti
YāSmṛ, 3, 133.1 vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate /
YāSmṛ, 3, 181.2 vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san //
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
Śatakatraya
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 2.0 tatra vipākaṃ lakṣayati jāṭhareṇeti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 1.0 vipākatraividhyam āha svāduriti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 6.0 tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.2 kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 3.0 tāni vipākavīryāṇi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 11.2 vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 11, 18, 12.1 yadā karmavipākeṣu lokeṣu nirayātmasu /
Bhāratamañjarī
BhāMañj, 13, 833.2 tānmohayanti lalanā vipākaviṣamabhramāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 240.1 kaṣāyā madhurā coṣṇā vipāke kaṭukā trivṛt /
Garuḍapurāṇa
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 162, 17.2 dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ //
GarPur, 1, 168, 22.1 rasavīryavipākānāmāśrayaṃ dravyamuttamam /
Gītagovinda
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
Madanapālanighaṇṭu
MPālNigh, 4, 6.1 lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 5.1 svāpe vipākam abhyeti tat sṛṣṭāv upayujyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 1.0 kāle'patyaphalaprado nirdiśannāha ityāha rasavīryavipākaprabhāvāṇām kālabalapravṛttā kāle'patyaphalaprado rasavīryavipākaprabhāvāṇām kāle'patyaphalaprado ityādi //
Rasamañjarī
RMañj, 2, 56.1 rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /
Rasaprakāśasudhākara
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
Rasaratnasamuccaya
RRS, 4, 27.2 pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //
RRS, 5, 27.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
Rasaratnākara
RRĀ, R.kh., 10, 64.1 vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam /
RRĀ, R.kh., 10, 66.1 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
RRĀ, R.kh., 10, 79.1 svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ /
Rasendracintāmaṇi
RCint, 8, 220.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 28.2 vibhāgena vipāke tu dravyeṇānyena yogataḥ //
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 14, 38.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
Rasārṇava
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 29.2 rasavīryavipākeṣu kākolyā sadṛśī ca sā //
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 90.2 rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam //
RājNigh, Pipp., 136.2 rasavīryavipākeṣu nirviśeṣaguṇā ca sā //
RājNigh, Mūl., 138.2 rasavīryavipākeṣu sadṛśī pūrvayā svayam //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Śālm., 140.2 rasavīryavipāke ca madhyamā guṇadāyikā //
RājNigh, Āmr, 131.2 rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ //
RājNigh, Āmr, 232.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, 12, 83.1 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 73.1 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 16.2, 7.0 evaṃ vipākakarmaṇorapi cintyam //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 3.0 svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 3.0 svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 18.0 vīryaṃ hi rasavipākau vijayate //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 8.0 kiṃcid vipākena //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 25.2, 6.0 yathā amlarasavipākoṣṇavīryā surā kṣīraṃ janayati //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.2 rasavīryavipākādiguṇātiśayavān alam /
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 31.0 tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt //
Ānandakanda
ĀK, 1, 26, 28.2 dvivibhāgena vipākena dravyān anyonyayogataḥ //
ĀK, 2, 1, 338.2 rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam //
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 6.0 tānyevāviparītavīryavipākānyāha yathā paya ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 58.2, 5.3 āhārapariṇāmānte sa vipākaḥ prakīrtitaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
Abhinavacintāmaṇi
ACint, 1, 3.2 pathyāpathyam atho vipākam akhilaṃ tāvan nṛṇāṃ karmaṇaḥ //
ACint, 1, 98.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
ACint, 1, 105.3 balakaram arucighnaṃ śītavīryaṃ vipāke //
Bhāvaprakāśa
BhPr, 6, 8, 85.2 vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 3.0 teṣvaviparītavīryavipākān upadiśatyupadekṣyata ityādi //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.3 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 4.1 ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 12.1 tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam /