Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Haṃsadūta
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
ArthaŚ, 4, 1, 3.1 vipattau śreṇī nikṣepaṃ bhajeta //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
Aṣṭasāhasrikā
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
Buddhacarita
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 11, 27.1 yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ /
Lalitavistara
LalVis, 13, 142.4 sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma /
Mahābhārata
MBh, 1, 94, 58.1 kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 50, 8.1 vipattiṣvavyatho dakṣo nityam utthānavānnaraḥ /
MBh, 2, 68, 3.2 parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ //
MBh, 12, 58, 23.1 yadyapyasya vipattiḥ syād rakṣamāṇasya vai prajāḥ /
Rāmāyaṇa
Rām, Ay, 16, 61.1 praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām /
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ki, 55, 7.2 imaṃ deśam anuprāpto vānarāṇāṃ vipattaye //
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Saundarānanda
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva vā /
SaundĀ, 15, 21.1 śreyaso vighnakaraṇād bhavantyātmavipattaye /
SaundĀ, 15, 21.2 pātrībhāvopaghātāttu parabhaktivipattaye //
Amarakośa
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 1.4 ta eva viparītāḥ syur dūtāḥ karmavipattaye //
Bodhicaryāvatāra
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 33.1 sāṃyātrikāś ca bahavaḥ śrutapotavipattayaḥ /
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
BKŚS, 18, 216.1 mādṛśāṃ hi pramattānām apramattā vipattayaḥ /
BKŚS, 18, 284.1 yānapātravipattau ca vipannaṃ lavaṇāmbhasi /
BKŚS, 18, 527.1 anubhūtā tvayā tāta yānapātravipattayaḥ /
BKŚS, 18, 697.1 pūrvavat sānudāso 'pi muktaḥ potavipattitaḥ /
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
Divyāvadāna
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 40.0 āryakāḥ asmākaṃ vipattirbhaviṣyati //
Divyāv, 13, 413.1 saṃpattikāmo loko vipattipratikūlaḥ //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Kirātārjunīya
Kir, 2, 22.2 dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ //
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 15, 16.2 syandanā no ca turagāḥ surebhāvā vipattayaḥ //
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kātyāyanasmṛti
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
Suśrutasaṃhitā
Su, Sū., 29, 5.2 ta eva viparītāḥ syurdūtāḥ karmavipattaye //
Viṣṇupurāṇa
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
Śatakatraya
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Bhāratamañjarī
BhāMañj, 13, 896.2 śokena naśyati prajñā prajñānāśo vipattaye //
Garuḍapurāṇa
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
Hitopadeśa
Hitop, 1, 28.3 prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti //
Hitop, 1, 29.4 yadi kāryavipattiḥ syān mukharas tatra hanyate //
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Hitop, 1, 142.2 paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ /
Hitop, 1, 173.2 janayanty arjane duḥkhaṃ tāpayanti vipattiṣu /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 62.3 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Kathāsaritsāgara
KSS, 3, 4, 270.1 tasya vāro 'dya samprāptastatra gantuṃ vipattaye /
Kṛṣiparāśara
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
Mātṛkābhedatantra
MBhT, 14, 26.2 kāntasyāyurvihīnatvaṃ vipattiṃ ca pade pade //
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Haṃsadūta
Haṃsadūta, 1, 94.1 vipattibhyaḥ prāṇān kathamapi bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī /
Janmamaraṇavicāra
JanMVic, 1, 137.3 etāḥ pañca śarīrasya pariṇāmavipattayaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 7.2 janmany api vipattau ca teṣāṃ tat sūtakaṃ bhavet //
ParDhSmṛti, 9, 47.1 govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 65.2, 4.0 mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 134.2 putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //