Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara

Buddhacarita
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
Mahābhārata
MBh, 12, 121, 31.2 apatrapānapatrape hrīśca saṃpad vipacca ha //
Saundarānanda
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 535.2 suvarṇaprāptaye prāptā yā vipat saṃpad eva sā //
Kirātārjunīya
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 15.2 kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat //
Bhāratamañjarī
BhāMañj, 1, 978.2 mahatāmapi durlaṅghyā viyogaviṣamā vipat //
Hitopadeśa
Hitop, 1, 75.7 vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ //
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Kathāsaritsāgara
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /