Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 30.1 etad eva viparītam amatre //
BaudhDhS, 1, 15, 3.0 viparītaṃ pitryeṣu //
BaudhDhS, 3, 8, 26.2 viparītaṃ yavamadhyam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 22.2 viparītam ity eke //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 24.0 viparītam etacchāṇḍilyāyanasya //
Gautamadharmasūtra
GautDhS, 3, 9, 14.1 viparītam ekeṣām //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 3.1 etad vā viparītam /
ĀpŚS, 6, 7, 8.2 kaniṣṭhata ity etad viparītam /
ĀpŚS, 7, 18, 7.2 etad vā viparītam /
ĀpŚS, 7, 20, 5.2 etad vā viparītam //
ĀpŚS, 7, 21, 3.2 etad vā viparītam //
ĀpŚS, 16, 9, 13.1 etad vā viparītam //
ĀpŚS, 16, 19, 7.5 etad vā viparītam //
ĀpŚS, 16, 22, 6.3 etad vā viparītam //
ĀpŚS, 18, 14, 15.1 etad vā viparītam //
ĀpŚS, 18, 18, 2.1 etad vā viparītam //
ĀpŚS, 19, 18, 10.1 etad vā viparītam //
Buddhacarita
BCar, 12, 25.1 tatra vipratyayo nāma viparītaṃ pravartate /
Carakasaṃhitā
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 1, 15.1 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt /
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Mahābhārata
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 148, 13.1 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam /
MBh, 1, 181, 39.1 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ /
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 6, 72, 22.1 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya /
MBh, 7, 102, 86.1 adya tad viparītaṃ te vadato 'smāsu dṛśyate /
MBh, 9, 59, 11.3 viparītaṃ dviṣatsvetat ṣaḍvidhā vṛddhir ātmanaḥ //
MBh, 9, 59, 12.1 ātmanyapi ca mitreṣu viparītaṃ yadā bhavet /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 15, 12, 3.1 paryupāsanakāle tu viparītaṃ vidhīyate /
MBh, 15, 12, 6.2 upapanno naro yāyād viparītam ato 'nyathā //
Nyāyasūtra
NyāSū, 1, 1, 37.0 tadviparyayāt vā viparītam //
Rāmāyaṇa
Rām, Ay, 98, 53.2 tad apatyaṃ mataṃ loke viparītam ato 'nyathā //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 17.1 tadviparītamaṇu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 64.2 viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat //
AHS, Sū., 8, 51.1 viparītaṃ yad annasya guṇaiḥ syād avirodhi ca /
AHS, Sū., 12, 72.1 śodhanaṃ tv atiyogena viparītaṃ viparyaye /
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 16, 1.4 auṣadhaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam //
AHS, Sū., 21, 11.1 utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage /
AHS, Cikitsitasthāna, 1, 13.2 viparītam ataḥ śītaṃ doṣasaṃghātavardhanam //
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 8, 163.2 tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt //
AHS, Utt., 35, 8.2 ojaso viparītaṃ tat tīkṣṇādyairanvitaṃ guṇaiḥ //
AHS, Utt., 38, 14.1 sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.1 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca /
ASaṃ, 1, 12, 6.1 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca /
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 6.3 vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe /
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
Daśakumāracarita
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kāmasūtra
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 1, 31.2 yoṣitaḥ punar etad eva viparītam /
KāSū, 2, 8, 12.5 tad eva viparītaṃ sarabhasamavamardanam /
Liṅgapurāṇa
LiPur, 1, 85, 62.1 nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ /
LiPur, 2, 20, 10.2 varṇāśramakṛtairdharmairviparītaṃ kvacitsamam //
Nāradasmṛti
NāSmṛ, 1, 2, 6.1 mithyā ca viparītaṃ ca punaḥ śabdasamāgamam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 8, 3.0 tasmādatra apasavyaṃ nāma yat savyād viparītam //
PABh zu PāśupSūtra, 2, 14, 5.0 māhātmyamato viparītam //
Suśrutasaṃhitā
Su, Sū., 45, 63.1 dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā /
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Sāṃkhyakārikā
SāṃKār, 1, 10.2 sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.38 viparītam avyaktam /
SKBh zu SāṃKār, 10.2, 1.39 etair eva guṇair yathoktair viparītam avyaktam /
SKBh zu SāṃKār, 11.2, 1.44 tad yathā hetumad anityam ityādi vyaktaṃ tadviparītam avyaktam /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.29 viparītam avyaktaṃ vyaktāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 6, 2.0 etadviparītamaśuci //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
Viṣṇupurāṇa
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 5, 6, 2.2 vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
Yājñavalkyasmṛti
YāSmṛ, 2, 8.1 tatsiddhau siddhim āpnoti viparītam ato 'nyathā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 22.2 rutadarśanaṃ tv adhanyaṃ viparītaṃ vānararkṣānām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 2.0 rūkṣaṇam āha viparītam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 3.0 tasya snehanapūrvāṅgatvāt viparītaṃ laghvādiguṇam //
Bhāratamañjarī
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
Garuḍapurāṇa
GarPur, 1, 65, 57.1 bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 14.2 tan na sāṃśayikaṃ tasmādviparītaṃ na jātucit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
Tantrāloka
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
Ānandakanda
ĀK, 1, 20, 134.2 etasya viparītaṃ yatkaraṇaṃ viparītakam //
Āryāsaptaśatī
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 18.0 viparītam avidhisevitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Cik., 1, 15.2, 2.0 viparītaṃ rogajananalakṣaṇārthakāri //
Śukasaptati
Śusa, 22, 3.10 tato mayā vighnāpahārāya viparītamidaṃ kṛtam /