Occurrences

Mahābhārata
Manusmṛti
Divyāvadāna
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 6, BhaGī 18, 32.2 sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī //
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
Manusmṛti
ManuS, 4, 31.2 pūjayeddhavyakavyena viparītāṃś ca varjayet //
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
Divyāvadāna
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Suśrutasaṃhitā
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Viṣṇupurāṇa
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 32.3 viparītāṃś ca satpate śrībhagavān uvāca //
Garuḍapurāṇa
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /