Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa

Carakasaṃhitā
Ca, Indr., 12, 65.1 liṅgebhyo maraṇākhyebhyo viparītāni paśyatā /
Mahābhārata
MBh, 5, 73, 16.1 aho pārtha nimittāni viparītāni paśyasi /
MBh, 6, BhaGī 1, 31.1 nimittāni ca paśyāmi viparītāni keśava /
MBh, 6, 94, 12.2 tathā tvam api gāndhāre viparītāni paśyasi //
MBh, 14, 17, 7.1 āyuḥkṣayaparītātmā viparītāni sevate /
MBh, 16, 1, 1.3 dadarśa viparītāni nimittāni yudhiṣṭhiraḥ //
Rāmāyaṇa
Rām, Ār, 51, 15.2 mṛtyukāle yathā martyo viparītāni sevate //
Rām, Yu, 51, 17.2 viparītāni kṛtyāni kārayantīha mantriṇaḥ //
Matsyapurāṇa
MPur, 154, 360.2 iṣṭānyeva yathārthāni viparītāni manyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Suśrutasaṃhitā
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Utt., 7, 12.1 karṇanāsākṣiyuktāni viparītāni vīkṣate /
Viṣṇupurāṇa
ViPur, 4, 24, 110.1 viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /