Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 14.1 vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ /
AHS, Sū., 1, 18.2 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ //
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Sū., 1, 33.1 anupakrama eva syāt sthito 'tyantaviparyaye /
AHS, Sū., 2, 22.1 saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam /
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 8, 22.2 evam anyān api vyādhīn svanidānaviparyayāt //
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 11, 28.1 śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt /
AHS, Sū., 12, 72.1 śodhanaṃ tv atiyogena viparītaṃ viparyaye /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 24, 11.2 tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ //
AHS, Sū., 28, 19.2 arvācīnaparācīne nirharet tadviparyayāt //
AHS, Sū., 30, 34.2 pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye //
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ //
AHS, Nidānasthāna, 2, 68.2 saṃtataḥ satatas tena viparīto viparyayāt //
AHS, Nidānasthāna, 2, 73.2 asthimajjobhayagate caturthakaviparyayaḥ //
AHS, Nidānasthāna, 6, 1.4 vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ //
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 9, 10.1 vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye /
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //