Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 57, 16.2 anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ //
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 23, 32.2 rājānaḥ samprasīdanti prakupyanti viparyaye //
Rām, Ār, 22, 22.2 yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ //
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 63, 24.2 śete vinihato bhūmau mama bhāgyaviparyayāt //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 53, 8.1 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt /
Rām, Yu, 5, 17.2 bhūyastanutarā sītā deśakālaviparyayāt //
Rām, Yu, 36, 33.1 athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ /
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Utt, 6, 43.1 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha /
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /