Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 3, 1.0 itare satṛṇābhyavahāriṇo na śiṣyāstadviparyayādavivecanaśīlatvāt //
Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 12.1 viparyaye kukkuṭaḥ //
Gautamadharmasūtra
GautDhS, 2, 4, 7.1 svargaḥ satyavacane viparyaye narakaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
Arthaśāstra
ArthaŚ, 1, 19, 34.2 arthasya mūlam utthānam anarthasya viparyayaḥ //
ArthaŚ, 2, 5, 14.1 viparyaye mūlyadviguṇo daṇḍaḥ //
ArthaŚ, 2, 6, 28.2 hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayam //
ArthaŚ, 2, 7, 20.1 viparyaye tam eva prati syāt //
ArthaŚ, 2, 7, 23.1 viparyaye kārmikasya dviguṇaḥ //
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 2, 9, 24.1 sa pakṣavāṃśced anādeyaḥ viparyaye paryādātavyaḥ //
ArthaŚ, 2, 13, 12.1 viparyaye sphoṭanaṃ ca duṣṭam //
ArthaŚ, 4, 6, 18.1 viparyaye bāhyakṛtam ubhayata ubhayakṛtam //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Buddhacarita
BCar, 6, 9.2 janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye //
BCar, 6, 20.1 bhavanti hyarthadāyādāḥ puruṣasya viparyaye /
BCar, 12, 22.2 tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt //
Carakasaṃhitā
Ca, Sū., 1, 45.2 tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 17, 10.2 meghāgamānmanastāpāddeśakālaviparyayāt //
Ca, Sū., 26, 28.2 viparyayeṇānuraso raso nāsti hi saptamaḥ //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 28.2 tatra pakṣāśritayorvacanaṃ jalpaḥ jalpaviparyayo vitaṇḍā /
Ca, Vim., 8, 28.4 jalpaviparyayo vitaṇḍā /
Ca, Vim., 8, 36.3 etat saviparyayamuttaram //
Ca, Vim., 8, 38.5 satyaviparyayaścānṛtaḥ //
Ca, Vim., 8, 51.1 athānanuyojyam ananuyojyaṃ nāmāto viparyayeṇa yathāyam asādhyaḥ //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 148.2 nimittarūpagrahaṇāt sādṛśyāt saviparyayāt //
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 11.4 evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Ca, Cik., 1, 36.2 yānyuktāni harītakyā vīryasya tu viparyayaḥ //
Ca, Cik., 3, 73.1 viṣamajvara evānyaścaturthakaviparyayaḥ /
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Si., 12, 43.1 prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ /
Mahābhārata
MBh, 2, 16, 31.3 muneśca bahumānena kālasya ca viparyayāt //
MBh, 2, 68, 8.2 jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 3, 57, 14.2 tathā viparyayaścāpi nalasyākṣeṣu dṛśyate //
MBh, 3, 69, 31.1 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ /
MBh, 3, 115, 24.1 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam /
MBh, 3, 115, 24.2 kadācid bhṛgur āgacchat taṃ ca veda viparyayam //
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 5, 81, 43.1 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ /
MBh, 5, 149, 35.1 eṣa no vijaye mūlam eṣa tāta viparyaye /
MBh, 8, 30, 56.2 kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ //
MBh, 11, 1, 16.2 duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam /
MBh, 11, 8, 9.1 tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt /
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 118, 18.2 dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye //
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 137, 59.1 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 138, 18.1 vahed amitraṃ skandhena yāvat kālaviparyayaḥ /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 149, 77.2 jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ //
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 12, 221, 48.2 prajāsargam upādāya naikaṃ yugaviparyayam //
MBh, 12, 221, 49.1 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt /
MBh, 12, 221, 79.1 teṣvevamādīn ācārān ācaratsu viparyaye /
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 12, 290, 106.1 viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena /
MBh, 13, 10, 53.1 viparyayeṇa me manyustena saṃtapyate manaḥ /
MBh, 13, 10, 69.1 vaktavyam iha pṛṣṭena viniścitya viparyayam /
MBh, 13, 14, 166.1 mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt /
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 16, 9, 32.2 bhavanti bhavakāleṣu vipadyante viparyaye //
Manusmṛti
ManuS, 3, 49.2 same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ //
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
ManuS, 4, 171.2 adhārmikānāṃ pāpānām āśu paśyan viparyayam //
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 7, 65.2 nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau //
ManuS, 8, 249.2 sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //
ManuS, 11, 48.2 prāpnuvanti durātmāno narā rūpaviparyayam //
Nyāyasūtra
NyāSū, 1, 1, 37.0 tadviparyayāt vā viparītam //
NyāSū, 5, 1, 2.0 sādharmyavaidharmyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau //
Rāmāyaṇa
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 57, 16.2 anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ //
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 23, 32.2 rājānaḥ samprasīdanti prakupyanti viparyaye //
Rām, Ār, 22, 22.2 yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ //
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 63, 24.2 śete vinihato bhūmau mama bhāgyaviparyayāt //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 53, 8.1 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt /
Rām, Yu, 5, 17.2 bhūyastanutarā sītā deśakālaviparyayāt //
Rām, Yu, 36, 33.1 athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ /
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Utt, 6, 43.1 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha /
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Saundarānanda
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
Yogasūtra
YS, 1, 6.1 pramāṇaviparyayavikalpanidrāsmṛtayaḥ //
YS, 1, 8.1 viparyayo mithyājñānam atadrūpapratiṣṭham //
Amarakośa
AKośa, 1, 273.2 nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 14.1 vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ /
AHS, Sū., 1, 18.2 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ //
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Sū., 1, 33.1 anupakrama eva syāt sthito 'tyantaviparyaye /
AHS, Sū., 2, 22.1 saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam /
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 8, 22.2 evam anyān api vyādhīn svanidānaviparyayāt //
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 11, 28.1 śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt /
AHS, Sū., 12, 72.1 śodhanaṃ tv atiyogena viparītaṃ viparyaye /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 24, 11.2 tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ //
AHS, Sū., 28, 19.2 arvācīnaparācīne nirharet tadviparyayāt //
AHS, Sū., 30, 34.2 pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye //
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ //
AHS, Nidānasthāna, 2, 68.2 saṃtataḥ satatas tena viparīto viparyayāt //
AHS, Nidānasthāna, 2, 73.2 asthimajjobhayagate caturthakaviparyayaḥ //
AHS, Nidānasthāna, 6, 1.4 vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ //
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 9, 10.1 vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye /
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 17.2 pathyaṃ viparyaye yuñjan prāṇānmuṣṇāti rogiṇām //
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Bodhicaryāvatāra
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 6, 49.2 kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 66.2 viparyaye khalīkāraṃ manvādiparibhāṣitam //
BKŚS, 10, 218.2 jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye //
BKŚS, 21, 16.2 nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
Daśakumāracarita
DKCar, 2, 6, 49.1 viparyayeṇa ca prāśamayat //
Kirātārjunīya
Kir, 2, 6.2 katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati //
Kir, 11, 44.2 nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 44.2 ratikhedasamutpannā nidrā saṃjñāviparyayaḥ //
KumSaṃ, 7, 42.2 samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe //
Kāmasūtra
KāSū, 2, 1, 3.1 viparyayeṇa viṣamāṇi ṣaṭ /
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 6.1 tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi //
KāSū, 5, 6, 12.1 vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
KāSū, 6, 1, 7.2 guṇaviparyaye doṣāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 358.2 kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye //
KātySmṛ, 1, 436.2 anyena hārayed divyaṃ vidhir eṣa viparyaye //
KātySmṛ, 1, 530.2 lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye //
Kāvyādarśa
KāvĀ, 1, 42.2 eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 39.1 hīnatāsambhavo liṅgavacobhedo viparyayaḥ /
KāvyAl, 4, 9.2 pūrvāparārthavyāghātādviparyayakaraṃ yathā //
KāvyAl, 5, 21.2 hetustrilakṣaṇo jñeyo hetvābhāso viparyayāt //
KāvyAl, 5, 26.2 tadviparyayato vāpi tadābhastadavṛttitaḥ //
KāvyAl, 5, 53.1 ajñānasaṃśayajñānaviparyayakṛto yathā /
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
KūPur, 1, 27, 29.1 tataḥ kālena mahatā tāsāmeva viparyayāt /
KūPur, 1, 27, 30.1 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
KūPur, 1, 27, 45.1 viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm /
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 1, 28, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
KūPur, 2, 26, 67.2 tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
KūPur, 2, 28, 3.2 tadā saṃnyāsamicchecca patitaḥ syād viparyaye //
Liṅgapurāṇa
LiPur, 1, 9, 7.2 viparyayajñānamiti bhrāntidarśanam ucyate //
LiPur, 1, 23, 9.2 tato 'syā lohitatvena varṇasya ca viparyayāt //
LiPur, 1, 39, 23.2 tataḥ kālena mahatā tāsāmeva viparyayāt //
LiPur, 1, 39, 24.2 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā //
LiPur, 1, 39, 44.1 viparyayeṇa cauṣadhyaḥ pranaṣṭāstāścaturdaśa /
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 40, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
LiPur, 1, 47, 14.2 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca //
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 163.1 viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ /
LiPur, 1, 71, 87.1 prāpnuyāt paramaṃ svargaṃ narakaṃ ca viparyayāt /
Matsyapurāṇa
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 120, 25.1 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam /
MPur, 122, 43.2 viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam //
MPur, 123, 20.1 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam /
MPur, 144, 4.1 pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ /
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 144, 18.1 teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ /
MPur, 144, 32.2 anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 164, 11.2 kevalaṃ gahvarībhūte mahābhūtaviparyaye //
MPur, 165, 12.2 viparyayācchanairdharmaḥ kṣayameti kalau yuge //
Nāradasmṛti
NāSmṛ, 2, 1, 51.2 viparyayād adharmyaḥ syān na ced āpad garīyasī //
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
NāSmṛ, 2, 1, 219.2 sa taraty abhiśāpaṃ taṃ kilbiṣī syād viparyaye //
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 7, 4.2 viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati //
NāSmṛ, 2, 12, 69.2 viparyaye madhyamas tu prātilome pramāpaṇam //
NāSmṛ, 2, 18, 2.2 pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 22.0 athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
Suśrutasaṃhitā
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 23.1 doṣaghnam aglānikaram avikāri viparyaye /
Su, Sū., 46, 412.1 gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt /
Su, Sū., 46, 462.2 ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam //
Su, Sū., 46, 481.2 svādu saṃjanayatyannamasvādu ca viparyayam //
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Nid., 4, 11.2 bhāgaṃdarīti vijñeyā piḍakāto viparyayāt //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 6, 36.2 indriyārtheṣvasaṃprāptir manobuddhiviparyayaḥ //
Su, Cik., 19, 22.2 tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt //
Su, Cik., 26, 15.2 sādhyānāmitareṣāṃ tu kāryo hetuviparyayaḥ //
Su, Utt., 1, 26.1 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca /
Su, Utt., 8, 9.1 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena /
Su, Utt., 39, 55.2 viparyayākhyān kurute viṣamān kṛcchrasādhanān //
Su, Utt., 39, 166.1 cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ /
Su, Utt., 47, 47.2 tadeva tasmai vidhivat pradāpayedviparyaye bhraṃśamavaśyamṛcchati //
Su, Utt., 57, 3.1 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham /
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 21.1 yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 14.1 avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt /
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
SāṃKār, 1, 18.2 puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva //
SāṃKār, 1, 44.2 jñānena cāpavargo viparyayād iṣyate bandhaḥ //
SāṃKār, 1, 45.2 aiśvaryād avighāto viparyayāt tadviparyāsaḥ //
SāṃKār, 1, 46.1 eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
SāṃKār, 1, 47.1 pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt /
SāṃKār, 1, 49.2 saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
SKBh zu SāṃKār, 14.2, 1.3 tadviparyayābhāvāt /
SKBh zu SāṃKār, 14.2, 1.4 tasya viparyayastadviparyayas tasyābhāvastadviparyayābhāvas tasmāt siddham avyaktam /
SKBh zu SāṃKār, 14.2, 1.4 tasya viparyayastadviparyayas tasyābhāvastadviparyayābhāvas tasmāt siddham avyaktam /
SKBh zu SāṃKār, 14.2, 1.4 tasya viparyayastadviparyayas tasyābhāvastadviparyayābhāvas tasmāt siddham avyaktam /
SKBh zu SāṃKār, 14.2, 1.7 kutas tadviparyayābhāvāt /
SKBh zu SāṃKār, 14.2, 1.10 yo vyaktaṃ paśyati sa pradhānam api paśyati tadviparyayābhāvāt /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 17.2, 13.0 itaścātmāsti triguṇādiviparyayāt //
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 44.2, 1.10 viparyayād iṣyate bandham /
SKBh zu SāṃKār, 45.2, 9.0 kiṃcānyad viparyayād viparyāsaḥ //
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 46.2, 1.4 tatra saṃśayo 'jñānaṃ viparyayaḥ /
SKBh zu SāṃKār, 47.2, 1.1 pañca viparyayabhedāḥ /
SKBh zu SāṃKār, 47.2, 1.9 tatra viparyayabhedā ucyante //
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
SKBh zu SāṃKār, 49.2, 1.9 viparyayāt tuṣṭisiddhīnām eva bhedakramo draṣṭavyaḥ /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 64.2, 1.5 viparyayaḥ saṃśayo 'viparyayād asaṃśayāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 5.2, 2.5 viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 14.2, 1.7 vyatirekam āha tadviparyayābhāvād avivekyādiviparyaye puruṣe traiguṇyābhāvāt /
STKau zu SāṃKār, 14.2, 1.7 vyatirekam āha tadviparyayābhāvād avivekyādiviparyaye puruṣe traiguṇyābhāvāt /
Sūryasiddhānta
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
Tantrākhyāyikā
TAkhy, 1, 381.1 atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 1.0 ayaṃ padārtho'śvaḥ iti sādhye viṣāṇitvaṃ viruddham aśvaviparyayeṇa viṣāṇitvasya vyāpteḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
Viṣṇupurāṇa
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 6, 46.1 manaḥprītikaraḥ svargo narakastadviparyayaḥ /
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 5, 6, 23.1 pūtanāyā vināśaśca śakaṭasya viparyayaḥ /
Viṣṇusmṛti
ViSmṛ, 14, 5.1 tam aśuddhaṃ vijānīyāt tathā śuddhaṃ viparyaye /
ViSmṛ, 96, 27.1 jarayā rūpaviparyayam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.1 sa na pramāṇopārohī na viparyayopārohī ca /
YSBhā zu YS, 1, 11.1, 9.1 sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti //
YSBhā zu YS, 1, 30.1, 1.9 bhrāntidarśanaṃ viparyayajñānam /
YSBhā zu YS, 2, 3.1, 1.1 kleśā iti pañca viparyayā ity arthaḥ //
YSBhā zu YS, 2, 24.1, 1.1 viparyayajñānavāsanety arthaḥ //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 28.1, 2.1 teṣām anuṣṭhānāt pañcaparvaṇo viparyayasyāśuddhirūpasya kṣayo nāśaḥ //
YSBhā zu YS, 4, 3.1, 7.1 viparyayeṇāpy adharmo dharmaṃ bādhate //
Yājñavalkyasmṛti
YāSmṛ, 3, 63.2 ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ //
YāSmṛ, 3, 64.1 bhavo jātisahasreṣu priyāpriyaviparyayaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 1.2 dyuniśaṃ jayāya yāyād viparyaye kleśabhaṅgavadhāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 4, 5, 25.2 bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ //
BhāgPur, 4, 6, 45.2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit //
BhāgPur, 4, 12, 4.2 svāpnīvābhāty ataddhyānād yayā bandhaviparyayau //
BhāgPur, 4, 14, 29.2 itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ /
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 4, 20.1 yathānevaṃvido bhedo yata ātmaviparyayaḥ /
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 10, 2.2 guṇeṣu tattvadhyānena sarvārambhaviparyayam //
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 14, 33.2 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ //
BhāgPur, 11, 19, 26.2 rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam //
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
BhāgPur, 11, 21, 2.2 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ //
BhāgPur, 11, 21, 15.2 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ //
Bhāratamañjarī
BhāMañj, 1, 624.2 śobhate sakhyasaṃbandho hāsāya tu viparyaye //
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 119.2 bhavanti kālavihataistaistaiḥ kila viparyayaiḥ //
BhāMañj, 13, 779.2 tāṃ puṇyakāriṇo yānti viparītā viparyayam //
Garuḍapurāṇa
GarPur, 1, 147, 55.2 santaḥ satatastena viparīto viparyayāt //
GarPur, 1, 147, 60.2 asthimajjorupagataś caturthakaviparyayaḥ //
GarPur, 1, 147, 76.2 uttarottaraduḥsādhyāḥ pañcānye tu viparyaye //
GarPur, 1, 155, 2.1 vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ /
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 167, 29.2 muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt //
GarPur, 1, 168, 14.2 teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ //
Hitopadeśa
Hitop, 2, 104.2 pratipattipradānaṃ ca tathā karmaviparyayaḥ //
Kālikāpurāṇa
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 3.2 kiṃcit sāmānyato 'nyatra matir anyā viparyayaḥ //
MṛgT, Vidyāpāda, 11, 7.1 viparyayas tamoyonir mithyārūpatayā sa ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.3 saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 13.0 pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 2.0 kiṃcit sādhāraṇyād anyasminnanyādṛśī buddhirviparyayaḥ marumarīcikāsviva jalāvagatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 1.0 viparyayasya mithyārūpatvāt tamaḥprabhavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 2.0 sa ca viparyayaḥ sādhāraṇyamātraprathanāt prakāśarūpaḥ sattvātmako'pi niścitaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 50.2 pratibhāti na sandeho na tattvaṃ na viparyayaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 16.0 api tu viparyayeṇa //
NŚVi zu NāṭŚ, 6, 72.2, 12.0 svarasya bhedaḥ svabhāvaviparyayaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 24.0 gātrādīnāṃ bhedo varṇakarmasaṃsthānādiviparyayaḥ //
Rasendracintāmaṇi
RCint, 8, 191.2 amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam //
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
Skandapurāṇa
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 13.0 asaṃbhavaddivyatvabhāvo viśeṣaviparyayaḥ //
Tantrasāra
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
Tantrāloka
TĀ, 4, 246.1 sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ /
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 6, 86.1 nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ /
TĀ, 6, 121.1 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 60.2, 4.0 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 26.2, 5.0 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 113.2, 2.0 dvyahagrāhī caturthakaviparyayaḥ //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 4.0 viparyayeṇa tapaḥprabhṛtivirahe rasāyanasyāphalatām āha na hītyādi //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 42.1 īdṛśas tanayo jātaḥ ko vā bhāgyaviparyayaḥ /
Haribhaktivilāsa
HBhVil, 1, 52.1 vidyamāne tu yaḥ kuryāt yatra tatra viparyayam /
HBhVil, 1, 110.3 suprasanne hṛṣīkeśe viparīte viparyayaḥ //
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 5.0 prathamaṃ kasmād viparyayavidhānam //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
Rasasaṃketakalikā
RSK, 1, 29.2 auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 22.1 amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye /
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
Sātvatatantra
SātT, 5, 13.2 viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.1 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt /
Tarkasaṃgraha, 1, 59.4 mithyājñānaṃ viparyayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 6, 3.0 yajamānanimitto viparyayaḥ //