Occurrences

Kātyāyanaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Rasasaṃketakalikā

Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
Arthaśāstra
ArthaŚ, 2, 6, 28.2 hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayam //
Mahābhārata
MBh, 3, 115, 24.1 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam /
MBh, 3, 115, 24.2 kadācid bhṛgur āgacchat taṃ ca veda viparyayam //
MBh, 11, 1, 16.2 duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam /
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 12, 221, 48.2 prajāsargam upādāya naikaṃ yugaviparyayam //
MBh, 13, 10, 69.1 vaktavyam iha pṛṣṭena viniścitya viparyayam /
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
Manusmṛti
ManuS, 4, 171.2 adhārmikānāṃ pāpānām āśu paśyan viparyayam //
ManuS, 8, 249.2 sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //
ManuS, 11, 48.2 prāpnuvanti durātmāno narā rūpaviparyayam //
Rāmāyaṇa
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Utt, 6, 43.1 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha /
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.1 saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam /
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
Bodhicaryāvatāra
BoCA, 6, 49.2 kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi //
Kirātārjunīya
Kir, 2, 6.2 katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati //
Matsyapurāṇa
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 120, 25.1 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam /
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
Suśrutasaṃhitā
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su, Sū., 46, 462.2 ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam //
Su, Sū., 46, 481.2 svādu saṃjanayatyannamasvādu ca viparyayam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.5 viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti /
Viṣṇusmṛti
ViSmṛ, 96, 27.1 jarayā rūpaviparyayam //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 2.2 guṇeṣu tattvadhyānena sarvārambhaviparyayam //
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 19, 26.2 rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam //
Bhāratamañjarī
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 779.2 tāṃ puṇyakāriṇo yānti viparītā viparyayam //
Skandapurāṇa
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
Haribhaktivilāsa
HBhVil, 1, 52.1 vidyamāne tu yaḥ kuryāt yatra tatra viparyayam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Rasasaṃketakalikā
RSK, 1, 29.2 auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //