Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Tantrāloka
Vātūlanāthasūtravṛtti

Aitareyabrāhmaṇa
AB, 1, 25, 10.0 viparyastābhir aparāhṇe yajati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
Aṣṭasāhasrikā
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
Carakasaṃhitā
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Mahābhārata
MBh, 3, 192, 5.2 viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ //
MBh, 3, 199, 33.1 bahu loke viparyastaṃ dṛśyate dvijasattama /
Rāmāyaṇa
Rām, Utt, 28, 16.2 tatra tatra viparyastaṃ samantāt paridhāvitam //
Agnipurāṇa
AgniPur, 248, 13.1 etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 6.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
AHS, Nidānasthāna, 1, 6.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 100.1 viparyasta nivartasva nindyān maraṇaniścayāt /
Kāvyālaṃkāra
KāvyAl, 4, 32.2 viparyastaṃ tathaivāhustadvirodhakaraṃ yathā //
Matsyapurāṇa
MPur, 150, 186.1 viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ /
MPur, 155, 16.2 viparyastālakā vegādyātumaicchata śailajā //
Sāṃkhyakārikā
SāṃKār, 1, 23.2 sāttvikam etadrūpaṃ tāmasam asmād viparyastam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 7.2 upacayavarjaṃ saumyair yātuḥ pāpair viparyastam //
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 18.1 dhīro lokaviparyasto vartamāno 'pi lokavat /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.1 kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1114.1 hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ /
Garuḍapurāṇa
GarPur, 1, 146, 7.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
GarPur, 1, 146, 7.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Tantrāloka
TĀ, 3, 14.1 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //