Occurrences

Pāraskaragṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Pāraskaragṛhyasūtra
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
Aṣṭasāhasrikā
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
Buddhacarita
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
BCar, 10, 10.1 śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
Carakasaṃhitā
Ca, Sū., 1, 23.2 padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 18.3 yasya vā vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 2, 19.2 svādutvam aparaścāpi vipulaṃ bhajate rasaḥ //
Ca, Indr., 7, 15.1 tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ /
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Cik., 2, 6.2 bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Ca, Cik., 2, 2, 9.2 paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 3.1 smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 97.7 samavipulalalāṭaḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
Mahābhārata
MBh, 1, 1, 182.1 hitvā suvipulān bhogān buddhimanto mahābalāḥ /
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 1, 2, 232.6 svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam /
MBh, 1, 16, 9.2 soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti //
MBh, 1, 17, 11.1 prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ /
MBh, 1, 23, 7.1 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam /
MBh, 1, 32, 2.3 tapo vipulam ātasthe vāyubhakṣo yatavrataḥ //
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 53, 22.13 samprāpya prītiṃ vipulāṃ mahātmā /
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 56, 26.7 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet /
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 64, 1.2 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ /
MBh, 1, 64, 4.2 vipulaṃ madhurārāvair nāditaṃ vihagaistathā /
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 100, 4.4 jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ //
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 120, 5.1 dhanurvedaparatvācca tapasā vipulena ca /
MBh, 1, 121, 17.5 ahaṃ dhanam anantaṃ hi prārthaye vipulavrata //
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 124, 10.1 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi /
MBh, 1, 124, 10.4 manasyamañcān vipulān akarod darśanepsayā //
MBh, 1, 124, 11.2 vipulān ucchrayopetāñ śibikāśca mahādhanāḥ //
MBh, 1, 125, 2.2 puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ //
MBh, 1, 138, 9.2 nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat //
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 16.2 utphālya vipule netre tatastām idam abravīt //
MBh, 1, 142, 29.1 sa māryamāṇo bhīmena nanāda vipulaṃ svanam /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 1, 161, 5.2 dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām //
MBh, 1, 169, 12.2 somānte tarpayāmāsa vipulena viśāṃ patiḥ //
MBh, 1, 191, 16.8 vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ /
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 192, 7.186 tataḥ saṃgrāmaśirasi dadarśa vipuladrumam /
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 2.1 vaihāro vipulaḥ śailo varāho vṛṣabhastathā /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 19, 19.1 vipulair bāhubhir vīrāste 'bhihatyābhyapātayan /
MBh, 2, 20, 18.2 māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ //
MBh, 2, 22, 1.3 buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā //
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 2, 50, 5.1 āhariṣyanti rājānastavāpi vipulaṃ dhanam /
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 2, 66, 22.2 sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam //
MBh, 2, 68, 37.3 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 12, 37.1 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram /
MBh, 3, 34, 19.2 kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām //
MBh, 3, 34, 75.2 sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ //
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 55, 6.2 nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam //
MBh, 3, 55, 11.1 kṛcchre sa narake majjed agādhe vipule 'plave /
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 80, 40.1 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ /
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 141, 18.3 yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani //
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 150, 16.2 tena mārgeṇa vipulaṃ vyacarad gandhamādanam //
MBh, 3, 150, 25.2 kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm //
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 180, 48.2 kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 200, 13.2 vipulair abhijāyante labdhās tair eva maṅgalaiḥ //
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 209, 18.1 brahmacārī yatātmā ca satataṃ vipulavrataḥ /
MBh, 3, 214, 20.1 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam /
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 3, 261, 31.2 gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 270, 3.1 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ /
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 5, 13.8 vipulākīrṇaśākhā ca vāyasair upasevitā /
MBh, 4, 5, 24.6 āyudhāni kalāpāṃśca gadāśca vipulāstathā /
MBh, 4, 29, 25.2 kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam //
MBh, 4, 40, 1.2 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā /
MBh, 4, 45, 2.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam /
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 50, 14.2 etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ //
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 47, 18.2 pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham //
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 92, 45.1 āsanānyatha mṛṣṭāni mahānti vipulāni ca /
MBh, 5, 103, 11.1 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam /
MBh, 5, 108, 12.2 adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ //
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 5, 151, 4.2 kuntyāśca vipulaprajña prajñā kārtsnyena te śrutā //
MBh, 5, 160, 2.2 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam //
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 10, 11.2 abhijñātāḥ sāravanto vipulāścitrasānavaḥ //
MBh, 6, 13, 41.1 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha /
MBh, 6, 13, 44.1 aṣṭapañcāśataṃ rājan vipulatvena cānagha /
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 45, 39.1 tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ /
MBh, 6, 49, 30.1 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 50, 27.2 bhīmaseno dvidhā rājaṃścicheda vipulāsinā /
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 57, 20.2 jaghāna vipulāgreṇa nārācena paraṃtapaḥ //
MBh, 6, 75, 36.1 sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ /
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 88, 24.1 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ /
MBh, 6, 91, 57.1 jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam /
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 52, 2.2 majjamāna ivāgādhe vipule śokasāgare //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 117, 33.1 ārṣabhe carmaṇī citre pragṛhya vipule śubhe /
MBh, 7, 117, 37.1 asibhyāṃ carmaṇī śubhre vipule ca śarāvare /
MBh, 7, 129, 15.1 ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam /
MBh, 7, 131, 28.2 aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham //
MBh, 7, 131, 60.2 bhīmāt khalvaham utpannaḥ kurūṇāṃ vipule kule //
MBh, 7, 146, 11.2 śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam //
MBh, 7, 146, 27.2 pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam //
MBh, 7, 150, 10.2 dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham //
MBh, 7, 163, 17.1 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ /
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 8, 10, 30.2 prasārya vipulau bāhū pīnau parighasaṃnibhau //
MBh, 8, 14, 32.1 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ /
MBh, 8, 14, 34.1 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā /
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 8, 23, 11.3 tasmiñ jayāśā vipulā mama madrajanādhipa //
MBh, 8, 37, 9.2 bhayaṃ vipulam ādāya niśceṣṭā samapadyata //
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 8, 42, 35.2 khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat //
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 54, 24.3 hāhākṛtāś caiva raṇe viśoka muñcanti nādān vipulān gajendrāḥ //
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 9, 11, 31.2 rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ //
MBh, 9, 27, 34.2 pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot //
MBh, 9, 28, 58.2 taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat //
MBh, 9, 32, 45.2 rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam //
MBh, 9, 34, 20.1 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām /
MBh, 9, 36, 10.1 chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām /
MBh, 9, 39, 1.2 katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃstapaḥ /
MBh, 9, 46, 24.2 purā yatra tapastaptaṃ vipulaṃ sumahātmanā //
MBh, 9, 48, 2.2 bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam //
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 62, 20.1 gadāprahārā vipulāḥ parighaiścāpi tāḍanam /
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 10, 5, 12.2 vyaktaṃ sa narake majjed agādhe vipule 'plave //
MBh, 10, 8, 49.1 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge /
MBh, 10, 8, 49.2 khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam /
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 11, 20, 12.2 kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau //
MBh, 11, 20, 20.1 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ /
MBh, 11, 22, 17.2 sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 11, 25, 16.1 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram /
MBh, 11, 25, 37.1 śaktena bahubhṛtyena vipule tiṣṭhatā bale /
MBh, 12, 14, 5.1 āmantrya vipulaśroṇī sāmnā paramavalgunā /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 58, 23.2 so 'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ //
MBh, 12, 59, 33.2 daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ //
MBh, 12, 59, 80.1 nayacāraśca vipulo yena sarvam idaṃ tatam /
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 66, 8.2 kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 66, 12.2 prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 12, 150, 6.1 tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃśca sarvataḥ /
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 154, 35.2 kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā //
MBh, 12, 226, 35.2 ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata //
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 12, 318, 30.1 vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam /
MBh, 12, 323, 37.1 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim /
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 341, 4.1 jñātisaṃbandhivipule mitrāpāśrayasaṃmate /
MBh, 12, 341, 5.1 sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ /
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 13, 4, 8.2 ṛcīka iti vikhyāto vipule tapasi sthitaḥ //
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 10, 58.2 tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ //
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 40, 15.2 yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ //
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 42, 3.2 karmaṇā tena kauravya tapasā vipulena ca //
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 104, 17.1 ahaṃ vai vipule jātaḥ kule dhanasamanvite /
MBh, 13, 110, 85.2 sa lokān vipulān divyān ādityānām upāśnute //
MBh, 13, 110, 108.1 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate /
MBh, 13, 110, 112.1 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute /
MBh, 13, 117, 32.2 svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ //
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 133, 29.1 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ /
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /
MBh, 13, 138, 12.1 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā /
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 140, 4.2 dadṛśustejasā yuktam agastyaṃ vipulavratam //
MBh, 13, 141, 21.2 udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat /
MBh, 13, 147, 7.2 hetūnām antam āsādya vipulaṃ jñānam uttamam /
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 13, 149, 2.2 lābhakāle 'prayatnena labhate vipulaṃ dhanam /
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 68, 16.1 śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ /
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 93, 78.1 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ /
MBh, 14, 93, 85.3 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ //
MBh, 14, 94, 26.2 tāni sattvam anāsādya naśyanti vipulānyapi //
MBh, 15, 8, 15.1 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
MBh, 15, 14, 11.1 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ /
MBh, 15, 23, 17.1 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā /
MBh, 15, 34, 26.2 dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ //
MBh, 15, 43, 15.1 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
Manusmṛti
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
Rāmāyaṇa
Rām, Bā, 1, 9.2 vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ //
Rām, Bā, 2, 8.2 vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam //
Rām, Bā, 15, 13.2 pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva //
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 27, 2.1 sā tam uttamasaṃvignā sītā vipulavakṣasam /
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ay, 45, 5.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 69, 13.2 vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave //
Rām, Ay, 74, 4.1 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
Rām, Ay, 80, 6.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Rām, Ay, 106, 16.1 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām /
Rām, Ay, 110, 31.2 avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ //
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ār, 20, 11.2 kiṃ māṃ na trāyase magnāṃ vipule śokasāgare //
Rām, Ār, 25, 12.1 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ /
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 59, 12.2 paṅkam āsādya vipulaṃ sīdantam iva kuñjaram /
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Ār, 65, 12.2 saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam //
Rām, Ār, 65, 14.2 dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam //
Rām, Ār, 65, 17.1 mahāpakṣmeṇa piṅgena vipulenāyatena ca /
Rām, Ār, 65, 22.1 sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 68, 20.1 sa nadīr vipulāñ śailān giridurgāṇi kandarān /
Rām, Ār, 71, 11.1 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam /
Rām, Ki, 3, 7.2 śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ //
Rām, Ki, 3, 16.1 mahāpramāṇau vipulau taptahāṭakabhūṣitau /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 11, 46.1 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 14, 2.2 sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam //
Rām, Ki, 19, 12.1 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā /
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 23, 9.2 agādhe ca nimagnāsmi vipule śokasāgare //
Rām, Ki, 40, 28.2 bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva //
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 41, 5.2 sphītāñjanapadān ramyān vipulāni purāṇi ca //
Rām, Ki, 47, 3.1 parvatāgrān nadīdurgān sarāṃsi vipulān drumān /
Rām, Ki, 48, 18.1 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ /
Rām, Ki, 66, 27.2 jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ //
Rām, Su, 1, 128.1 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ /
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 7, 1.1 tasyālayavariṣṭhasya madhye vipulam āyatam /
Rām, Su, 7, 48.1 kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ /
Rām, Su, 20, 10.2 devagandharvakanyāstā viṣedur vipulekṣaṇāḥ //
Rām, Su, 23, 6.1 sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām /
Rām, Su, 23, 7.1 sā snāpayantī vipulau stanau netrajalasravaiḥ /
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Rām, Su, 41, 12.1 āvarta iva gaṅgāyāstoyasya vipulo mahān /
Rām, Su, 42, 11.2 sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān //
Rām, Su, 44, 9.2 dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ //
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Su, 48, 2.2 kālayuktam uvācedaṃ vaco vipulam arthavat //
Rām, Su, 55, 35.2 parivārya pramuditā bhejire vipulāḥ śilāḥ //
Rām, Su, 56, 33.2 tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā //
Rām, Su, 56, 41.1 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt /
Rām, Su, 56, 116.1 vasato ṛṣyamūke me parvate vipuladrume /
Rām, Su, 60, 28.2 sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati //
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 4, 67.2 velām āsādya vipulāṃ rāmo vacanam abravīt //
Rām, Yu, 5, 8.1 tadviyogendhanavatā taccintāvipulārciṣā /
Rām, Yu, 7, 13.1 jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ /
Rām, Yu, 9, 4.2 cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān //
Rām, Yu, 18, 14.1 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ /
Rām, Yu, 18, 14.2 muñcanti vipulākārā na mṛtyor udvijanti ca //
Rām, Yu, 29, 16.2 mumucur vipulānnādāṃstatra rāmasya paśyataḥ //
Rām, Yu, 35, 14.1 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ /
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 46, 5.2 śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 46, 17.1 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam /
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 48, 30.2 kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam //
Rām, Yu, 48, 48.1 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān /
Rām, Yu, 50, 1.2 rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ //
Rām, Yu, 50, 3.2 dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam //
Rām, Yu, 51, 15.2 arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām //
Rām, Yu, 53, 32.1 bahuvyāmāṃśca vipulān kṣepaṇīyān durāsadān /
Rām, Yu, 53, 32.2 tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān //
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 70, 1.1 rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām /
Rām, Yu, 70, 41.1 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 88, 22.2 jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā //
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Rām, Yu, 105, 4.1 tataḥ sahastābharaṇān pragṛhya vipulān bhujān /
Rām, Yu, 107, 28.1 dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi /
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Yu, 112, 9.2 yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 8, 13.1 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ /
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 17, 15.2 iti pratijñām āruhya carāmi vipulaṃ tapaḥ //
Saundarānanda
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
SaundĀ, 2, 31.1 dānairajasravipulaiḥ somaṃ viprān asūṣavat /
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 16, 72.1 aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa /
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
AHS, Sū., 13, 8.2 sutīrthavipulasvacchasalilāśayasaikate //
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Utt., 31, 10.2 maṇḍalā vipulotsannā sarāgapiṭikācitā //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
Bhallaṭaśataka
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
Bodhicaryāvatāra
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 72.2 kṣamayitvā ca vipulaiḥ saṃpradānair atoṣayat //
Daśakumāracarita
DKCar, 2, 4, 98.0 ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham //
Harivaṃśa
HV, 9, 96.2 saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ //
HV, 13, 68.2 yacchanti pitaraḥ puṣṭiṃ prajāś ca vipulās tathā /
HV, 19, 22.2 brāhmaṇaṃ vipulair arthair bhogaiś ca samayojayan //
HV, 21, 1.3 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ //
HV, 22, 41.2 kālena mahatā cāpi cacāra vipulaṃ tapaḥ //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 27, 6.1 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ /
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
HV, 28, 38.2 akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kūrmapurāṇa
KūPur, 1, 1, 36.2 vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām //
KūPur, 1, 2, 3.2 upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ //
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 9, 46.1 saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
KūPur, 1, 23, 50.1 sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
KūPur, 1, 27, 6.1 saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ /
KūPur, 1, 30, 1.3 jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam //
KūPur, 1, 35, 25.1 urvaśīpuline ramye vipule haṃsapāṇḍure /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 44, 26.2 gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ //
KūPur, 1, 46, 8.2 tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
KūPur, 2, 4, 22.1 anyā ca śaktirvipulā saṃsthāpayati me jagat /
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 16.1 pavitrasalilā puṇyā kāverī vipulā nadī /
KūPur, 2, 37, 6.1 āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
KūPur, 2, 37, 149.1 mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
KūPur, 2, 38, 40.1 kāverī nāma vipulā nadī kalpaṣanāśinī /
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 44, 108.2 phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ //
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Liṅgapurāṇa
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 49, 33.1 nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ /
LiPur, 1, 51, 22.1 yatra mandākinī nāma nalinī vipulodakā /
LiPur, 1, 54, 3.1 saumye somasya vipulā tāsu digdevatāḥ sthitāḥ /
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 84, 24.1 vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam /
LiPur, 1, 84, 50.2 kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam //
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 92, 152.2 karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam //
LiPur, 1, 99, 18.1 dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi /
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
LiPur, 2, 22, 82.2 bhuktvaiva vipulān bhogānihaiva dhanadhānyavān //
LiPur, 2, 26, 20.1 tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam /
LiPur, 2, 46, 9.1 iti vyāsasya vipulā gāthā bhāgīrathītaṭe /
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 47, 4.2 liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ //
LiPur, 2, 54, 4.2 agnau homaśca vipulo yathāvadanupūrvaśaḥ //
LiPur, 2, 55, 41.1 yā gatistasya vipulā śāstravidyā ca vaidikī /
LiPur, 2, 55, 45.1 prītiśca vipulā yasmād asmākaṃ romaharṣaṇa //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 61, 2.3 lakṣmīśca vipulā nātha kathaṃ syātpurasūdana //
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 66, 2.2 āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava //
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 80, 10.2 tasya śrīrvipulā kīrtirbhavejjanmani janmani //
MPur, 81, 7.2 dāmodarāyetyudaraṃ pārśve ca vipulāya vai //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 92, 22.3 kasmācca vipulaṃ tejo maccharīre sadottamam //
MPur, 106, 27.1 kambalāśvatarau nāgau vipule yamunātaṭe /
MPur, 106, 34.1 urvaśīramaṇe puṇye vipule haṃsapāṇḍure /
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 107, 6.2 suvarṇamaṇimuktāḍhye jāyate vipule kule //
MPur, 107, 11.2 sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ //
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 114, 19.1 abhijñātāstataścānye vipulāścitrasānavaḥ /
MPur, 130, 3.1 rājamārga itaścāpi vipulo bhavatāmiti /
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 148, 10.2 prāpya tatkandaraṃ daityaścacāra vipulaṃ tapaḥ //
MPur, 150, 233.2 tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ //
MPur, 150, 238.2 sā papāta śirasyugrā vipulā kālaneminaḥ //
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
MPur, 153, 217.2 siddhagandharvasaṃghuṣṭavipulācalamastakam //
MPur, 154, 436.2 kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat //
MPur, 154, 440.1 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham /
MPur, 156, 15.1 āḍiścakāra vipulaṃ tapaḥ paramadāruṇam /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 173, 1.3 udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca //
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.1 pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
Nāradasmṛti
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād vā dhanāgamāt /
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Cik., 38, 98.2 phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpyasaṃbhavaḥ //
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Su, Utt., 60, 56.2 tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak //
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Tantrākhyāyikā
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
Viṣṇusmṛti
ViSmṛ, 90, 29.1 yadīcched vipulān bhogāṃścandrasūryagrahopagān /
Śatakatraya
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.2 hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti //
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
BhāgPur, 11, 19, 8.2 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam /
Bhāratamañjarī
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 1, 195.1 nirdagdhabhujagavrātavasāvipulakardamāḥ /
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 226.2 vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt //
BhāMañj, 1, 374.2 tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau //
BhāMañj, 1, 809.1 tadvākyādekacakrāṃ te praviśya vipulāṃ purīm /
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 1, 1344.1 vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ /
BhāMañj, 5, 72.1 sa pāpaviparītātmā gatvātivipulaṃ saraḥ /
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 5, 230.1 yoddhārastatra ke prāptāḥ kiyacca vipulaṃ balam /
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 279.2 yenāsmadarthaṃ vipulāḥ patitāḥ saṃnipātitāḥ //
BhāMañj, 5, 506.2 sākṣāddevena raviṇā śuśrāva vipulāśayaḥ //
BhāMañj, 5, 516.1 abhiṣikte tatastasminprahṛṣṭe vipulaujasi /
BhāMañj, 5, 516.2 yudhiṣṭhiraḥ kurukṣetraṃ pratasthe vipulairbalaiḥ //
BhāMañj, 5, 548.2 tasminprayāte balayorārambho vipulo 'bhavat //
BhāMañj, 5, 576.1 ahaṃ jeṣyāmi pārthānāṃ vipulaṃ balamāgatam /
BhāMañj, 5, 645.1 tasminsuvipulānīke pratyāsanne tarasvini /
BhāMañj, 6, 44.1 ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ /
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 214.2 bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam //
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 374.1 sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 472.1 hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ /
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 8, 137.2 bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ //
BhāMañj, 8, 189.2 pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ //
BhāMañj, 9, 54.2 ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 12, 75.2 tasmāttavāpi bhavitā vipulo bāndhavakṣayaḥ //
BhāMañj, 13, 19.2 ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ //
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 45.1 aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ /
BhāMañj, 13, 102.1 tamabhyadhātkṣitipatirbhagavanvipulavratāḥ /
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 190.1 upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ /
BhāMañj, 13, 199.1 sumeruvipule pīṭhe pariṣvakto jayaśriyā /
BhāMañj, 13, 467.2 pravartantāṃ tavāpyante yajñā vipulasaṃpadaḥ //
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 659.1 vistīrṇaśākhāvipulaḥ saṃtaptādhvanyasaṃśrayaḥ /
BhāMañj, 13, 731.2 svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ //
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 13, 1267.2 śabdo babhūva vipulaḥ sahasā tridivaukasām //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 13, 1384.2 prītimāsādya vipulāmāmantrya dhanadaṃ yayau //
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1476.1 dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ /
BhāMañj, 13, 1491.2 vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim //
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
BhāMañj, 13, 1665.1 dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī /
BhāMañj, 14, 19.2 atrāntare narapatirmarutto vipulaṃ kratum //
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 14, 136.1 tataḥ pravṛtte vipule sahasā nagarotsave /
BhāMañj, 15, 27.2 mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam //
BhāMañj, 15, 67.2 tānevoddiśya vipulaṃ dadau draviṇamakṣayam //
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
BhāMañj, 16, 54.1 sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ /
BhāMañj, 17, 29.1 iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
Garuḍapurāṇa
GarPur, 1, 64, 16.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
GarPur, 1, 65, 73.2 unnatair vipulaiḥ śaṅkhairlalāṭairviṣamaistathā //
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 65, 96.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
GarPur, 1, 65, 97.2 vistīrṇamāṃsopacitā gambhīrā vipulā śubhā //
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
Gītagovinda
GītGov, 2, 8.1 vipulapulakabhujapallavavalayitaballavayuvatisahasram /
GītGov, 6, 18.1 vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī /
GītGov, 7, 31.1 vipulapulakapṛthuvepathubhaṅgā /
GītGov, 7, 46.1 ratigṛhajaghane vipulāpaghane manasijakanakāsane /
GītGov, 11, 52.1 vipulapulakabharadanturitam ratikelikalābhiḥ adhīram /
Hitopadeśa
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Kathāsaritsāgara
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 32.3 tān samāpnoti vipulān samārādhya janārdanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
Maṇimāhātmya
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Narmamālā
KṣNarm, 1, 18.2 yāti kāle suvipule mahīmavatatāra saḥ //
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
Rasaratnasamuccaya
RRS, 11, 78.2 hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, Ras.kh., 8, 146.1 tathā tambīpure nāmni tīrthe ca vipule śubham /
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 22.0 yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ //
SarvSund zu AHS, Utt., 39, 53.2, 8.0 evaṃ varṣaṃ śīlayanvipulabuddhyādikaḥ syāt //
Skandapurāṇa
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
Smaradīpikā
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 13.0 vipulo vistīrṇo 'mbhojakhaṇḍaḥ kamalākaraḥ //
Ānandakanda
ĀK, 1, 12, 161.2 tathā tambīpure cāsti tīrthe ca vipule śubham //
ĀK, 1, 14, 3.2 daityairanyatra vipulairmahābalaparākramaiḥ //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
Āryāsaptaśatī
Āsapt, 2, 371.1 premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 7, 3, 190.1 vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /
Caurapañcaśikā
CauP, 1, 44.1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
Haribhaktivilāsa
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.1 jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.1 purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 22, 7.1 daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 21.2 cakāra vipulaṃ tatra rājyamīpsitamuttamam //
SkPur (Rkh), Revākhaṇḍa, 30, 3.2 bhārgave vipule vaṃśe dhīmato devaśārmaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 11.2 tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 4.3 yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 2.3 tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 4.1 gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 32.2 tapaścacāra vipulamuttare narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 2.1 tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 78, 28.1 dhanena vipulā prītir jāyate pratijanmani /
SkPur (Rkh), Revākhaṇḍa, 91, 2.2 narmadātīramāśritya ceratur vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 80.1 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 103, 113.1 vasate tatra govindaḥ saṃjāto vipule kule /
SkPur (Rkh), Revākhaṇḍa, 106, 18.2 saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 13.2 āgatya narmadātīre cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 10.2 tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 16.2 ihāgatya ca bhūyo 'pi jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 110, 3.1 tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 24.2 śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 26.2 narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 2.2 putrahetor yugasyādau cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 11.2 dhanadhānyasamopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 125, 44.2 dāsīdāsaśatopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 136, 14.2 tapaścacāra vipulaṃ gautamena mahītale //
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 7.3 tapaścacāra vipulaṃ gaṅgāsāgarasaṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 33.2 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 8.2 tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 178, 2.1 tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 6.2 tapaścacāra vipulaṃ śrīvṛte kṣetra uttame //
SkPur (Rkh), Revākhaṇḍa, 183, 5.1 tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 194, 9.3 cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram //
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 214, 3.2 trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ //
Sātvatatantra
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //