Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
Mahābhārata
MBh, 1, 2, 232.6 svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam /
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 8, 23, 11.3 tasmiñ jayāśā vipulā mama madrajanādhipa //
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 59, 33.2 daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ //
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
Rāmāyaṇa
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Saundarānanda
SaundĀ, 16, 72.1 aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa /
Kūrmapurāṇa
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 2, 4, 22.1 anyā ca śaktirvipulā saṃsthāpayati me jagat /
KūPur, 2, 36, 16.1 pavitrasalilā puṇyā kāverī vipulā nadī /
KūPur, 2, 37, 149.1 mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
KūPur, 2, 38, 40.1 kāverī nāma vipulā nadī kalpaṣanāśinī /
Liṅgapurāṇa
LiPur, 1, 54, 3.1 saumye somasya vipulā tāsu digdevatāḥ sthitāḥ /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 2, 46, 9.1 iti vyāsasya vipulā gāthā bhāgīrathītaṭe /
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 55, 41.1 yā gatistasya vipulā śāstravidyā ca vaidikī /
LiPur, 2, 55, 45.1 prītiśca vipulā yasmād asmākaṃ romaharṣaṇa //
Matsyapurāṇa
MPur, 61, 2.3 lakṣmīśca vipulā nātha kathaṃ syātpurasūdana //
MPur, 80, 10.2 tasya śrīrvipulā kīrtirbhavejjanmani janmani //
MPur, 150, 238.2 sā papāta śirasyugrā vipulā kālaneminaḥ //
Suśrutasaṃhitā
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Bhāratamañjarī
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
Garuḍapurāṇa
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
GarPur, 1, 65, 97.2 vistīrṇamāṃsopacitā gambhīrā vipulā śubhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 28.1 dhanena vipulā prītir jāyate pratijanmani /