Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 10, 10.1 śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
Mahābhārata
MBh, 1, 16, 9.2 soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti //
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 56, 26.7 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet /
MBh, 1, 142, 29.1 sa māryamāṇo bhīmena nanāda vipulaṃ svanam /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 2, 68, 37.3 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān //
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 150, 16.2 tena mārgeṇa vipulaṃ vyacarad gandhamādanam //
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 4, 40, 1.2 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā /
MBh, 5, 47, 18.2 pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham //
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 5, 160, 2.2 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam //
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 88, 24.1 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ /
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 131, 28.2 aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham //
MBh, 7, 146, 11.2 śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam //
MBh, 7, 146, 27.2 pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 8, 42, 35.2 khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat //
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 9, 27, 34.2 pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot //
MBh, 9, 28, 58.2 taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat //
MBh, 10, 8, 49.2 khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 323, 37.1 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 141, 21.2 udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat /
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
MBh, 14, 68, 16.1 śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ /
Rāmāyaṇa
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 59, 12.2 paṅkam āsādya vipulaṃ sīdantam iva kuñjaram /
Rām, Su, 1, 128.1 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ /
Rām, Su, 42, 11.2 sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān //
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 48, 30.2 kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam //
Rām, Yu, 70, 1.1 rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām /
Saundarānanda
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //
Harivaṃśa
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
Kūrmapurāṇa
KūPur, 2, 37, 6.1 āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
Liṅgapurāṇa
LiPur, 1, 84, 50.2 kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam //
LiPur, 1, 99, 18.1 dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi /
Matsyapurāṇa
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
MPur, 154, 440.1 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham /
MPur, 173, 1.3 udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca //
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
Bhāratamañjarī
BhāMañj, 1, 226.2 vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt //
BhāMañj, 6, 214.2 bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam //
BhāMañj, 8, 137.2 bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 13, 1491.2 vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim //
BhāMañj, 14, 19.2 atrāntare narapatirmarutto vipulaṃ kratum //
Ānandakanda
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 194, 9.3 cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram //