Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Tantrāloka
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
Carakasaṃhitā
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Mahābhārata
MBh, 1, 92, 8.3 anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ //
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 13, 104, 15.1 śvacaryām atimānaṃ ca sakhidāreṣu viplavam /
Manusmṛti
ManuS, 8, 348.2 dvijātīnāṃ ca varṇānāṃ viplave kālakārite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 120.2 mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ //
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 2, 26.1 apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade /
Nāradasmṛti
NāSmṛ, 2, 12, 80.2 putre jāte nivarteta viplavaḥ syād ato 'nyathā //
Viṣṇupurāṇa
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
Yājñavalkyasmṛti
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 3, 29.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
Abhidhānacintāmaṇi
AbhCint, 2, 232.1 prayāsāyāsavyāyāmā unmādaścittaviplavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 11.1 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
BhāgPur, 4, 26, 9.2 viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām //
Bhāratamañjarī
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
BhāMañj, 13, 96.1 araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ /
BhāMañj, 13, 162.1 śamayitvā mithaḥ śāpaṃ praśānte manyuviplave /
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 300.1 arājakāḥ prajāḥ pūrvaṃ nimagnāḥ sthitiviplave /
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 597.2 prāṇārthī sarvamādadyātsarvataḥ sthitiviplave //
BhāMañj, 13, 788.2 cetasyacalatāṃ yāte praśāntāśeṣaviplave //
BhāMañj, 13, 925.1 vidyānalasamudbhūtavivekavyastaviplavāḥ /
BhāMañj, 13, 1251.2 āste sadā saṃnihitaḥ kṣapayansarvaviplavān //
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
Garuḍapurāṇa
GarPur, 1, 106, 20.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
GarPur, 1, 146, 22.2 dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt //
Hitopadeśa
Hitop, 4, 68.11 utsave vyasane yuddhe durbhikṣe rāṣṭraviplave /
Kathāsaritsāgara
KSS, 1, 5, 36.1 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
KSS, 1, 7, 58.1 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
KSS, 2, 5, 87.1 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
Kṛṣiparāśara
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 1.2 kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Narmamālā
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
Tantrāloka
TĀ, 16, 171.2 tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 60.2 teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 105.2 so 'pi rudratvamāyāti samprāpte bhūtaviplave //