Occurrences

Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka

Buddhacarita
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
Mahābhārata
MBh, 1, 92, 8.3 anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ //
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 120.2 mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 80.2 putre jāte nivarteta viplavaḥ syād ato 'nyathā //
Viṣṇupurāṇa
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 232.1 prayāsāyāsavyāyāmā unmādaścittaviplavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 11.1 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi /
BhāgPur, 4, 26, 9.2 viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām //
Bhāratamañjarī
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
BhāMañj, 13, 96.1 araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ /
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
Kathāsaritsāgara
KSS, 1, 5, 36.1 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
KSS, 1, 7, 58.1 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 1.2 kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Tantrāloka
TĀ, 16, 171.2 tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ //